ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [46]  Tena  samayena  buddho  bhagavā  rājagahe  viharati  veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   uppalavaṇṇā  bhikkhunī
sāvatthiyaṃ    viharati    .   athakho   uppalavaṇṇā   bhikkhunī   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   sāvatthiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   andhavanaṃ
tenupasaṅkami    divāvihārāya    andhavanaṃ    ajjhogāhetvā   aññatarasmiṃ
rukkhamūle  divāvihāraṃ  nisīdi  .  tena  kho  pana  samayena corā katakammā
gāviṃ  vadhitvā  maṃsaṃ  gahetvā  andhavanaṃ pavisiṃsu. Addasā kho coragāmaṇiko
uppalavaṇṇaṃ    bhikkhuniṃ   aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisinnaṃ  .
Disvānassa    etadahosi   sace   me   puttabhātikā   1-   passissanti
viheṭhayissanti   imaṃ   bhikkhuninti   aññena   maggena  agamāsi  .  athakho
so  coragāmaṇiko  maṃse  pakke  varamaṃsāni  gahetvā  paṇṇena  puṭaṃ  2-
bandhitvā    uppalavaṇṇāya   bhikkhuniyā   avidūre   rukkhe   ālaggetvā
yo   passati   samaṇo   vā   brāhmaṇo  vā  dinnaṃyeva  haratūti  vatvā
pakkāmi   .   assosi  kho  upapalavaṇṇā  bhikkhunī  samādhimhā  vuṭṭhahitvā
tassa    coragāmaṇikassa    imaṃ    vācaṃ    bhāsamānassa    .    athakho
@Footnote: 1 Ma. Yu. puttabhātukā .  2 Ma. Yu. paṇṇapuṭaṃ.

--------------------------------------------------------------------------------------------- page29.

Uppalavaṇṇā bhikkhunī taṃ maṃsaṃ gahetvā upassayaṃ agamāsi . athakho uppalavaṇṇā bhikkhunī tassā rattiyā accayena taṃ maṃsaṃ sampādetvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā vehāsaṃ abbhuggantvā veḷuvane paccuṭṭhāsi. [47] Tena kho pana samayena bhagavā gāmaṃ piṇḍāya paviṭṭho hoti. Āyasmā udāyi ohiyako hoti vihārapālo . athakho uppalavaṇṇā bhikkhunī yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca kahaṃ bhante bhagavāti . paviṭṭho bhagini bhagavā gāmaṃ piṇḍāyāti . imaṃ bhante maṃsaṃ bhagavato dehīti . santappito te 1- bhagini bhagavā maṃsena sace me tvaṃ antaravāsakaṃ dadeyyāsi evamahampi 2- santappito bhaveyyaṃ antaravāsakenāti . mayaṃ kho bhante mātugāmā nāma kicchalābhā idañca me antimaṃ pañcamaṃ cīvaraṃ nāhaṃ dassāmīti . Seyyathāpi bhagini puriso hatthiṃ datvā kacche vissajjeyya 3- evameva kho tvaṃ bhagini bhagavato maṃsaṃ datvā mayhaṃ 4- antaravāsakaṃ vissajjehīti 5-. {47.1} Athakho uppalavaṇṇā bhikkhunī āyasmatā udāyinā nippīḷiyamānā antaravāsakaṃ datvā upassayaṃ agamāsi . bhikkhuniyo uppalavaṇṇāya bhikkhuniyā @Footnote: 1 Ma. Yu. tayā rāmaññapotthake pana na dissati . 2 evañcāhaṃpītipi pāṭho. @3 Ma. Yu. sajjeyya . 4 Ma. Yu. mayi . 5 Ma. Yu. na sajjasīti.

--------------------------------------------------------------------------------------------- page30.

Pattacīvaraṃ paṭiggaṇhantiyo uppalavaṇṇaṃ bhikkhuniṃ etadavocuṃ kahante ayye antaravāsakoti . uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . bhikkhuniyo ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyo udāyi bhikkhuniyā hatthato 1- cīvaraṃ paṭiggahessati kicchalābho mātugāmoti . athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi bhikkhuniyā hatthato 2- cīvaraṃ pariggahessatīti. {47.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tvaṃ udāyi bhikkhuniyā hatthato 3- cīvaraṃ paṭiggahesīti . saccaṃ bhagavāti . ñātikā te udāyi aññātikāti . aññātikā bhagavāti . aññātako moghapurisa aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {47.3} yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya nissaggiyaṃ pācittiyanti. {47.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [48] Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ @Footnote:1-2-3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page31.

Pārivaṭṭakacīvaraṃ 1- nappaṭiggaṇhanti . bhikkhuniyo ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā amhākaṃ pārivaṭṭakacīvaraṃ 2- nappaṭiggaṇhissantīti 3- . assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pañcannaṃ pārivaṭṭakaṃ 4- paṭiggahetuṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā anujānāmi bhikkhave imesaṃ pañcannaṃ pārivaṭṭakaṃ 5- paṭiggahetuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {48.1} yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭigagaṇheyya aññatra pārivaṭṭakā 6- nissaggiyaṃ pācittiyanti. [49] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā . bhikkhunī nāma ubhatosaṅghe upasampannā . cīvaraṃ nāma channaṃ cīvarānaṃ @Footnote: 1-2 Ma. Yu. pārivattakacīvaraṃ . 3 Ma. Yu. na paṭiggahessantīti . 4-5 Ma. Yu. @pārivattakaṃ. pārivaṭṭakacīvarantipi pāṭho . 6 Ma. Yu. pārivattakā. evamuparipi.

--------------------------------------------------------------------------------------------- page32.

Aññataraṃ cīvaraṃ vikappanūpagaṃ pacchimaṃ 1- . aññatra pārivaṭṭakāti ṭhapetvā pārivaṭṭakaṃ . paṭiggaṇhāti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ aññatra pārivaṭṭakā nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [50] Aññātikāya aññātikasaññī hatthato 2- cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā nissaggiyaṃ pācittiyaṃ . Aññātikāya vematiko hatthato 3- cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā nissaggiyaṃ pācittiyaṃ . aññātikāya ñātikasaññī hatthato 4- cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā nissaggiyaṃ pācittiyaṃ. [51] Ekatoupasampannāya hatthato cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā āpatti dukkaṭassa . ñātikāya aññātikasaññī āpatti dukkaṭassa . ñātikāya vematiko āpatti dukkaṭassa. Ñātikāya ñātikasaññī anāpatti. [52] Anāpatti ñātikāya pārivaṭṭakaṃ parittena vā vipulaṃ vipulena vā parittaṃ bhikkhu vissāsaṃ gaṇhāti tāvakālikaṃ @Footnote: 1 Yu. vikappanupagapacchimaṃ . 2-3-4 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page33.

Gaṇhāti cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ gaṇhāti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page34.

Chaṭṭhasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 28-34. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=46&items=7&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=46&items=7&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=46&items=7&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=46&items=7&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=46              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3991              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :