ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [58]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   acchinnacīvarake  bhikkhū  upasaṅkamitvā  evaṃ  vadenti  1-  bhagavatā
āvuso   anuññātaṃ   acchinnacīvarassa   vā   naṭṭhacīvarassa  vā  aññātakaṃ
gahapatiṃ   vā   gahapatāniṃ   vā   cīvaraṃ   viññāpetuṃ  viññāpetha  āvuso
cīvaranti  .  alaṃ  āvuso  laddhaṃ  amhehi  cīvaranti  .  mayaṃ  āvuso 2-
āyasmantānaṃ   atthāya  3-  viññāpemāti  .  viññāpetha  āvusoti .
Athakho   chabbaggiyā   bhikkhū   aññātake   4-   gahapatike  upasaṅkamitvā
etadavocuṃ  acchinnacīvarakā  āvuso  bhikkhū  āgatā detha nesaṃ cīvaranti 5-
bahuṃ cīvaraṃ viññāpesuṃ.
     {58.1}    Tena    kho    pana    samayena   aññataro   puriso
sabhāyaṃ     nisinno    aññataraṃ    purisaṃ    etadavoca    acchinnacīvarakā
ayyā  6-  āgatā  nesaṃ  7-  mayā  cīvaraṃ  dinnanti . Sopi evamāha
mayāpi   dinnanti   .   aparopi   evamāha   mayāpi   dinnanti  .  te
@Footnote: 1 Ma. Yu. vadanti .  2-3-4 Ma. Yu. ime pāṭhā natthi .  5 Ma. Yu. Rā. cīvarānīti.
@6 Ma. Yu. ayyo bhikkhū. evamīdise ṭhānesu .  7 Ma. Yu. tesaṃ.
Ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
na   mattaṃ   jānitvā   bahuṃ  cīvaraṃ  viññāpessanti  dussavaṇijjaṃ  1-  vā
samaṇā  2-  sakyaputtiyā  karissanti  paggāhikasālaṃ  vā  pasāressantīti.
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te   bhikkhū  appicchā  santuṭṭhā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhū  na
mattaṃ   jānitvā   bahuṃ   cīvaraṃ   viññāpessantīti  .  athakho  te  bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tumhe  bhikkhave  na  mattaṃ
jānitvā   bahuṃ   cīvaraṃ   viññāpethāti   .   saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ  hi  nāma  tumhe  moghapurisā  na  mattaṃ  jānitvā
bahuṃ    cīvaraṃ    viññāpessatha    netaṃ   moghapurisā   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {58.2}   tañce   aññātako  gahapati  vā  gahapatānī  vā  bahūhi
cīvarehi    abhihaṭṭhuṃ   pavāreyya   santaruttaraparamantena   bhikkhunā   tato
cīvaraṃ sāditabbaṃ tato ce uttariṃ sādiyeyya nissaggiyaṃ pācittiyanti.
     [59]  Tañceti  acchinnacīvarakaṃ  bhikkhuṃ  .  aññātako  nāma mātito
vā  pitito  vā  yāva  sattamā  pitāmahayugā  asambaddho . Gahapati nāma
yo   koci   agāraṃ  ajjhāvasati  .  gahapatānī  nāma  yā  kāci  agāraṃ
ajjhāvasati    .   bahūhi   cīvarehīti   bahukehi   cīvarehi   .   abhihaṭṭhuṃ
@Footnote: 1 Ma. dussavāṇijjaṃ .  2 Po. dussavāṇijā ime samaṇā.
Pavāreyyāti  yāvatakaṃ  icchasi  tāvatakaṃ  gaṇhāhīti . Santaruttaraparamantena
bhikkhunā   tato   cīvaraṃ   sāditabbanti  sace  tīṇi  naṭṭhāni  honti  dve
sāditabbāni   dve   naṭṭhāni   ekaṃ  sāditabbaṃ  ekaṃ  naṭṭhaṃ  na  [1]-
sāditabbaṃ   .   tato   ce   uttariṃ  sādiyeyyāti  taduttariṃ  viññāpeti
payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti   nissajjitabbaṃ  saṅghassa
vā  gaṇassa  vā  puggalassa  vā  .  evañca  pana  bhikkhave  nissajjitabbaṃ
.pe.  imaṃ  me  bhante  cīvaraṃ  aññātakaṃ gahapatikaṃ [2]- taduttariṃ viññāpitaṃ
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Āyasmato dammīti.
     [60]   Aññātake   aññātakasaññī   taduttariṃ   cīvaraṃ   viññāpeti
nissaggiyaṃ  pācittiyaṃ  .  aññātake  vematiko  taduttariṃ  cīvaraṃ  viññāpeti
nissaggiyaṃ    pācittiyaṃ    .   aññātake   ñātakasaññī   taduttariṃ   cīvaraṃ
viññāpeti     nissaggiyaṃ    pācittiyaṃ    .    ñātake    aññātakasaññī
āpatti   dukkaṭassa   .   ñātake   vematiko   āpatti   dukkaṭassa .
Ñātake ñātakasaññī anāpatti.
     [61]   Anāpatti   sesakaṃ  āharissāmīti  haranto  gacchati  sesakaṃ
tuyheva   hotūti   denti   na   acchinnakāraṇā  denti  na  naṭṭhakāraṇā
@Footnote: 1 Ma. Yu. kiñci .  2 Ma. Yu. upasaṅkamitvā.
Denti     ñātakānaṃ    pavāritānaṃ    attano    dhanena    ummattakassa
ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 40-43. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=58&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=58&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=58&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=58&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=58              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4142              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4142              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :