ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [406]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  therā  bhikkhū
bhikkhuniyo     ovadantā    lābhino    honti    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ    .    athakho    chabbaggiyānaṃ    bhikkhūnaṃ
etadahosi   etarahi   kho  āvuso  therā  bhikkhū  bhikkhuniyo  ovadantā
lābhino         honti        cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ   handāvuso   mayaṃpi   bhikkhuniyo   ovadāmāti   .  athakho
chabbaggiyā   bhikkhū   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ   etha   1-
amhepi bhaginiyo upasaṅkamatha mayaṃpi ovadissāmāti.
     {406.1}  Athakho tā bhikkhuniyo yena chabbaggiyā bhikkhū  tenupasaṅkamiṃsu
upasaṅkamitvā   chabbaggiye   bhikkhū   abhivādetvā   ekamantaṃ  nisīdiṃsu .
Athakho   chabbaggiyā  bhikkhū  bhikkhunīnaṃ  parittaṃyeva  dhammiṃ  kathaṃ  katvā  divasaṃ
tiracchānakathāya   vītināmetvā   uyyojesuṃ  gacchatha  bhaginiyoti  .  athakho
tā   bhikkhuniyo   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā  bhagavantaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  tā  bhikkhuniyo
bhagavā  etadavoca  kacci bhikkhuniyo  ovādo iddho ahosīti. Kuto bhante
ovādo   iddho   bhavissati   ayyā  chabbaggiyā  parittaṃyeva  dhammiṃ  kathaṃ
katvā  divasaṃ  tiracchānakathāya  vītināmetvā  uyyojesunti. Athakho bhagavā
tā   bhikkhuniyo   dhammiyā   kathāya   sandassesi  samādapesi  samuttejesi
@Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page266.

Sampahaṃsesi . athakho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. {406.2} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave bhikkhunīnaṃ parittaṃyeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhunīnaṃ parittaṃyeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave bhikkhunovādakaṃ sammannituṃ evañca pana bhikkhave sammannitabbo paṭhamaṃ bhikkhu yācitabbo . Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {406.3} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammanneyya . esā ñatti. {406.4} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno bhikkhunovādakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya. {406.5} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho saṅgho itthannāmaṃ

--------------------------------------------------------------------------------------------- page267.

Bhikkhuṃ bhikkhunovādakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno bhikkhunovādakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena itthannāmo bhikkhu bhikkhunovādako. Khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti . athakho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {406.6} yo pana bhikkhu asammato bhikkhuniyo ovadeyya pācittiyanti. {406.7} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.


             The Pali Tipitaka in Roman Character Volume 2 page 265-267. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=406&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=406&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=406&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=406&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=406              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7400              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7400              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :