ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page481.

Ratanavaggassa paṭhamasikkhāpadaṃ [731] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena rājā pasenadi kosalo uyyānapālaṃ āṇāpesi gaccha bhaṇe uyyānaṃ sodhehi uyyānaṃ gamissāmāti . evaṃ devāti kho so uyyānapālo rañño pasenadissa kosalassa paṭissuṇitvā uyyānaṃ sodhento addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena rājā pasenadi kosalo tenupasaṅkami upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca suddhaṃ deva uyyānaṃ apica bhagavā tattha nisinnoti. Hotu bhaṇe mayaṃ bhagavantaṃ payirupāsissāmāti. {731.1} Athakho rājā pasenadi kosalo uyyānaṃ gantvā yena bhagavā tenupasaṅkami . tena kho pana samayena aññataro upāsako bhagavantaṃ payirupāsanto nisinno hoti . addasā kho rājā pasenadi kosalo taṃ upāsakaṃ bhagavantaṃ payirupāsantaṃ nisinnaṃ disvāna bhīto aṭṭhāsi . athakho rañño pasenadissa kosalassa etadahosi nārahatāyaṃ puriso pāpo hotuṃ yathā bhagavantaṃ payirupāsatīti. Yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . athakho so upāsako bhagavato gāravena rājānaṃ pasenadiṃ kosalaṃ neva abhivādesi na paccuṭṭhāsi . athakho rājā

--------------------------------------------------------------------------------------------- page482.

Pasenadi kosalo anattamano ahosi kathaṃ hi nāma ayaṃ puriso mayi āgate neva abhivādessati na paccuṭṭhessatīti . athakho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca eso kho mahārāja upāsako bahussuto āgatāgamo kāmesu vītarāgoti . athakho rañño pasenadissa kosalassa etadahosi nārahatāyaṃ upāsako orako hotuṃ bhagavāpi imassa vaṇṇaṃ bhaṇatīti . taṃ upāsakaṃ etadavoca vadeyyāsi upāsaka yena atthoti . suṭṭhu devāti . athakho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [732] Tena kho pana samayena rājā pasenadi kosalo uparipāsādavaragato hoti . addasā kho rājā pasenadi kosalo taṃ upāsakaṃ rathiyāya 1- chattapāṇiṃ gacchantaṃ disvāna pakkosāpetvā etadavoca tvaṃ kira upāsaka bahussuto āgatāgamo sādhu upāsaka amhākaṃ itthāgāraṃ dhammaṃ vācehīti . yamahaṃ 2- deva jānāmi ayyānaṃ vāhasā ayyā va devassa itthāgāraṃ dhammaṃ vācessantīti . athakho rājā pasenadi kosalo saccaṃ kho upāsako āhāti yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ @Footnote: 1 Ma. rathikāya . 2 Sī. yampāhaṃ.

--------------------------------------------------------------------------------------------- page483.

Abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca sādhu bhante bhagavā ekaṃ bhikkhuṃ āṇāpetu yo amhākaṃ itthāgāraṃ dhammaṃ vācessatīti . Athakho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda rañño itthāgāraṃ dhammaṃ vācehīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā kālena kālaṃ pavisitvā rañño itthāgāraṃ dhammaṃ vācesi . athakho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rañño pasenadissa kosalassa nivesanaṃ tenupasaṅkami. {732.1} Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ sayanagato hoti . addasā kho mallikā devī āyasmantaṃ ānandaṃ dūrato va āgacchantaṃ disvāna sahasā vuṭṭhāsi . pītakamaṭṭhaṃ dussaṃ pabhassittha . athakho āyasmā ānando tato va paṭinivattitvā ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ pavisissatīti .pe.

--------------------------------------------------------------------------------------------- page484.

Saccaṃ kira tvaṃ ānanda pubbe appaṭisaṃvidito rañño antepuraṃ pavisasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ ānanda pubbe appaṭisaṃvidito rañño antepuraṃ pavisissasi netaṃ ānanda appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. [733] Dasayime 1- bhikkhave ādīnavā rājantepurappavesane. Katame dasa. {733.1} Idha bhikkhave rājā mahesiyā saddhiṃ sayanagato 2- hoti. Tattha bhikkhu pavisati . mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti . tattha rañño evaṃ hoti addhā imesaṃ kataṃ vā karissanti vāti . ayaṃ bhikkhave paṭhamo ādīnavo rājantepurappavesane. {733.2} Puna caparaṃ bhikkhave rājā bahukicco bahukaraṇīyo aññataraṃ itthiṃ gantvā nassarati . sā tena gabbhaṃ gaṇhāti 3- . Tattha rañño evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave dutiyo ādīnavo rājantepurappavesane. {733.3} Puna caparaṃ bhikkhave rañño antepure aññataraṃ ratanaṃ nassati . tattha rañño evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti. Ayaṃ bhikkhave tatiyo ādīnavo rājantepurappavesane. @Footnote: 1 Ma. Yu. dasime . 2 Ma. Yu. nisinno . 3 Ma. Yu. gaṇhi.

--------------------------------------------------------------------------------------------- page485.

{733.4} Puna caparaṃ bhikkhave rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti . tattha rañño evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave catuttho ādīnavo rājantepurappavesane. {733.5} Puna caparaṃ bhikkhave rañño antepure putto vā pitaraṃ pattheti pitā vā puttaṃ pattheti . tesaṃ evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti. Ayaṃ bhikkhave pañcamo ādīnavo rājantepurappavesane. {733.6} Puna caparaṃ bhikkhave rājā nīcaṭṭhāniyaṃ ucce ṭhāne 1- ṭhapeti . yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane. {733.7} Puna caparaṃ bhikkhave rājā uccaṭṭhāniyaṃ nīce ṭhāne 2- ṭhapeti . yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave sattamo ādīnavo rājantepurappavesane. {733.8} Puna caparaṃ bhikkhave rājā akāle senaṃ uyyojeti. Yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave aṭṭhamo ādīnavo rājantepurappavesane. @Footnote: 1 Ma. Yu. uccaṭṭhāne . 2 Yu. nīcaṭṭhāne.

--------------------------------------------------------------------------------------------- page486.

{733.9} Puna caparaṃ bhikkhave rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti . yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti . Ayaṃ bhikkhave navamo ādīnavo rājantepurappavesane. {733.10} Puna caparaṃ bhikkhave [1]- rājantepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajaniyāni 2- rūpasaddagandharasaphoṭṭhabbāni yāni na pabbajitassa sāruppāni . ayaṃ kho bhikkhave dasamo ādīnavo rājantepurappavesane . ime kho bhikkhave dasa ādīnavā rājantepurappavesaneti. [734] Athakho bhagavā āyasmantaṃ ānandaṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {734.1} yo pana bhikkhu rañño khattiyassa muddhābhisittassa 3- anikkhantarājake aniggataratanake 4- pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya pācittiyanti. [735] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . khattiyo nāma ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena . muddhābhisitto @Footnote: 1 Ma. Yu. rañño . 2 Ma. rajjanīyāni . 3 muddhāvasittassātipi pāṭho. so @pana padabhājanena na sameti . 4 anībhataratanaketipi pāṭho. sopi tena na sameti.

--------------------------------------------------------------------------------------------- page487.

Nāma khattiyābhisekena abhisitto hoti . anikkhantarājaketi rājā sayanīgharā 1- anikkhanto hoti . aniggataratanaketi mahesī sayanīgharā anikkhantā hoti ubho vā anikkhantā honti . Pubbe appaṭisaṃviditoti pubbe animantito 2- . indakhīlo nāma sayanīgharassa ummāro vuccati . sayanīgharaṃ nāma yattha katthaci rañño sayanaṃ paññattaṃ hoti antamaso sāṇipākāraparikkhittaṃpi . indakhīlaṃ atikkāmeyyāti paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āpatti dukkaṭassa . dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [736] Appaṭisaṃvidite appaṭisaṃviditasaññī indakhīlaṃ atikkāmeti āpatti pācittiyassa . appaṭisaṃvidite vematiko indakhīlaṃ atikkāmeti āpatti pācittiyassa . appaṭisaṃvidite paṭisaṃviditasaññī indakhīlaṃ atikkāmeti āpatti pācittiyassa . paṭisaṃvidite appaṭisaṃviditasaññī āpatti dukkaṭassa . paṭisaṃvidite vematiko āpatti dukkaṭassa . Paṭisaṃvidite paṭisaṃviditasaññī anāpatti. [737] Anāpatti paṭisaṃvidite na khattiyo hoti na khattiyābhisekena abhisitto hoti rājā sayanīgharā nikkhanto hoti mahesī sayanīgharā nikkhantā hoti ubho vā sayanīgharā 3- nikkhantā honti na sayanīghare ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 Ma. sayanigharā. evamuparipi . 2 Ma. anāmantetvā . 3 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 481-487. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=731&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=731&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=731&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=731&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=731              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10132              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10132              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :