ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Chaṭṭhasikkhāpadaṃ
     [654]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
sattho   rājagahā   paṭiyālokaṃ   gantukāmo   hoti  .  aññataro  bhikkhu
te   manusse   etadavoca   ahaṃpi   āyasmantehi  saddhiṃ  gamissāmīti .
Mayaṃ  kho  bhante  suṅkaṃ  pariharissāmāti  .  pajānāthāvusoti  .  assosuṃ
kho  kammikā  sattho  kira  suṅkaṃ  pariharissatīti  te  magge  pariyuṭṭhiṃsu .
Athakho   te   kammikā   taṃ   satthaṃ   gahetvā   acchinditvā  taṃ  bhikkhuṃ
etadavocuṃ   kissa   tvaṃ   bhante   jānaṃ   theyyasatthena  saddhiṃ  gacchasīti
palibuddhitvā 1- muñciṃsu.
     {654.1}  Athakho  so  bhikkhu  sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ
ārocesi  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma  bhikkhu  jānaṃ  theyyasatthena  saddhiṃ  saṃvidhāya
ekaddhānamaggaṃ   paṭipajjissatīti   .pe.   saccaṃ   kira   tvaṃ  bhikkhu  jānaṃ
theyyasatthena   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjasīti   .  saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa  jānaṃ
theyyasatthena    saddhiṃ    saṃvidhāya   ekaddhānamaggaṃ   paṭipajjissasi   netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {654.2}         yo        pana        bhikkhu        jānaṃ
@Footnote: 1 Ma. palibundhetvā.
Theyyasatthena   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjeyya  antamaso
gāmantarampi pācittiyanti.
     [655]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  jānāti  nāma  sāmaṃ  vā  jānāti aññe
vā  tassa  ārocenti  so  vā  āroceti . Theyyasattho nāma corā
katakammā   vā   honti  akatakammā  vā  rājānaṃ  vā  theyyaṃ  gacchanti
suṅkaṃ  vā  pariharanti  .  saddhinti  ekato  .  saṃvidhāyāti  gacchāmāvuso
gacchāma   bhante  gacchāma  bhante  gacchāmāvuso  ajja  vā  hiyyo  vā
pare   vā   gacchāmāti   saṃvidahati   āpatti   dukkaṭassa   .  antamaso
gāmantarampīti     kukkuṭasampāte     gāme    gāmantare    gāmantare
āpatti     pācittiyassa     .    agāmake    araññe    aḍḍhayojane
aḍḍhayojane āpatti pācittiyassa.
     [656]   Theyyasatthe   theyyasatthasaññī   saṃvidhāya   ekaddhānamaggaṃ
paṭipajjati     antamaso    gāmantarampi    āpatti    pācittiyassa   .
Theyyasatthe   vematiko   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjati  antamaso
gāmantarampi    āpatti   dukkaṭassa   .   theyyasatthe   atheyyasatthasaññī
saṃvidhāya     ekaddhānamaggaṃ     paṭipajjati     antamaso     gāmantarampi
anāpatti    .    bhikkhu   saṃvidahati   manussā   na   saṃvidahanti   āpatti
dukkaṭassa   .   atheyyasatthe   theyyasatthasaññī   āpatti   dukkaṭassa .
Atheyyasatthe    vematiko    āpatti    dukkaṭassa    .   atheyyasatthe
Atheyyasatthasaññī anāpatti.
     [657]    Anāpatti   asaṃvidahitvā   gacchati   manussā   saṃvidahanuti
bhikkhu    na    saṃvidahati   visaṅketena   gacchati   āpadāsu   ummattakassa
ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 2 page 425-427. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=654&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=654&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=654&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=654&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=654              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9768              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9768              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :