ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page526.

Catutthasikkhāpadaṃ [794] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena sākiyadāsakā avaruddhā honti . sākiyānayo icchanti āraññakesu senāsanesu bhattaṃ kātuṃ. Assosuṃ kho sākiyadāsakā sākiyāniyo kira āraññakesu senāsanesu bhattaṃ kattukāmāti . te magge pariyuṭṭhiṃsu . sākiyāniyo paṇītaṃ khādanīyaṃ bhojanīyaṃ ādāya āraññakaṃ senāsanaṃ agamaṃsu . sākiyadāsakā nikkhamitvā sākiyāniyo acchindiṃsu ca dūsesuñca . sākiyā nikkhamitvā te core sabhaṇḍe 1- gahetvā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhaddantā ārāme core paṭivasante nārocessantīti. Assosuṃ kho bhikkhū sākiyānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya .pe. saddhammaṭṭhitiyā vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {794.1} yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni yo pana bhikkhu tathārūpesu senāsanesu viharanto 2- pubbe appaṭisaṃviditaṃ @Footnote: 1 Ma. Yu. saha bhaṇḍena . 2 Ma. Yu. ayaṃ pāṭho na hoti. evamuparipi.

--------------------------------------------------------------------------------------------- page527.

Khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti. {794.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [795] Tena kho pana samayena aññataro bhikkhu āraññakesu senāsanesu gilāno hoti . manussā khādanīyaṃ bhojanīyaṃ ādāya āraññakaṃ senāsanaṃ agamaṃsu . athakho te manussā taṃ bhikkhuṃ etadavocuṃ bhuñjatha bhanteti . athakho so bhikkhu bhagavatā paṭikkhittaṃ āraññakesu senāsanesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitunti kukkuccāyanto na paṭiggahesi nāsakkhi piṇḍāya carituṃ chinnabhatto ahosi . athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhu āraññakesu senāsanesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {795.1} yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni yo pana bhikkhu tathārūpesu senāsanesu viharanto pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso

--------------------------------------------------------------------------------------------- page528.

Dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti. [796] Yāni kho pana tāni āraññakāni senāsanānīti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ . sāsaṅkaṃ nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati . Sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti . yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . tathārūpesu senāsanesūti evarūpesu senāsanesu . Appaṭisaṃviditaṃ nāma pañcannaṃ paṭisaṃviditaṃ etaṃ appaṭisaṃviditaṃ nāma . Ārāmaṃ ārāmūpacāraṃ ṭhapetvā paṭisaṃviditaṃ etaṃ appaṭisaṃviditaṃ nāma . paṭisaṃviditaṃ nāma yo koci itthī vā puriso vā ārāmaṃ vā 1- ārāmupacāraṃ vā 2- āgantvā āroceti itthannāmassa bhante khādanīyaṃ vā 3- bhojanīyaṃ vā 4- āhariyissatīti . sace sāsaṅkaṃ hoti sāsaṅkanti ācikkhitabbaṃ . sace sappaṭibhayaṃ hoti sappaṭibhayanti ācikkhitabbaṃ . sace hotu bhante āhariyissatīti bhaṇati corā vattabbā manussā idhūpacaranti apasakkathāti . Yāguyā paṭisaṃvidite tassā parivāro āhariyati etaṃ paṭisaṃviditaṃ nāma . bhattena paṭisaṃvidite tassa parivāro āhariyati etaṃ paṭisaṃviditaṃ @Footnote: 1-2 Ma. Yu. vāsaddo natthi . 3-4 Yu. vāsaddo natthi.

--------------------------------------------------------------------------------------------- page529.

Nāma . khādanīyena paṭisaṃvidite tassa parivāro āhariyati etaṃ paṭisaṃviditaṃ nāma . kulena paṭisaṃvidite ye 1- tasmiṃ kule manussā 2- khādanīyaṃ vā bhojanīyaṃ vā āharanti 3- etaṃ paṭisaṃviditaṃ nāma. Gāmena paṭisaṃvidite ye 1- tasmiṃ gāme manussā 2- khādanīyaṃ vā bhojanīyaṃ vā āharanti 3- etaṃ paṭisaṃviditaṃ nāma . pūgena paṭisaṃvidite ye 1- tasmiṃ pūge manussā 2- khādanīyaṃ vā bhojanīyaṃ vā āharanti 3- etaṃ paṭisaṃviditaṃ nāma . khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo aparikkhittassa upacāro . agilāno nāma sakkoti piṇḍāya carituṃ . gilāno nāma na sakkoti piṇḍāya carituṃ . appaṭisaṃviditaṃ agilāno khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [797] Appaṭisaṃvidite appaṭisaṃviditasaññī khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa . appaṭisaṃvidite vematiko khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa . appaṭisaṃvidite paṭisaṃviditasaññī khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā @Footnote: 1 Ma. Yu. yo . 2 Ma. Yu. manusso . 3 Ma. Yu. āharati.

--------------------------------------------------------------------------------------------- page530.

Agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa. {797.1} Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . paṭisaṃvidite appaṭisaṃviditasaññī āpatti dukkaṭassa . paṭisaṃvidite vematiko āpatti dukkaṭassa . paṭisaṃvidite paṭisaṃviditasaññī anāpatti. [798] Anāpatti paṭisaṃvidite gilānassa paṭisaṃvidite vā gilānassa vā sesakaṃ bhuñjati bahārāme paṭiggahetvā antoārāme bhuñjati tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā bhuñjati yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati ummattakassa ādikammikassāti.


             The Pali Tipitaka in Roman Character Volume 2 page 526-530. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=794&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=794&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=794&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=794&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=794              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10338              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10338              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :