ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [406]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  therā  bhikkhū
bhikkhuniyo     ovadantā    lābhino    honti    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ    .    athakho    chabbaggiyānaṃ    bhikkhūnaṃ
etadahosi   etarahi   kho  āvuso  therā  bhikkhū  bhikkhuniyo  ovadantā
lābhino         honti        cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ   handāvuso   mayaṃpi   bhikkhuniyo   ovadāmāti   .  athakho
chabbaggiyā   bhikkhū   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ   etha   1-
amhepi bhaginiyo upasaṅkamatha mayaṃpi ovadissāmāti.
     {406.1}  Athakho tā bhikkhuniyo yena chabbaggiyā bhikkhū  tenupasaṅkamiṃsu
upasaṅkamitvā   chabbaggiye   bhikkhū   abhivādetvā   ekamantaṃ  nisīdiṃsu .
Athakho   chabbaggiyā  bhikkhū  bhikkhunīnaṃ  parittaṃyeva  dhammiṃ  kathaṃ  katvā  divasaṃ
tiracchānakathāya   vītināmetvā   uyyojesuṃ  gacchatha  bhaginiyoti  .  athakho
tā   bhikkhuniyo   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā  bhagavantaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  tā  bhikkhuniyo
bhagavā  etadavoca  kacci bhikkhuniyo  ovādo iddho ahosīti. Kuto bhante
ovādo   iddho   bhavissati   ayyā  chabbaggiyā  parittaṃyeva  dhammiṃ  kathaṃ
katvā  divasaṃ  tiracchānakathāya  vītināmetvā  uyyojesunti. Athakho bhagavā
tā   bhikkhuniyo   dhammiyā   kathāya   sandassesi  samādapesi  samuttejesi
@Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page266.

Sampahaṃsesi . athakho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. {406.2} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave bhikkhunīnaṃ parittaṃyeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhunīnaṃ parittaṃyeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave bhikkhunovādakaṃ sammannituṃ evañca pana bhikkhave sammannitabbo paṭhamaṃ bhikkhu yācitabbo . Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {406.3} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammanneyya . esā ñatti. {406.4} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno bhikkhunovādakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya. {406.5} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho saṅgho itthannāmaṃ

--------------------------------------------------------------------------------------------- page267.

Bhikkhuṃ bhikkhunovādakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno bhikkhunovādakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena itthannāmo bhikkhu bhikkhunovādako. Khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti . athakho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {406.6} yo pana bhikkhu asammato bhikkhuniyo ovadeyya pācittiyanti. {406.7} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [407] Tena kho pana samayena therā bhikkhū sammatā bhikkhuniyo ovadantā tatheva lābhino honti cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ . athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi etarahi kho āvuso therā bhikkhū sammatā bhikkhuniyo ovadantā tatheva lābhino honti cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ handāvuso mayaṃpi nissīmaṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammannitvā bhikkhuniyo ovadāmāti . athakho chabbaggiyā bhikkhū nissīmaṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammannitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ mayaṃpi bhaginiyo sammatā amhe upasaṅkamatha mayaṃpi ovadissāmāti. {407.1} Athakho tā bhikkhuniyo yena chabbaggiyā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā chabbaggiye bhikkhū abhivādetvā ekamantaṃ nisīdiṃsu . athakho chabbaggiyā

--------------------------------------------------------------------------------------------- page268.

Bhikkhū bhikkhunīnaṃ parittaṃyeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesuṃ gacchatha bhaginiyoti . athakho tā bhikkhuniyo yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca kacci bhikkhuniyo ovādo iddho ahosīti . kuto bhante ovādo iddho bhavissati ayyā chabbaggiyā parittaṃyeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesunti. {407.2} Athakho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave bhikkhunīnaṃ parittaṃyeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhunīnaṃ parittaṃyeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave aṭṭhahaṅgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammannituṃ sīlavā

--------------------------------------------------------------------------------------------- page269.

Hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso kalyāṇavāco hoti kalyāṇavākkaraṇo yebhuyyena bhikkhunīnaṃ piyo hoti manāpo paṭibalo hoti bhikkhuniyo ovadituṃ na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbo hoti vīsativasso vā hoti atirekavīsativasso vā anujānāmi bhikkhave imehi aṭṭhahaṅgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammannitunti. [408] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . asammato nāma ñatticatutthena kammena asammato. Bhikkhuniyo nāma ubhatosaṅghe upasampannā. [409] Ovadeyyāti aṭṭhahi garudhammehi ovadati āpatti pācittiyassa . aññena dhammena ovadati āpatti dukkaṭassa . Ekato upasampannaṃ ovadati āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page270.

[410] Tena sammatena bhikkhunā pariveṇaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā dutiyaṃ gahetvā nisīditabbaṃ . bhikkhunīhi tattha gantvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīditabbaṃ . tena sammatena 1- bhikkhunā pucchitabbā samaggattha bhaginiyoti . sace samaggamhāyyāti bhaṇanti vattanti bhaginiyo aṭṭha garudhammāti . sace vattanti ayyāti 2- bhaṇanti eso bhaginiyo ovādoti niyyādetabbo . sace na vattanti ayyāti bhaṇanti osāretabbā vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ ayaṃ 3- dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. {410.1} Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbā 4- uposathapucchakañca ovādupasaṅkamanañca ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Vassaṃ vutthāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho na hoti . 2 Ma. vattantāyyāti. evamuparipi . 3 Ma. @ayampi . 4 Ma. paccāsīsitabbā.

--------------------------------------------------------------------------------------------- page271.

Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo . dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyoti . sace samaggamhāyyāti bhaṇanti aññaṃ dhammaṃ bhaṇati āpatti dukkaṭassa . sace vaggamhāyyāti bhaṇanti aṭṭha garudhamme bhaṇati āpatti dukkaṭassa . ovādaṃ aniyyādetvā aññaṃ dhammaṃ bhaṇati āpatti dukkaṭassa. [411] Adhammakamme adhammakammasaññī vaggaṃ bhikkhusaṅghaṃ vaggasaññī ovadati āpatti pācittiyassa . adhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vematiko ovadati āpatti pācittiyassa. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ samaggasaññī ovadati āpatti pācittiyassa. [412] Adhammakamme vematiko vaggaṃ bhikkhusaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page272.

[413] Adhammakamme dhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa. [414] Adhammakamme adhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa. [415] Adhammakamme vematiko amaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa. [416] Adhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematīko ovadati .pe. samaggasaññī ovadati āpatti pācittiyassa. [417] Dhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati āpatti dukkaṭassa . dhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vematiko ovadati āpatti dukkaṭassa . dhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ samaggasaññī ovadati āpatti dukkaṭassa. [418] Dhammakamme vematiko vaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page273.

[419] Dhammakamme dhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti dukkaṭassa. [420] Dhammakamme adhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti dukkaṭassa. [421] Dhammakamme vematiko samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati .pe. vematiko ovadati .pe. samaggasaññī ovadati āpatti dukkaṭassa. [422] Dhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vaggasaññī ovadati āpatti dukkaṭassa . dhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ vematiko ovadati āpatti dukkaṭassa . dhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ samaggasaññī ovadati anāpatti. [423] Anāpatti uddesaṃ dento paripucchaṃ dento osārehi ayyāti vuccamāno osāreti pañhaṃ pucchati pañhaṃ puṭṭho katheti aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page274.

Dutiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 265-274. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=406&items=18&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=406&items=18&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=406&items=18&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=406&items=18&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=406              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7400              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7400              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :