ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [53]    Tena    samayena   buddho   bhagavā   sāvatthiyaṃ   viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā    upanando   sakyaputto   paṭṭho   1-   hoti   dhammiṃ   kathaṃ
kātuṃ    .   athakho   aññataro   seṭṭhiputto   yenāyasmā   upanando
sakyaputto     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    upanandaṃ
sakyaputtaṃ    abhivādetvā    ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ
kho    taṃ    seṭṭhiputtaṃ    āyasmā   upanando   sakyaputto   dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {53.1}    Athakho   so   seṭṭhiputto   āyasmatā   upanandena
sakyaputtena    dhammiyā   kathāya   sandassito   samādapito   samuttejito
sampahaṃsito      āyasmantaṃ      upanandaṃ      sakyaputtaṃ     etadavoca
vadeyyātha   bhante   yena   attho  paṭibalā  mayaṃ  ayyassa  dātuṃ  yadidaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti     2-    .    sace
me  tvaṃ  āvuso  dātukāmosi  ito  ekaṃ  sāṭakaṃ  dehīti  .  amhākaṃ
kho   bhante   kulaputtānaṃ   kismiṃ  viya  ekasāṭakaṃ  gantuṃ  āgametha  3-
bhante   yāva   gharaṃ   gacchāmi   gharaṃ   gato   ito  vā  ekaṃ  sāṭakaṃ
@Footnote: 1 Ma. paṭṭo .  2 Yu. cīvara ... parikkhārānanti .  3 Ma. Yu. āgamehi.

--------------------------------------------------------------------------------------------- page35.

Pahiṇissāmi ito vā sundarataranti . dutiyampi kho āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ etadavoca sace me tvaṃ āvuso dātukāmosi ito ekaṃ sāṭakaṃ dehīti . amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ āgametha bhante yāva gharaṃ gacchāmi gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundarataranti. Tatiyampi kho āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ etadavoca sace me tvaṃ āvuso dātukāmosi ito ekaṃ sāṭakaṃ dehīti. Amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ āgametha bhante yāva gharaṃ gacchāmi gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundarataranti. Kiṃ pana tayā āvuso adātukāmena pavāritena yaṃ tvaṃ pavāretvā na desīti. {53.2} Athakho so seṭṭhiputto āyasmatā upanandena sakyaputtena nippīḷiyamāno ekaṃ sāṭakaṃ datvā agamāsi . manussā taṃ seṭṭhiputtaṃ passitvā etadavocuṃ kissa tvaṃ ayya 1- ekasāṭako āgacchasīti. Athakho so seṭṭhiputto tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khīyanti vipācenti mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā nayime 2- sukarā dhammanimantanāya 3- kātuṃ kathaṃ hi nāma seṭṭhiputtena dhammanimantanāya @Footnote: 1 Ma. Yu. ayyo . 2 Ma. Yu. nayimesaṃ . 3 Ma. Yu. dhammanimantanāpi.

--------------------------------------------------------------------------------------------- page36.

Kayiramānāya sāṭakaṃ gaṇhissantīti 1- . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā santuṭṭhā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto seṭṭhiputtaṃ cīvaraṃ viññāpessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Saccaṃ kira tvaṃ upananda seṭṭhiputtaṃ cīvaraṃ viññāpesīti . saccaṃ bhagavāti 2- . ñātako te upananda aññātakoti . aññātako bhagavāti . aññātako moghapurisa aññātakassa na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {53.3} yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya nissaggiyaṃ pācittiyanti. {53.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.


             The Pali Tipitaka in Roman Character Volume 2 page 34-36. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=53&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=53&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=53&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=53&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=53              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4049              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4049              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :