ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [186]   Omasavādo   nāma  dasahi  ākārehi  omasati  jātiyāpi
nāmenapi    gottenapi   kammenapi   sippenapi   ābādhenapi   liṅgenapi
kilesenapi āpattiyāpi akkosenapi.
     [187]   Jāti   nāma   dve  jātiyo  hīnā  ca  jāti  ukkaṭṭhā
ca   jāti   .   hīnā  nāma  jāti  caṇḍālajāti  veṇajāti  nesādajāti
rathakārajāti   pukkusajāti  esā  hīnā  nāma  jāti  .  ukkaṭṭhā  nāma
jāti khattiyajāti brāhmaṇajāti esā ukkaṭṭhā nāma jāti.
     [188]   Nāmaṃ   nāma   dve   nāmāni  hīnañca  nāmaṃ  ukkaṭṭhañca
@Footnote: 1 Ma. alābhesi.
Nāmaṃ   .   hīnaṃ   nāma   nāmaṃ   avakaṇṇakaṃ  javakaṇṇakaṃ  dhaniṭṭhakaṃ  saviṭṭhakaṃ
kulavaḍḍhakaṃ   tesu   tesu   vā   pana   janapadesu   oññātaṃ   avaññātaṃ
hīḷitaṃ   paribhūtaṃ  acitīkataṃ  1-  etaṃ  hīnaṃ  nāma  nāmaṃ  .  ukkaṭṭhaṃ  nāma
nāmaṃ   buddhapaṭisaṃyuttaṃ   dhammapaṭisaṃyuttaṃ   saṅghapaṭisaṃyuttaṃ   tesu   tesu  vā
pana    janapadesu    anoññātaṃ   anavaññātaṃ   ahīḷitaṃ   aparibhūtaṃ   citīkataṃ
etaṃ ukkaṭṭhaṃ nāma nāmaṃ.
     [189]   Gottaṃ  nāma  dve  gottāni  hīnañca  gottaṃ  ukkaṭṭhañca
gottaṃ  .  hīnaṃ  nāma  bhāradvājagottaṃ  tesu  tesu  vā  pana  janapadesu
oññātaṃ    avaññātaṃ    hīḷitaṃ   paribhūtaṃ   acitīkataṃ   etaṃ   hīnaṃ   nāma
gottaṃ   .   ukkaṭṭhaṃ   nāma   gottaṃ   gotamagottaṃ   moggallānagottaṃ
kaccāyanagottaṃ   vāseṭṭhagottaṃ   2-   tesu  tesu  vā  pana  janapadesu
anoññātaṃ    anavaññātaṃ    ahīḷitaṃ   aparibhūtaṃ   citīkataṃ   etaṃ   ukkaṭṭhaṃ
nāma gottaṃ.
     [190]   Kammaṃ   nāma   dve   kammāni  hīnañca  kammaṃ  ukkaṭṭhañca
kammaṃ    .   hīnaṃ   nāma   kammaṃ   koṭṭhakakammaṃ   pupphachaḍḍakakammaṃ   tesu
tesu    vā    pana   janapadesu   oññātaṃ   avaññātaṃ   hīḷitaṃ   paribhūtaṃ
acitīkataṃ  etaṃ  hīnaṃ  nāma  kammaṃ  .  ukkaṭṭhaṃ  nāma  kammaṃ  kasi  vaṇijjā
gorakkhā   tesu   tesu   vā   pana   janapadesu  anoññātaṃ  anavaññātaṃ
ahīḷitaṃ aparibhūtaṃ citīkataṃ etaṃ ukkaṭṭhaṃ nāma kammaṃ.
     [191]   Sippaṃ   nāma   dve   sippāni  hīnañca  sippaṃ  ukkaṭṭhañca
@Footnote: 1 Ma. acittīkataṃ. evamuparipi .  2 Ma. kaccānagottaṃ vāsiṭṭhagottaṃ. evamuparipi.
Sippaṃ   .   hīnaṃ   nāma  sippaṃ  naḷakārasippaṃ  kumbhakārasippaṃ  pesakārasippaṃ
cammakārasippaṃ   nahāpitasippaṃ   tesu  tesu  vā  pana  janapadesu  oññātaṃ
avaññātaṃ   hīḷitaṃ   paribhūtaṃ  acitīkataṃ  etaṃ  hīnaṃ  nāma  sippaṃ  .  ukkaṭṭhaṃ
nāma  sippaṃ  muddhā  1-  gaṇanā  lekhā  tesu  tesu  vā  pana janapadesu
anoññātaṃ    anavaññātaṃ    ahīḷitaṃ   aparibhūtaṃ   citīkataṃ   etaṃ   ukkaṭṭhaṃ
nāma sippaṃ.
     [192]  Sabbepi  ābādhā  hīnā  nāma  apica  madhumeho  ābādho
ukkaṭṭho.
     [193]   Liṅgaṃ   nāma   dve   liṅgāni  hīnañca  liṅgaṃ  ukkaṭṭhañca
liṅgaṃ   .   hīnaṃ   nāma   liṅgaṃ   atidīghaṃ   atirassaṃ  atikaṇhaṃ  accodātaṃ
etaṃ   hīnaṃ   nāma   liṅgaṃ  .  ukkaṭṭhaṃ  nāma  liṅgaṃ  nātidīghaṃ  nātirassaṃ
nātikaṇhaṃ nāccodātaṃ etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.
     [194] Sabbepi kilesā hīnā.
     [195]   Sabbāpi   āpattiyo   hīnā  apica  sotāpatti  samāpatti
ukkaṭṭhā.
     [196]   Akkoso   nāma   dve   akkosā  hīno  ca  akkoso
ukkaṭṭho    ca    akkoso   .   hīno   nāma   akkoso   oṭṭhosi
meṇḍosi      goṇosi     gadrabhosi     tiracchānagatosi     nerayikosi
natthi   tuyhaṃ   sugati   duggatiyeva   tuyhaṃ   pāṭikaṅkhāti   yakārena  vā
bhakārena   vā   kāṭakoṭacikāya  vā  eso  hīno  nāma  akkoso .
@Footnote: 1 Ma. muddā. evamuparipi.
Ukkaṭṭho   nāma   akkoso   paṇḍitosi  byattosi  medhāvīsi  bahussutosi
dhammakathikosi   natthi   tuyhaṃ  duggati  sugatiyeva  tuyhaṃ  pāṭikaṅkhāti  eso
ukkaṭṭho nāma akkoso.



             The Pali Tipitaka in Roman Character Volume 2 page 164-167. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=186&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=186&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=186&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=186&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=186              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :