ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [46]  Tena  samayena  buddho  bhagavā  rājagahe  viharati  veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   uppalavaṇṇā  bhikkhunī
sāvatthiyaṃ    viharati    .   athakho   uppalavaṇṇā   bhikkhunī   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   sāvatthiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   andhavanaṃ
tenupasaṅkami    divāvihārāya    andhavanaṃ    ajjhogāhetvā   aññatarasmiṃ
rukkhamūle  divāvihāraṃ  nisīdi  .  tena  kho  pana  samayena corā katakammā
gāviṃ  vadhitvā  maṃsaṃ  gahetvā  andhavanaṃ pavisiṃsu. Addasā kho coragāmaṇiko
uppalavaṇṇaṃ    bhikkhuniṃ   aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisinnaṃ  .
Disvānassa    etadahosi   sace   me   puttabhātikā   1-   passissanti
viheṭhayissanti   imaṃ   bhikkhuninti   aññena   maggena  agamāsi  .  athakho
so  coragāmaṇiko  maṃse  pakke  varamaṃsāni  gahetvā  paṇṇena  puṭaṃ  2-
bandhitvā    uppalavaṇṇāya   bhikkhuniyā   avidūre   rukkhe   ālaggetvā
yo   passati   samaṇo   vā   brāhmaṇo  vā  dinnaṃyeva  haratūti  vatvā
pakkāmi   .   assosi  kho  upapalavaṇṇā  bhikkhunī  samādhimhā  vuṭṭhahitvā
tassa    coragāmaṇikassa    imaṃ    vācaṃ    bhāsamānassa    .    athakho
@Footnote: 1 Ma. Yu. puttabhātukā .  2 Ma. Yu. paṇṇapuṭaṃ.

--------------------------------------------------------------------------------------------- page29.

Uppalavaṇṇā bhikkhunī taṃ maṃsaṃ gahetvā upassayaṃ agamāsi . athakho uppalavaṇṇā bhikkhunī tassā rattiyā accayena taṃ maṃsaṃ sampādetvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā vehāsaṃ abbhuggantvā veḷuvane paccuṭṭhāsi.


             The Pali Tipitaka in Roman Character Volume 2 page 28-29. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=46&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=46&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=46&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=46&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=46              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3991              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :