ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                  Ratanavaggassa paṭhamasikkhāpadaṃ
     [731]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  rājā  pasenadi
kosalo    uyyānapālaṃ   āṇāpesi   gaccha   bhaṇe   uyyānaṃ   sodhehi
uyyānaṃ  gamissāmāti  .  evaṃ  devāti  kho  so  uyyānapālo  rañño
pasenadissa    kosalassa    paṭissuṇitvā    uyyānaṃ   sodhento   addasa
bhagavantaṃ    aññatarasmiṃ    rukkhamūle    nisinnaṃ   disvāna   yena   rājā
pasenadi    kosalo    tenupasaṅkami    upasaṅkamitvā   rājānaṃ   pasenadiṃ
kosalaṃ    etadavoca    suddhaṃ   deva   uyyānaṃ   apica   bhagavā   tattha
nisinnoti. Hotu bhaṇe mayaṃ bhagavantaṃ payirupāsissāmāti.
     {731.1}   Athakho   rājā   pasenadi  kosalo  uyyānaṃ  gantvā
yena   bhagavā   tenupasaṅkami   .   tena   kho  pana  samayena  aññataro
upāsako   bhagavantaṃ   payirupāsanto   nisinno   hoti   .  addasā  kho
rājā   pasenadi   kosalo   taṃ   upāsakaṃ  bhagavantaṃ  payirupāsantaṃ  nisinnaṃ
disvāna   bhīto   aṭṭhāsi   .   athakho   rañño   pasenadissa  kosalassa
etadahosi  nārahatāyaṃ  puriso  pāpo  hotuṃ  yathā bhagavantaṃ payirupāsatīti.
Yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  athakho  so  upāsako  bhagavato  gāravena  rājānaṃ
pasenadiṃ   kosalaṃ   neva   abhivādesi  na  paccuṭṭhāsi  .  athakho  rājā
Pasenadi   kosalo   anattamano  ahosi  kathaṃ  hi  nāma  ayaṃ  puriso  mayi
āgate   neva   abhivādessati   na   paccuṭṭhessatīti  .  athakho  bhagavā
rājānaṃ    pasenadiṃ    kosalaṃ   anattamanaṃ   viditvā   rājānaṃ   pasenadiṃ
kosalaṃ    etadavoca    eso   kho   mahārāja   upāsako   bahussuto
āgatāgamo    kāmesu   vītarāgoti   .   athakho   rañño   pasenadissa
kosalassa   etadahosi   nārahatāyaṃ   upāsako   orako  hotuṃ  bhagavāpi
imassa    vaṇṇaṃ    bhaṇatīti   .   taṃ   upāsakaṃ   etadavoca   vadeyyāsi
upāsaka   yena  atthoti  .  suṭṭhu  devāti  .  athakho  bhagavā  rājānaṃ
pasenadiṃ   kosalaṃ   dhammiyā   kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi   .   athakho   rājā   pasenadi   kosalo  bhagavatā  dhammiyā
kathāya      sandassito      samādapito     samuttejito     sampahaṃsito
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 2 page 481-482. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=731&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=731&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=731&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=731&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=731              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10132              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10132              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :