ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [191]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
bahujanāhitāya    bahujanāsukhāya    bahuno    janassa   anatthāya   ahitāya
dukkhāya    devamanussānaṃ    katamo   ekapuggalo   micchādiṭṭhiko   hoti
viparītadassano    so    bahujanaṃ    saddhammā   vuṭṭhāpetvā   asaddhamme
patiṭṭhāpeti   ayaṃ   kho   bhikkhave   ekapuggalo   loke  uppajjamāno
uppajjati      bahujanāhitāya      bahujanāsukhāya      bahuno     janassa
anatthāya ahitāya dukkhāya devamanussānanti.
     [192]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
bahujanahitāya     bahujanasukhāya     bahuno    janassa    atthāya    hitāya
sukhāya      devamanussānaṃ     katamo     ekapuggalo     sammādiṭṭhiko
hoti    aviparītadassano    so    bahujanaṃ    asaddhammā    vuṭṭhāpetvā
saddhamme    patiṭṭhāpeti    ayaṃ   kho   bhikkhave   ekapuggalo   loke
uppajjamāno     uppajjati     bahujanahitāya     bahujanasukhāya     bahuno
janassa atthāya hitāya sukhāya devamanussānanti.
     [193]   Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
mahāsāvajjaṃ     yathayidaṃ     bhikkhave     micchādiṭṭhi    micchādiṭṭhiparamāni
bhikkhave vajjānīti 1-.
     [194]    Nāhaṃ    bhikkhave    aññaṃ   ekapuggalaṃpi   samanupassāmi
yo     evaṃ     bahujanāhitāya    paṭipanno    bahujanāsukhāya    bahuno
janassa       anatthāya       ahitāya      dukkhāya      devamanussānaṃ
yathayidaṃ    bhikkhave    makkhali    moghapuriso    .   seyyathāpi   bhikkhave
nadīmukhe    khipaṃ    uḍḍeyya    bahunnaṃ    macchānaṃ    ahitāya   dukkhāya
anayāya    byasanāya    evameva   kho   bhikkhave   makkhali   moghapuriso
@Footnote: 1 Ma. mahāsāvajjānīti.
Manussakhipammaññe       loke      uppanno      bahunnaṃ      sattānaṃ
ahitāya dukkhāya anayāya byasanāyāti.
     [195]  Durakkhāte  bhikkhave  dhammavinaye  yo  ca  samādapeti yañca
samādapeti   yo   ca   samādapito   tathattāya   paṭipajjati   sabbe  te
bahuṃ    apuññaṃ    pasavanti   taṃ   kissa   hetu   durakkhātattā   bhikkhave
dhammassāti.
     [196]  Svākkhāte  bhikkhave  dhammavinaye  yo  ca samādapeti yañca
samādapeti   yo   ca   samādapito    tathattāya   paṭipajjati  sabbe  te
bahuṃ    puññaṃ    pasavanti   taṃ   kissa   hetu   svākkhātattā   bhikkhave
dhammassāti.
     [197]  Durakkhāte  bhikkhave  dhammavinaye dāyakena mattā jānitabbā
no paṭiggāhakena taṃ kissa hetu durakkhātattā bhikkhave dhammassāti.
     [198]   Svākkhāte   bhikkhave  dhammavinaye  paṭiggāhakena  mattā
jānitabbā   no   dāyakena   taṃ   kissa  hetu  svākkhātattā  bhikkhave
dhammassāti.
     [199]   Durakkhāte  bhikkhave  dhammavinaye  yo  āraddhaviriyo  so
dukkhaṃ viharati taṃ kissa hetu durakkhātattā bhikkhave dhammassāti.
     [200]  Svākkhāte  bhikkhave  dhammavinaye  yo  kusīto  so  dukkhaṃ
viharati taṃ kissa hetu svākkhātattā bhikkhave dhammassāti.
     [201]   Durakkhāte   bhikkhave  dhammavinaye  yo  kusīto  so  sukhaṃ
Viharati taṃ kissa hetu durakkhātattā bhikkhave dhammassāti.
     [202]  Svākkhāte  bhikkhave  dhammavinaye  yo  āraddhaviviyo  so
sukhaṃ viharati taṃ kissa hetu svākkhātattā bhikkhave dhammassāti.
     [203]  Seyyathāpi  bhikkhave  appamattakopi  gūtho  duggandho  hoti
evameva   kho   ahaṃ  bhikkhave  appamattakaṃpi  bhavaṃ  na  vaṇṇemi  antamaso
accharāsaṃghātamattaṃpīti.
     [204]   Seyyathāpi   bhikkhave  appamattakaṃpi  muttaṃ  duggandhaṃ  hoti
...  appamattakopi  kheḷo  duggandho  hoti  ...  appamattakopi  pubbo
duggandho   hoti   ...   appamattakaṃpi  lohitaṃ  duggandhaṃ  hoti  evameva
kho    ahaṃ    bhikkhave    appamattakaṃpi   bhavaṃ   na   vaṇṇemi   antamaso
accharāsaṃghātamattaṃpīti.
                      Vaggo tatiyo.



             The Pali Tipitaka in Roman Character Volume 20 page 44-46. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=191&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=191&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=191&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=191&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=191              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10152              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10152              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :