ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                 Ovādavaggassa paṭhamasikkhāpadaṃ
     [406]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  therā  bhikkhū
bhikkhuniyo     ovadantā    lābhino    honti    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ    .    athakho    chabbaggiyānaṃ    bhikkhūnaṃ
etadahosi   etarahi   kho  āvuso  therā  bhikkhū  bhikkhuniyo  ovadantā
lābhino         honti        cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ   handāvuso   mayaṃpi   bhikkhuniyo   ovadāmāti   .  athakho
chabbaggiyā   bhikkhū   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ   etha   1-
amhepi bhaginiyo upasaṅkamatha mayaṃpi ovadissāmāti.
     {406.1}  Athakho tā bhikkhuniyo yena chabbaggiyā bhikkhū  tenupasaṅkamiṃsu
upasaṅkamitvā   chabbaggiye   bhikkhū   abhivādetvā   ekamantaṃ  nisīdiṃsu .
Athakho   chabbaggiyā  bhikkhū  bhikkhunīnaṃ  parittaṃyeva  dhammiṃ  kathaṃ  katvā  divasaṃ
tiracchānakathāya   vītināmetvā   uyyojesuṃ  gacchatha  bhaginiyoti  .  athakho
tā   bhikkhuniyo   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā  bhagavantaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  tā  bhikkhuniyo
bhagavā  etadavoca  kacci bhikkhuniyo  ovādo iddho ahosīti. Kuto bhante
ovādo   iddho   bhavissati   ayyā  chabbaggiyā  parittaṃyeva  dhammiṃ  kathaṃ
katvā  divasaṃ  tiracchānakathāya  vītināmetvā  uyyojesunti. Athakho bhagavā
tā   bhikkhuniyo   dhammiyā   kathāya   sandassesi  samādapesi  samuttejesi
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Sampahaṃsesi   .   athakho   tā   bhikkhuniyo   bhagavatā   dhammiyā   kathāya
sandassitā     samādapitā    samuttejitā    sampahaṃsitā    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {406.2}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā    chabbaggiye    bhikkhū    paṭipucchi   saccaṃ
kira   tumhe   bhikkhave   bhikkhunīnaṃ   parittaṃyeva  dhammiṃ  kathaṃ  katvā  divasaṃ
tiracchānakathāya   vītināmetvā   uyyojethāti   .   saccaṃ   bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  tumhe  moghapurisā  bhikkhunīnaṃ
parittaṃyeva   dhammiṃ   kathaṃ   katvā   divasaṃ   tiracchānakathāya  vītināmetvā
uyyojessatha    netaṃ    moghapurisā    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    anujānāmi    bhikkhave   bhikkhunovādakaṃ   sammannituṃ
evañca   pana   bhikkhave   sammannitabbo   paṭhamaṃ   bhikkhu   yācitabbo .
Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {406.3}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    itthannāmaṃ   bhikkhuṃ   bhikkhunovādakaṃ   sammanneyya   .   esā
ñatti.
     {406.4}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
bhikkhunovādakaṃ    sammannati    .    yassāyasmato   khamati   itthannāmassa
bhikkhuno    bhikkhunovādakassa    sammati   so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {406.5}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi    .    suṇātu    me    bhante   saṅgho   saṅgho   itthannāmaṃ
Bhikkhuṃ   bhikkhunovādakaṃ   sammannati   .  yassāyasmato  khamati  itthannāmassa
bhikkhuno    bhikkhunovādakassa    sammati   so   tuṇhassa   yassa   nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo  bhikkhu bhikkhunovādako.
Khamati  saṅghassa  tasmā  tuṇhī  .  evametaṃ  dhārayāmīti  .  athakho bhagavā
chabbaggiye    bhikkhū   anekapariyāyena   vigarahitvā   dubbharatāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {406.6}   yo   pana   bhikkhu   asammato   bhikkhuniyo  ovadeyya
pācittiyanti.
     {406.7} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 265-267. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=406&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=406&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=406&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=406&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=406              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7400              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7400              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :