ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [522]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ    .   tena   kho   pana   samayena   aññataro   bhikkhu
sabbapaṃsukūliko   susāne   viharati  .  so  manussehi  dīyamānaṃ  na  icchati
paṭiggahetuṃ   .   susānepi   rukkhamūlepi   ummārepi   ayyavosāṭitakāni
sāmaṃ  gahetvā  bhuñjati  1-  .  manussā  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma  ayaṃ  bhikkhu  amhākaṃ  ayyavosāṭitakāni  sāmaṃ  gahetvā
bhuñjissati  2-  theroyaṃ  bhikkhu  vadharo  3-  manussamaṃsaṃ  maññe  khādatīti.
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  bhikkhu  adinnaṃ  mukhadvāraṃ  āhāraṃ
āharissatīti   .pe.   saccaṃ  kira  tvaṃ  bhikkhu  adinnaṃ  mukhadvāraṃ  āhāraṃ
āharasīti   .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
tvaṃ   moghapurisa   adinnaṃ  mukhadvāraṃ  āhāraṃ  āharissasi  netaṃ  moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {522.1}  yo  pana  bhikkhu  adinnaṃ  mukhadvāraṃ  āhāraṃ  āhareyya
pācittiyanti.
     {522.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [523]  Tena  kho pana samayena bhikkhū udakadantapoṇe kukkuccāyanti.
@Footnote: 1 Ma. Yu. paribhuñjati .  2 Ma. Yu. paribhuñjissati .  3 Ma. vaṭharo.
Bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  udakadantapoṇaṃ
sāmaṃ    gahetvā   bhuñjituṃ   evañca   pana   bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {523.1}  yo  pana  bhikkhu  adinnaṃ  mukhadvāraṃ  āhāraṃ  āhareyya
aññatra udakadantapoṇā 1- pācittiyanti.
     [524]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti  .  adinnaṃ  nāma  appaṭiggahitakaṃ  vuccati .
Dinnaṃ   nāma   kāyena   vā   kāyapaṭibaddhena   vā   nissaggiyena  vā
dente    hatthapāse    ṭhito    kāyena   vā   kāyapaṭibaddhena   vā
paṭiggaṇhāti   etaṃ   dinnaṃ   nāma   .   āhāro  nāma  udakadantapoṇaṃ
ṭhapetvā   yaṅkiñci   ajjhoharaṇīyaṃ   eso  āhāro  nāma  .  aññatra
udakadantapoṇāti      ṭhapetvā     udakadantapoṇaṃ     .     khādissāmi
bhuñjissāmīti     gaṇhāti     āpatti    dukkaṭassa    .    ajjhohāre
ajjhohāre āpatti pācittiyassa.
     [525]    Appaṭiggahitake   appaṭiggahitakasaññī   adinnaṃ   mukhadvāraṃ
āhāraṃ  āharati  2-  aññatra  udakadantapoṇā  āpatti  pācittiyassa .
Appaṭiggahitake   vematiko   adinnaṃ   mukhadvāraṃ   āhāraṃ   āharati  3-
aññatra    udakadantapoṇā   āpatti   pācittiyassa   .   appaṭiggahitake
paṭiggahitakasaññī   adinnaṃ   mukhadvāraṃ   āhāraṃ   āharati   4-   aññatra
udakadantapoṇā   āpatti   pācittiyassa   .  paṭiggahitake  appaṭiggahitaka-
saññī     āpatti     dukkaṭassa     .     paṭiggahitake     vematiko
@Footnote: 1 Ma. udakadantaponā. evamuparipi .  2-3-4 Ma. āhāreti.
Āpatti dukkaṭassa. Paṭiggahitake paṭiggahitakasaññī anāpatti.
     [526]   Anāpatti   udakadantapoṇe   cattāri   mahāvikatāni  sati
paccaye   asati   kappiyakārake   sāmaṃ  gahetvā  paribhuñjati  ummattakassa
ādikammikassāti.
                  Dasamasikkhāpadaṃ niṭṭhitaṃ.
                  Bhojanavaggo catuttho.
                         --------
                        Tassuddānaṃ
        piṇḍo gaṇaṃ paraṃ pūvaṃ        dve ca vuttā pavāraṇā 1-
        vikālo sannidhikāraṃ        paṇītaṃ dvārakaṃ dasāti 2-.
                           -------
@Footnote: 1 Yu. bhuttāpavāraṇā .  2 Ma. Yu. vikāle sannidhīkhīraṃ dantaponena tedasāti.



             The Pali Tipitaka in Roman Character Volume 2 page 344-346. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=522&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=522&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=522&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=522&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=522              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8993              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8993              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :