ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [644]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando   sakyaputto   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ   āpajjitvā
bhātuno   saddhivihārikassa   bhikkhuno  ārocesi  ahaṃ  āvuso  sañcetanikaṃ
sukkavisaṭṭhiṃ   āpattiṃ  āpanno  mā  kassaci  ārocesīti  .  tena  kho
pana    samayena    aññataro   bhikkhu   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ
āpajjitvā   saṅghaṃ  tassā  āpattiyā  parivāsaṃ  yāci  .  tassa  saṅgho
tassā āpattiyā parivāsaṃ adāsi.
     {644.1}   So  parivasanto  taṃ  bhikkhuṃ  passitvā  etadavoca  ahaṃ
āvuso   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ   āpajjitvā  saṅghaṃ  tassā
āpattiyā   parivāsaṃ   yāciṃ   tassa   me   saṅgho   tassā  āpattiyā
parivāsaṃ   adāsi   sohaṃ   parivasāmi  vedayāmahaṃ  1-  āvuso  vedayatīti
maṃ   āyasmā   dhāretūti   .  kiṃ  nu  kho  āvuso  yo  aññopi  imaṃ
āpattiṃ  āpajjati  sopi  evaṃ  karotīti  .  evamāvusoti. Ayaṃ āvuso
āyasmā    upanando    sakyaputto   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ
āpajjitvā   2-   so   me   ārocesi   ahaṃ   āvuso  sañcetanikaṃ
sukkavisaṭṭhiṃ   āpattiṃ   āpanno   3-  mā  kassaci  ārocesīti  .  kiṃ
@Footnote: 1 Ma. vediyāmahaṃ .  2 āpajji .  3 Ma. ahaṃ āvuso ... āpannoti
@ime pāṭhā natthi.
Pana   tvaṃ   āvuso   taṃ   āpattiṃ  paṭicchādesīti  .  evamāvusoti .
Athakho   so   bhikkhu   bhikkhūnaṃ  etamatthaṃ  ārocesi  .  ye  te  bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    bhikkhu    bhikkhussa   jānaṃ   duṭṭhullaṃ   āpattiṃ   paṭicchādessatīti
.pe.   saccaṃ   kira   tvaṃ   bhikkhu   bhikkhussa   jānaṃ   duṭṭhallaṃ  āpattiṃ
paṭicchādesīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ
hi    nāma    tvaṃ    moghapurisa    bhikkhussa   jānaṃ   duṭṭhullaṃ   āpattiṃ
paṭicchādessasi    netaṃ    moghapurisa    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {644.2}   yo   pana   bhikkhu   bhikkhussa  jānaṃ  duṭṭhullaṃ  āpattiṃ
paṭicchādeyya pācittiyanti.
     [645]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  bhikkhussāti  aññassa  bhikkhussa  .  jānāti
nāma  sāmaṃ  vā jānāti aññe vā tassa ārocenti so vā āroceti.
Duṭṭhullā  nāma  āpatti  cattāri ca pārājikāni terasa ca saṅghādisesā.
Paṭicchādeyyāti   imaṃ   jānitvā   codessanti  sāressanti  khuṃsessanti
vambhessanti  maṅkuṃ  karissanti  nārocessāmīti  dhuraṃ  nikkhittamatte āpatti
pācittiyassa.
     [646]   Duṭṭhullāya   āpattiyā   duṭṭhullāpattisaññī  paṭicchādeti
āpatti     pācittiyassa    .    duṭṭhullāya    āpattiyā    vematiko
Paṭicchādeti     āpatti    dukkaṭassa    .    duṭṭhullāya    āpattiyā
aduṭṭhullāpattisaññī    paṭicchādeti   āpatti   dukkaṭassa   .   aduṭṭhullaṃ
āpattiṃ    paṭicchādeti    āpatti    dukkaṭassa    .    anupasampannassa
duṭṭhullaṃ    vā    aduṭṭhullaṃ   vā   ajjhācāraṃ   paṭicchādeti   āpatti
dukkaṭassa    .   aduṭṭhullāya   āpattiyā   duṭṭhullāpattisaññī   āpatti
dukkaṭassa   .  aduṭṭhullāya  āpattiyā  vematiko  āpatti  dukkaṭassa .
Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī āpatti dukkaṭassa.
     [647]  Anāpatti  saṅghassa  bhaṇḍanaṃ  vā  kalaho  vā  viggaho vā
vivādo  vā  bhavissatīti  nāroceti  saṅghabhedo vā saṅgharāji vā bhavissatīti
nāroceti  ayaṃ  kakkhaḷo  pharuso  jīvitantarāyaṃ  vā  brahmacariyantarāyaṃ vā
karissatīti   nāroceti   aññe   paṭirūpe   bhikkhū  apassanto  nāroceti
nacchādetukāmo   nāroceti  paññāyissati  sakena  kammenāti  nāroceti
ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                          ---------



             The Pali Tipitaka in Roman Character Volume 2 page 418-420. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=644&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=644&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=644&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=644&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=644              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9702              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9702              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :