ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [776]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
nando   bhagavato   mātucchāputto   abhirūpo  hoti  dassanīyo  pāsādiko
caturaṅgulomako   bhagavatā   .   so  sugatacīvarappamāṇaṃ  cīvaraṃ  dhāreti .
Addasaṃsu   kho   therā   bhikkhū  āyasmantaṃ  nandaṃ  dūrato  va  āgacchantaṃ
disvāna   bhagavā   āgacchatīti   āsanā   vuṭṭhahanti   .   te   upagataṃ
sañjānitvā  1-  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma āyasmā
nando   sugatacīvarappamāṇaṃ   cīvaraṃ   dhāressatīti   .pe.  saccaṃ  kira  tvaṃ
nanda   sugatacīvarappamāṇaṃ   cīvaraṃ  dhāresīti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi   nāma   tvaṃ   nanda  sugatacīvarappamāṇaṃ  cīvaraṃ
dhāressasi   netaṃ   nanda   appasannānaṃ   vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    .pe.    evañca    pana    bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {776.1}   yo   pana  bhikkhu  sugatacīvarappamāṇaṃ  cīvaraṃ  kārāpeyya
atirekaṃ vā chedanakaṃ pācittiyaṃ.
     {776.2}    Tatridaṃ    sugatassa   sugatacīvarappamāṇaṃ   dīghaso   nava
vidatthiyo    sugatavidatthiyā   tiriyaṃ   cha   vidatthiyo   .   idaṃ   sugatassa
sugatacīvarappamāṇanti.
     [777]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhipapeto   bhikkhūti  .  sugatacīvarappamāṇaṃ  nāma  dīghaso
nava   vidatthiyo   sugatavidatthiyā   tiriyaṃ  cha  vidatthiyo  .  kārāpeyyāti
@Footnote: 1 Ma. Yu. upagate jānitvā.
Karoti   vā   kārāpeti   vā   payoge  dukkaṭaṃ  paṭilābhena  chinditvā
pācittiyaṃ desetabbaṃ.
     [778]    Attanā   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa   .   attanā   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   parehi   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa    .   parehi   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   aññassatthāya   karoti  vā  kārāpeti  vā  āpatti
dukkaṭassa    .    aññena    kataṃ    paṭilabhitvā    paribhuñjati   āpatti
dukkaṭassa.
     [779]   Anāpatti   ūnakaṃ   karoti   aññena   kataṃ   paṭilabhitvā
chinditvā    paribhuñjati    vitānaṃ   vā   bhummattharaṇaṃ   vā   sāṇipākāraṃ
vā     bhisiṃ     vā     bimbohanaṃ     vā     karoti    ummattakassa
ādikammikassāti.
                   Dasamasikkhāpadaṃ niṭṭhitaṃ.
                    Ratanavaggo navamo.
                          ---------
                        Tassuddānaṃ
          rañño ca ratanaṃ santaṃ       sūci mañcañca tūlikaṃ
          nisīdanañca kaṇḍuñca      vassikā sugatena cāti.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 511-512. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=776&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=776&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=776&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=776&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=776              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10277              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10277              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :