ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [516]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   paṇītabhojanāni   attano   atthāya   viññāpetvā   bhuñjanti  .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā     paṇītabhojanāni     attano     atthāya    viññāpetvā
bhuñjissanti   kassa   sampannaṃ   na   manāpaṃ  kassa  sāduṃ  na  ruccatīti .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  paṇītabhojanāni
attano    atthāya   viññāpetvā   bhuñjissantīti   .pe.   saccaṃ   kira
tumhe    bhikkhave    paṇītabhojanāni    attano   atthāya   viññāpetvā
bhuñjathāti   .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
tumhe    moghapurisā   paṇītabhojanāni   attano   atthāya   viññāpetvā
bhuñjissatha     netaṃ     moghapurisā     appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {516.1}   yāni  kho  pana  tāni  paṇītabhojanāni  seyyathīdaṃ  sappi
navanītaṃ    telaṃ    madhu   phāṇitaṃ   maccho   maṃsaṃ   khīraṃ   dadhi   .   yo
pana     bhikkhu     evarūpāni     paṇītabhojanāni     attano    atthāya
Viññāpetvā bhuñjeyya pācittiyanti.
     {516.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [517]   Tena   kho   pana   samayena  bhikkhū  gilānā  honti .
Gilānapucchakā   bhikkhū   gilāne   bhikkhū   etadavocuṃ   kaccāvuso  khamanīyaṃ
kacci   yāpanīyanti   .   pubbe   mayaṃ   āvuso  paṇītabhojanāni  attano
atthāya   viññāpetvā   bhuñjāma   tena   no   phāsu   hoti   idāni
pana    bhagavatā   paṭikkhittanti   kukkuccāyantā   na   viññāpema   tena
no  na  phāsu  hotīti  .  bhagavato  etamatthaṃ  ārocesuṃ. Athakho bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi    bhikkhave    gilānena    bhikkhunā   paṇītabhojanāni   attano
atthāya   viññāpetvā   bhuñjituṃ   evañca  pana  bhikkhave  imaṃ  sikkhāpadaṃ
uddiseyyātha
     {517.1}   yāni  kho  pana  tāni  paṇītabhojanāni  seyyathīdaṃ  sappi
navanītaṃ  telaṃ  madhu  phāṇitaṃ  maccho  maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni
paṇītabhojanāni   agilāno   attano   atthāya   viññāpetvā   bhuñjeyya
pācittiyanti.
     [518]  Yāni  kho  pana  tāni  paṇītabhojanānīti  sappi nāma gosappi
vā  ajikāsappi  vā  mahisasappi  vā  1-  yesaṃ  maṃsaṃ kappati tesaṃ sappi.
Navanītaṃ   nāma   tesaṃyeva   navanītaṃ  .  telaṃ  nāma  tilatelaṃ  sāsapatelaṃ
madhukatelaṃ    eraṇḍatelaṃ    vasātelaṃ    .    madhu   nāma   makkhikāmadhu
@Footnote: 1 Ma. Yu. mahiṃsasappi vā. evamuparipi.
Phāṇitaṃ   nāma   ucchumhā   nibbattaṃ   .   maccho  nāma  udakacaro  1-
vuccati   .   maṃsaṃ   nāma  yesaṃ  maṃsaṃ  kappati  tesaṃ  maṃsaṃ  .  khīraṃ  nāma
gokhīraṃ   vā   ajikākhīraṃ   vā   mahisakhīraṃ  vā  yesaṃ  maṃsaṃ  kappati  tesaṃ
khīraṃ. Dadhi nāma tesaṃyeva dadhi.
     [519]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .  evarūpāni  paṇītabhojanānīti  tathārūpāni
paṇītabhojanāni    .    agilāno    nāma   yassa   vinā   paṇītabhojanāni
phāsu   hoti   .   gilāno  nāma  yassa  vinā  paṇītabhojanāni  na  phāsu
hoti   .   agilāno  attano  atthāya  viññāpeti  payoge  dukkaṭaṃ .
Paṭilābhena    bhuñjissāmīti    paṭiggaṇhāti    āpatti    dukkaṭassa   .
Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [520]   Agilāno   agilānasaññī  paṇītabhojanāni  attano  atthāya
viññāpetvā   bhuñjati   āpatti   pācittiyassa   .  agilāno  vematiko
paṇītabhojanāni    attano    atthāya    viññāpetvā   bhuñjati   āpatti
pācittiyassa    .    agilāno    gilānasaññī    paṇītabhojanāni   attano
atthāya   viññāpetvā   bhuñjati   āpatti   pācittiyassa   .   gilāno
agilānasaññī    āpatti   dukkaṭassa   .   gilāno   vematiko   āpatti
dukkaṭassa. Gilāno gilānasaññī anāpatti.
@Footnote: 1 sabbattha īdisoyeva pāṭho dissati bhikkhunīvibhaṅgassa pāṭidesanīyakaṇḍe pana
@sabbatthāpi odakoti dissati. vicāretvā gahetabbaṃ.
     [521]   Anāpatti   gilānassa   gilāno   hutvā   viññāpetvā
agilāno   bhuñjati   gilānassa   sesakaṃ   bhuñjati   ñātakānaṃ   pavāritānaṃ
aññassatthāya attano dhanena ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                            ---------



             The Pali Tipitaka in Roman Character Volume 2 page 340-343. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=516&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=516&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=516&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=516&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=516              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8934              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8934              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :