ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [434]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  therā  bhikkhū
bhikkhuniyo     ovadantā    lābhino    honti    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ     .     chabbaggiyā     bhikkhū    evaṃ
vadenti   1-  na  bahukatā  therā  bhikkhū  bhikkhuniyo  ovadituṃ  āmisahetu
therā  bhikkhū  bhikkhuniyo  ovadantīti  .  ye  te  bhikkhū  appicchā .pe.
Te   ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū
evaṃ  vakkhanti  na  bahukatā  therā  bhikkhū  bhikkhuniyo  ovadituṃ  āmisahetu
therā   bhikkhū  bhikkhuniyo  ovadantīti  .pe.  saccaṃ  kira  tumhe  bhikkhave
evaṃ   vadetha  na  bahukatā  therā  bhikkhū  bhikkhuniyo  ovadituṃ  āmisahetu
therā  bhikkhū  bhikkhuniyo  ovadantīti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā  kathaṃ  nāma  tumhe  moghapurisā  evaṃ  vakkhatha  na  bahukatā  therā
bhikkhū  bhikkhuniyo  ovadituṃ  āmisahetu  therā  bhikkhū  bhikkhuniyo  ovadantīti
netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya  .pe.  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {434.1}  yo  pana  bhikkhu  evaṃ  vadeyya  āmisahetu [2]- bhikkhū
bhikkhuniyo ovadantīti pācittiyanti.
@Footnote: 1 Ma. Yu. vadanti .  2 Ma. therā.
     [435]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   āmisahetūti  cīvarahetu  piṇḍapātahetu
senāsanahetu        gilānapaccayabhesajjaparikkhārahetu        sakkārahetu
garukārahetu mānanahetu vandanahetu pūjanahetu.
     [436]  Evaṃ  vadeyyāti  upasampannaṃ  saṅghena sammataṃ bhikkhunovādakaṃ
avaṇṇaṃ   kattukāmo   ayasaṃ   kattukāmo   maṅkukattukāmo   evaṃ  vadeti
cīvarahetu      piṇḍapātahetu      senāsanahetu     gilānapaccayabhesajja-
parikkhārahetu    sakkārahetu    garukārahetu    mānanahetu   vandanahetu
pūjanahetu ovadatīti bhaṇati āpatti pācittiyassa.
     [437]    Dhammakamme    dhammakammasaññī   evaṃ   vadeti   āpatti
pācittiyassa    .    dhammakamme    vematiko   evaṃ   vadeti   āpatti
pācittiyassa   .   dhammakamme   adhammakammasaññī   evaṃ   vadeti  āpatti
pācittiyassa.
     [438]   Upasampannaṃ   saṅghena   asammataṃ   bhikkhunovādakaṃ   avaṇṇaṃ
kattukāmo   ayasaṃ   kattukāmo   maṅkukattukāmo  evaṃ  vadeti  cīvarahetu
piṇḍapātahetu        senāsanahetu       gilānapaccayabhesajjaparikkhārahetu
sakkārahetu   garukārahetu   mānanahetu   vandanahetu  pūjanahetu  ovadatīti
bhaṇati āpatti dukkaṭassa.
     [439]  Anupasampannaṃ  saṅghena  sammataṃ vā asammataṃ vā bhikkhunovādakaṃ
avaṇṇaṃ     kattukāmo    ayasaṃ    kattukāmo    maṅkukattukāmo    evaṃ
Vadeti     cīvarahetu     piṇḍapātahetu    senāsanahetu    gilānapaccaya-
bhesajjaparikkhārahetu       sakkārahetu     garukārahetu     mānanahetu
vandanahetu pūjanahetu ovadatīti bhaṇati āpatti dukkaṭassa.
     [440]    Adhammakamme   dhammakammasaññī   āpatti   dukkaṭassa  .
Adhammakamme     vematiko    āpatti    dukkaṭassa    .    adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
     [441]  Anāpatti  pakatiyā  cīvarahetu  piṇḍapātahetu  senāsanahetu
gilānapaccayabhesajjaparikkhārahetu    sakkārahetu   garukārahetu   mānanahetu
vandanahetu pūjanahetu ovadantaṃ bhaṇati ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                              -------



             The Pali Tipitaka in Roman Character Volume 2 page 281-283. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=434&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=434&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=434&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=434&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=434              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7898              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7898              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :