ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [197]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   1-   hīnena   hīnaṃ   vadeti   caṇḍālaṃ   veṇaṃ  nesādaṃ
rathakāraṃ    pukkusaṃ    caṇḍālosi    veṇosi    nesādosi    rathakārosi
pukkusosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [198]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti  khattiyaṃ  brāhmaṇaṃ  caṇḍālosi
veṇosi     nesādosi    rathakārosi    pukkusosīti    bhaṇati    āpatti
vācāya vācāya pācittiyassa.
     [199]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena   hīnaṃ   vadeti   caṇḍālaṃ   veṇaṃ   nesādaṃ
rathakāraṃ   pukkusaṃ   khattiyosi   brāhmaṇosīti   bhaṇati   āpatti   vācāya
vācāya pācittiyassa.
     [200]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena    ukkaṭṭhaṃ    vadeti    khattiyaṃ   brāhmaṇaṃ
khattiyosi     brāhmaṇosīti     bhaṇati    āpatti    vācāya    vācāya
pācittiyassa.
@Footnote: 1 Yu. maṅkuṃ kattukāmo. evamuparipi.
     [201]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   avakaṇṇakaṃ   javakaṇṇakaṃ   dhaniṭṭhakaṃ
saviṭṭhakaṃ      kulavaḍḍhakaṃ     avakaṇṇakosi     javakaṇṇakosi     dhaniṭṭhakosi
saviṭṭhakosi     kulavaḍḍhakosīti    bhaṇati    āpatti    vācāya    vācāya
pācittiyassa.
     [202]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ    vadeti   buddharakkhitaṃ   dhammarakkhitaṃ
saṅgharakkhitaṃ     avakaṇṇakosi     javakaṇṇakosi    dhaniṭṭhakosi    saviṭṭhakosi
kulavaḍḍhakosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [203]    Upasampanno   upasamapannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena    hīnaṃ    vadeti    avakaṇṇakaṃ    javakaṇṇakaṃ
dhaniṭṭhakaṃ      saviṭṭhakaṃ     kulavaḍḍhakaṃ     buddharakkhitosi     dhammarakkhitosi
saṅgharakkhitosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [204]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   buddharakkhitaṃ   dhammarakkhitaṃ
saṅgharakkhitaṃ     buddharakkhitosi    dhammarakkhitosi    saṅgharakkhitosīti    bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [205]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   kosiyaṃ   bhāradvājaṃ   kosiyosi
bhāradvājosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [206]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ    vadeti    gotamaṃ    moggallānaṃ
kaccāyanaṃ   vāseṭṭhaṃ   1-   kosiyosi   bhāradvājosīti   bhaṇati  āpatti
vācāya vācāya pācittiyassa.
     [207]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti  kosiyaṃ  bhāradvājaṃ  gotamosi
moggallānosi     kaccāyanosi     vāseṭṭhosīti     bhaṇati     āpatti
vācāya vācāya pācittiyassa.
     [208]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena    ukkaṭṭhaṃ   vadeti   gotamaṃ   moggallānaṃ
kaccāyanaṃ     vāseṭṭhaṃ     gotamosi     moggallānosi    kaccāyanosi
vāseṭṭhosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [209]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   koṭṭhakaṃ  pupphachaḍḍakaṃ  koṭṭhakosi
pupphachaḍḍakosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [210]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ   vadeti   kasakaṃ   vāṇijaṃ   gorakkhaṃ
koṭṭhakosi    pupphachaḍḍakosīti    bhaṇati    āpatti    vācāya    vācāya
pācittiyassa.
     [211]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
@Footnote: 1 Ma. kaccānaṃ vāsiṭṭhaṃ. evamuparipi.
Maṅkukattukāmo    ukkaṭṭhena    hīnaṃ    vadeti    koṭṭhakaṃ    pupphachaḍḍakaṃ
kasakosi     vāṇijosi     gorakkhosīti     bhaṇati    āpatti    vācāya
vācāya pācittiyassa.
     [212]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   kasakaṃ   vāṇijaṃ  gorakkhaṃ
kasakosi   vāṇijosi   gorakkhosīti   bhaṇati   āpatti   vācāya   vācāya
pācittiyassa.
     [213]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   naḷakāraṃ   kumbhakāraṃ   pesakāraṃ
cammakāraṃ   nahāpitaṃ   naḷakārosi   kumbhakārosi  pesakārosi  cammakārosi
nahāpitosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [214]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti   muddhikaṃ   1-  gaṇakaṃ  lekhakaṃ
naḷakārosi    kumbhakārosi    pesakārosi    cammakārosi    nahāpitosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [215]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti  naḷakāraṃ  kumbhakāraṃ  pesakāraṃ
cammakāraṃ     nahāpitaṃ     muddhikosi     gaṇakosi    lekhakosīti    bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [216]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
@Footnote: 1 Ma. muddikaṃ. evamuparipi.
Maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   muddhikaṃ   gaṇakaṃ   lekhakaṃ
muddhikosi    gaṇakosi   lekhakosīti   bhaṇati   āpatti   vācāya   vācāya
pācittiyassa.
     [217]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   kuṭṭhikaṃ  gaṇḍikaṃ  kilāsikaṃ  sosikaṃ
apamārikaṃ   kuṭṭhikosi   gaṇḍikosi   kilāsikosi   sosikosi   apamārikosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [218]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ    vadeti    madhumehikaṃ    kuṭṭhikosi
gaṇḍikosi    kilāsikosi    sosikosi    apamārikosīti    bhaṇati   āpatti
vācāya vācāya pācittiyassa.
     [219]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena   hīnaṃ   vadeti   kuṭṭhikaṃ   gaṇḍikaṃ   kilāsikaṃ
sosikaṃ   apamārikaṃ   madhumehikosīti   bhaṇati   āpatti   vācāya   vācāya
pācittiyassa.
     [220]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   madhumehikaṃ  madhumehikosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [221]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    hīnaṃ    vadeti   atidīghaṃ   atirassaṃ   atikaṇhaṃ
Accodātaṃ   atidīghosi   atirassosi   atikaṇhosi   accodātosīti   bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [222]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti  nātidīghaṃ  nātirassaṃ  nātikaṇhaṃ
nāccodātaṃ     atidīghosi    atirassosi    atikaṇhosi    accodātosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [223]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti   atidīghaṃ   atirassaṃ   atikaṇhaṃ
accodātaṃ    nātidīghosi    nātirassosi   nātikaṇhosi   nāccodātosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [224]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena    ukkaṭṭhaṃ    vadeti   nātidīghaṃ   nātirassaṃ
nātikaṇhaṃ     nāccodātaṃ     nātidīghosi    nātirassosi    nātikaṇhosi
nāccodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [225]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    hīnaṃ   vadeti   rāgapariyuṭṭhitaṃ   dosapariyuṭṭhitaṃ
mohapariyuṭṭhitaṃ    rāgapariyuṭṭhitosi    dosapariyuṭṭhitosi    mohapariyuṭṭhitosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [226]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti   vītarāgaṃ   vītadosaṃ  vītamohaṃ
Rāgapariyuṭṭhitosi      dosapariyuṭṭhitosi      mohapariyuṭṭhitosīti      bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [227]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti   rāgapariyuṭṭhitaṃ  dosapariyuṭṭhitaṃ
mohapariyuṭṭhitaṃ    vītarāgosi   vītadososi   vītamohosīti   bhaṇati   āpatti
vācāya vācāya pācittiyassa.
     [228]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ  vadeti  vītarāgaṃ  vītadosaṃ  vītamohaṃ
vītarāgosi   vītadososi   vītamohosīti   bhaṇati  āpatti  vācāya  vācāya
pācittiyassa.
     [229]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ  vadeti  pārājikaṃ  ajjhāpannaṃ  saṅghādisesaṃ
ajjhāpannaṃ   thullaccayaṃ   ajjhāpannaṃ   pācittiyaṃ   ajjhāpannaṃ  pāṭidesanīyaṃ
ajjhāpannaṃ    dukkaṭaṃ    ajjhāpannaṃ    dubbhāsitaṃ   ajjhāpannaṃ   pārājikaṃ
ajjhāpannosi    saṅghādisesaṃ    ajjhāpannosi   thullaccayaṃ   ajjhāpannosi
pācittiyaṃ     ajjhāpannosi     pāṭidesanīyaṃ     ajjhāpannosi    dukkaṭaṃ
ajjhāpannosi      dubbhāsitaṃ      ajjhāpannosīti     bhaṇati     āpatti
vācāya vācāya pācittiyassa.
     [230]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena    ukkaṭṭhaṃ    vadeti    sotāpannaṃ   pārājikaṃ
Ajjhāpannosi    .pe.    dubbhāsitaṃ    ajjhāpannosīti   bhaṇati   āpatti
vācāya vācāya pācittiyassa.
     [231]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti  pārājikaṃ  ajjhāpannaṃ  .pe.
Dubbhāsitaṃ    ajjhāpannaṃ    sotāpannosīti    bhaṇati    āpatti   vācāya
vācāya pācittiyassa.
     [232]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ  vadeti  sotāpannaṃ  sotāpannosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [233]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   oṭṭhaṃ   meṇḍaṃ   goṇaṃ  gadrabhaṃ
tiracchānagataṃ    nerayikaṃ    oṭṭhosi    meṇḍosi    goṇosi   gadrabhosi
tiracchānagatosi    nerayikosi   natthi   tuyhaṃ   sugati   duggatiyeva   tuyhaṃ
pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [234]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    hīnena   ukkaṭṭhaṃ   vadeti   paṇḍitaṃ   byattaṃ   medhāviṃ
bahussutaṃ     dhammakathikaṃ    oṭṭhosi    meṇḍosi    goṇosi    gadrabhosi
tiracchānagatosi    nerayikosi   natthi   tuyhaṃ   sugati   duggatiyeva   tuyhaṃ
pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [235]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
Maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti  oṭṭhaṃ  meṇḍaṃ  goṇaṃ  gadrabhaṃ
tiracchānagataṃ    nerayikaṃ    paṇḍitosi   byattosi   medhāvīsi   bahussutosi
dhammakathikosi   natthi   tuyhaṃ   duggati  sugatiyeva  tuyhaṃ  pāṭikaṅkhāti  bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [236]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   paṇḍitaṃ  byattaṃ  medhādhiṃ
bahussutaṃ    dhammakathikaṃ    paṇḍitosi    byattosi    medhāvīsi   bahussutosi
dhammakathikosi   natthi   tuyhaṃ   duggati  sugatiyeva  tuyhaṃ  pāṭikaṅkhāti  bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [237]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   evaṃ   vadeti   santi   idhekacce   caṇḍālā   veṇā
nesādā    rathakārā   pukkusāti   bhaṇati   āpatti   vācāya   vācāya
dukkaṭassa.
     [238]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   evaṃ   vadeti   santi  idhekacce  khattiyā  brāhmaṇāti
bhaṇati āpatti vācāya vācāya dukkaṭassa.
     [239]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo     evaṃ    vadeti    santi    idhekacce    avakaṇṇakā
javakaṇṇakā    dhaniṭṭhakā    saviṭṭhakā    kulavaḍḍhakāti    bhaṇati    āpatti
vācāya   vācāya   dukkaṭassa   .pe.   santi   idhekacce  buddharakkhitā
Dhammarakkhitā    saṅgharakkhitāti    bhaṇati    āpatti    vācāya    vācāya
dukkaṭassa   .pe.   santi   idhekacce   kosiyā   bhāradvājāti   bhaṇati
.pe.  santi  idhekacce  gotamā  moggallānā  kaccāyanā  vāseṭṭhāti
bhaṇati   .pe.   santi  idhekacce  koṭṭhakā  pupphachaḍḍakāti  bhaṇati  .pe.
Santi   idhekacce   kasakā   vāṇijā   gorakkhāti   bhaṇati  .pe.  santi
idhekacce   naḷakārā   kumbhakārā   pesakārā   cammakārā  nahāpitāti
.pe.   santi   idhekacce   muddhikā   gaṇakā   lekhakāti  bhaṇati  .pe.
Santi   idhekacce   kuṭṭhikā   gaṇḍikā   kilāsikā  sosikā  apamārikāti
bhaṇati   .pe.   santi   idhekacce   madhumehikāti   bhaṇati   .pe.  santi
idhekacce   atidīghā   atirassā   atikaṇhā  accodātāti  bhaṇati  .pe.
Santi   idhekacce   nātidīghā   nātirassā   nātikaṇhā   nāccodātāti
bhaṇati    .pe.    santi    idhekacce   rāgapariyuṭṭhitā   dosapariyuṭṭhitā
mohapariyuṭṭhitāti   bhaṇati   .pe.   santi  idhekacce  vītarāgā  vītadosā
vītamohāti   bhaṇati   .pe.   santi   idhekacce   pārājikaṃ  ajjhāpannā
.pe.    dubbhāsitaṃ   ajjhāpannāti   bhaṇati   .pe.   santi   idhekacce
sotāpannāti    bhaṇati   .pe.   santi   idhekacce   oṭṭhā   meṇḍā
goṇā   gadrabhā  tiracchānagatā  nerayikā  natthi  tesaṃ  sugati  duggatiyeva
tesaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa.
     [240]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
Maṅkukattukāmo   evaṃ   vadeti   santi   idhekacce   paṇḍitā   byattā
medhāvino    bahussutā   dhammakathikā   natthi   tesaṃ   duggati   sugatiyeva
tesaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa.
     [241]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   evaṃ   vadeti   ye   nūna  caṇḍālā  veṇā  nesādā
rathakārā   pukkusāti  bhaṇati  āpatti  vācāya  vācāya  dukkaṭassa  .pe.
Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo   maṅkukattukāmo
evaṃ   vadeti   ye   nūna   paṇḍitā   byattā   medhāvino   bahussutā
dhammakathikā    natthi    tesaṃ    duggati   sugatiyeva   tesaṃ   pāṭikaṅkhāti
bhaṇati āpatti vācāya vācāya dukkaṭassa.
     [242]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   evaṃ   vadeti   na   mayaṃ   caṇḍālā  veṇā  nesādā
rathakārā  pukkusāti  bhaṇati  .pe.  na  mayaṃ  paṇḍitā  byattā  medhāvino
bahussutā    dhammakathikā   natthi   amhākaṃ   duggati   sugatiyeva   amhākaṃ
pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa.



             The Pali Tipitaka in Roman Character Volume 2 page 167-177. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=197&items=46&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=197&items=46              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=197&items=46&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=197&items=46&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=197              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :