ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [425]   Bhikkhuniyo   evamāhaṃsu   nanu   avocumhā  nadāni  ajja
ovādo   iddho   bhavissati   taññevadāni   udānaṃ   ayyo  cūḷapanthako
Punappunaṃ   bhaṇissatīti   .   assosi   kho   āyasmā   cūḷapanthako  tāsaṃ
bhikkhunīnaṃ   imaṃ   kathāsallāpaṃ   .  athakho  āyasmā  cūḷapanthako  vehāsaṃ
abbhuggantvā    ākāse    antalikkhe   caṅkamatipi   tiṭṭhatipi   nisīdatipi
seyyaṃpi   kappeti   dhūmāyatipi   pajjalatipi   antaradhāyatipi   taññeva  1-
udānaṃ   bhaṇati   aññañca   bahuṃ   buddhavacanaṃ   .   bhikkhuniyo   evamāhaṃsu
acchariyaṃ  vata  bho  abbhutaṃ  vata  bho  na  vata  no  ito pubbe ovādo
evaṃ   iddho   bhūtapubbo   yathā   ayyassa   cūḷapanthakassāti  .  athakho
āyasmā   cūḷapanthako   tā   bhikkhuniyo   yāva  samandhakārā  ovaditvā
uyyojesi gacchatha bhaginiyoti.
     {425.1}  Athakho  tā  bhikkhuniyo nagaradvāre thakkite 2- bahinagare
vasitvā   kālasseva   nagaraṃ   pavisanti  .   manussā  ujjhāyanti  khīyanti
vipācenti   abrahmacāriniyo   imā   bhikkhuniyo  ārāme  bhikkhūhi  saddhiṃ
vasitvā  idāni  nagaraṃ  pavisantīti  .  assosuṃ  kho  bhikkhū  tesaṃ manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
cūḷapanthako   atthaṅgate   suriye   3-   bhikkhuniyo   ovadissatīti  .pe.
Saccaṃ   kira   tvaṃ  cūḷapanthaka  atthaṅgate  suriye  bhikkhuniyo  ovadasīti .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  cūḷapanthaka
atthaṅgate   suriye   bhikkhuniyo  ovadissasi  netaṃ  cūḷapanthaka  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
@Footnote: 1 Ma. tañceva .  2 Ma. thakite .  3 Ma. sūriye. evamuparipi.
     {425.2}  Sammatopi ce bhikkhu atthaṅgate suriye bhikkhuniyo ovadeyya
pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 274-276. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=425&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=425&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=425&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=425&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=425              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7821              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7821              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :