ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [47]  Tena  kho  pana samayena bhagavā gāmaṃ piṇḍāya paviṭṭho hoti.
Āyasmā   udāyi  ohiyako  hoti  vihārapālo  .  athakho  uppalavaṇṇā
bhikkhunī   yenāyasmā   udāyi   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
udāyiṃ  etadavoca  kahaṃ  bhante  bhagavāti  .  paviṭṭho  bhagini  bhagavā gāmaṃ
piṇḍāyāti  .  imaṃ  bhante  maṃsaṃ  bhagavato  dehīti  .  santappito te 1-
bhagini  bhagavā  maṃsena  sace  me tvaṃ antaravāsakaṃ dadeyyāsi evamahampi 2-
santappito   bhaveyyaṃ  antaravāsakenāti  .  mayaṃ  kho  bhante  mātugāmā
nāma  kicchalābhā  idañca  me  antimaṃ  pañcamaṃ  cīvaraṃ  nāhaṃ  dassāmīti .
Seyyathāpi  bhagini  puriso  hatthiṃ  datvā  kacche  vissajjeyya 3- evameva
kho tvaṃ bhagini bhagavato maṃsaṃ datvā mayhaṃ 4- antaravāsakaṃ vissajjehīti 5-.
     {47.1}   Athakho   uppalavaṇṇā   bhikkhunī   āyasmatā   udāyinā
nippīḷiyamānā   antaravāsakaṃ   datvā   upassayaṃ   agamāsi   .  bhikkhuniyo
uppalavaṇṇāya bhikkhuniyā
@Footnote: 1 Ma. Yu. tayā rāmaññapotthake pana na dissati .  2 evañcāhaṃpītipi pāṭho.
@3 Ma. Yu. sajjeyya .  4 Ma. Yu. mayi .  5 Ma. Yu. na sajjasīti.

--------------------------------------------------------------------------------------------- page30.

Pattacīvaraṃ paṭiggaṇhantiyo uppalavaṇṇaṃ bhikkhuniṃ etadavocuṃ kahante ayye antaravāsakoti . uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . bhikkhuniyo ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyo udāyi bhikkhuniyā hatthato 1- cīvaraṃ paṭiggahessati kicchalābho mātugāmoti . athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi bhikkhuniyā hatthato 2- cīvaraṃ pariggahessatīti. {47.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tvaṃ udāyi bhikkhuniyā hatthato 3- cīvaraṃ paṭiggahesīti . saccaṃ bhagavāti . ñātikā te udāyi aññātikāti . aññātikā bhagavāti . aññātako moghapurisa aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {47.3} yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya nissaggiyaṃ pācittiyanti. {47.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.


             The Pali Tipitaka in Roman Character Volume 2 page 29-30. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=47&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=47&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=47&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=47&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=47              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3991              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :