ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [54]  Tena  kho  pana  samayena  sambahulā  bhikkhū sāketā sāvatthiṃ
addhānamaggapaṭipannā    honti   .   antarāmagge   corā   nikkhamitvā
te   bhikkhū   acchindiṃsu   .   athakho   te   bhikkhū   bhagavatā  paṭikkhittaṃ
aññātakaṃ    gahapatiṃ    vā    gahapatāniṃ    vā    cīvaraṃ   viññāpetunti
@Footnote: 1 Ma. Yu. gahessantīti .  2 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page37.

Kukkuccāyantā na viññāpesuṃ yathānaggā va sāvatthiṃ gantvā bhikkhū abhivādenti . bhikkhū evamāhaṃsu sundarā kho ime āvuso ājīvakā ye ime bhikkhū abhivādentīti . Te evamāhaṃsu na mayaṃ āvuso ājīvakā bhikkhū mayanti . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ iṅgha āvuso upāli ime anuyuñjāhīti . athakho 1- te bhikkhū āyasmatā upālinā anuyuñjiyamānā etamatthaṃ ārocesuṃ 1-. {54.1} Athakho āyasmā upāli te bhikkhū anuyuñjitvā bhikkhū etadavoca bhikkhū ime āvuso detha tesaṃ 2- cīvarānīti. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū naggā āgacchissanti nanu nāma tiṇena vā paṭicchādetvā āgantabbanti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe [3]- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ yaṃ āvāsaṃ paṭhamaṃ upagacchati sace tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ 4- vā bhisicchavi vā taṃ gahetvā pārupituṃ tañca kho 5- labhitvā odahissāmīti no ce hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ @Footnote: 1 Yu. ime pāṭhā natthi . 2 Ma. Yu. nesaṃ . 3 Po. bhikkhusaṅghaṃ sannipātāpetvā. @4 Ma. bhūmattharaṇaṃ . 5 Ma. Yu. tañca khoti pāṭho natthi.

--------------------------------------------------------------------------------------------- page38.

Vā bhisicchavi vā tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ natveva naggena āgantabbaṃ yo āgaccheyya āpatti dukkaṭassa . Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {54.2} yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā nissaggiyaṃ pācittiyaṃ . tatthāyaṃ samayo acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā ayaṃ tattha samayoti.


             The Pali Tipitaka in Roman Character Volume 2 page 36-38. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=54&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=54&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=54&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=54&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=54              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4049              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4049              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :