ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                    Pasādakaradhammādipāli
     [207]   Addhamidaṃ   bhikkhave   lābhānaṃ   yadidaṃ   āraññakattaṃ  2-
piṇḍapātikattaṃ        paṃsukūlikattaṃ        tecīvarikattaṃ       dhammakathikattaṃ
vinayadharakattaṃ    bāhusaccaṃ    thāvareyyaṃ   ākappasampadā   parivārasampadā
mahāparivāratā    kulaputti    3-    vaṇṇapokkharatā   kalyāṇavākkaraṇatā
appicchatā appābādhatāti.
     [208]    Accharāsaṅghātamattaṃpi    ce    bhikkhave   bhikkhu   paṭhamaṃ
jhānaṃ   bhāveti   ayaṃ   vuccati   bhikkhave   bhikkhu   arittajjhāno  viharati
satthusāsanakaro      ovādapaṭikaro     amoghaṃ     raṭṭhapiṇḍaṃ     bhuñjati
ko pana vādo ye naṃ bahulīkarontīti.
     [209]  Accharāsaṅghātamattaṃpi  ce  bhikkhave bhikkhu dutiyaṃ jhānaṃ bhāveti
@Footnote: 1 Ma. jambudīpapeyyālo niṭṭhito. 2 Ma. araññikattaṃ. 3 Ma. Yu. kolaputti.
...   Tatiyaṃ  jhānaṃ  bhāveti  ...  catutthaṃ  jhānaṃ  bhāveti  ...  mettaṃ
cetovimuttiṃ   bhāveti   ...   karuṇaṃ  cetovimuttiṃ  bhāveti  ...  muditaṃ
cetovimuttiṃ  bhāveti  ...  upekkhaṃ  cetovimuttiṃ  bhāveti  ...  kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   ...   vedanāsu  vedanānupassī  viharati  .pe.  citte
cittānupassī   viharati   .pe.   dhammesu   dhammānupassī   viharati  ātāpī
sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ  ...  anuppannānaṃ
pāpakānaṃ   akusalānaṃ  dhammānaṃ  anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati  cittaṃ  paggaṇhāti  padahati  ...  uppannānaṃ  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati cittaṃ paggaṇhāti
padahati   ...   anuppannānaṃ  kusalānaṃ  dhammānaṃ  uppādāya  chandaṃ  janeti
vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti  padahati  ...  uppannānaṃ
kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya  vepullāya bhāvanāya
pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati
     {209.1}    ...    chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ
bhāveti  ...  viriyasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  ...
Cittasamādhipadhānasaṅkhārasamannāgataṃ      iddhipādaṃ      bhāveti      ...
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  ...  saddhindriyaṃ
bhāveti  ...  viriyindriyaṃ bhāveti ... Satindriyaṃ bhāveti ... Samādhindriyaṃ
bhāveti ... Paññindriyaṃ bhāveti ... Saddhābalaṃ bhāveti ... Viriyabalaṃ bhāveti ...
Satibalaṃ   bhāveti   ...   samādhibalaṃ   bhāveti  ...  paññābalaṃ  bhāveti
...  satisambojjhaṅgaṃ  bhāveti  ...  dhammavicayasambojjhaṅgaṃ  bhāveti  ...
Viriyasambojjhaṅgaṃ  bhāveti  ...  pītisambojjhaṅgaṃ  bhāveti  ...  passaddhi-
sambojjhaṅgaṃ  bhāveti  ...  samādhisambojjhaṅgaṃ  bhāveti  ... Upekkhā-
sambojjhaṅgaṃ   bhāveti   ...  sammādiṭṭhiṃ  bhāveti  ...  sammāsaṅkappaṃ
bhāveti   ...  sammāvācaṃ  bhāveti  ...  sammākammantaṃ  bhāveti  ...
Sammāājīvaṃ  bhāveti  ...  sammāvāyāmaṃ  bhāveti ... Sammāsatiṃ bhāveti
... Sammāsamādhiṃ bhāveti ...
     [210]   Ajjhattaṃ   rūpasaññī   bahiddhā   rūpāni  passati  parittāni
suvaṇṇadubbaṇṇāni    tāni   abhibhuyya   jānāmi   passāmīti   evaṃ   saññī
hoti ...
     [211]   Ajjhattaṃ  rūpasaññī  bahiddhā  rūpāni  passati  appamāṇāni
suvaṇṇadubbaṇṇāni    tāni   abhibhuyya   jānāmi   passāmīti   evaṃ   saññī
hoti ...
     [212]   Ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni
suvaṇṇadubbaṇṇāni    tāni   abhibhuyya   jānāmi   passāmīti   evaṃ   saññī
hoti ...
     [213]     Ajjhattaṃ    arūpasaññī    bahiddhā    rūpāni    passati
appamāṇāni      suvaṇṇadubbaṇṇāni      tāni      abhibhuyya     jānāmi
passāmīti evaṃ saññī hoti ...
     [214]   Ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati  nīlāni
nīlavaṇṇāni    nīlanidassanāni    nīlanibhāsāni    tāni   abhibhuyya   jānāmi
passāmīti evaṃ saññī hoti ...
     [215]   Ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati  pītāni
pītavaṇṇāni    pītanidassanāni    pītanibhāsāni    tāni   abhibhuyya   jānāmi
passāmīti evaṃ saññī hoti ...
     [216]   Ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati  lohitakāni
lohitakavaṇṇāni    lohitakanidassanāni    lohitakanibhāsāni   tāni   abhibhuyya
jānāmi passāmīti evaṃ saññī hoti ...
     [217]   Ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati  odātāni
odātavaṇṇāni    odātanidassanāni    odātanibhāsāni   tāni   abhibhuyya
jānāmi passāmīti evaṃ saññī hoti ... Rūpī rūpāni passati ...
     [218]   Ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   ...
Subhanteva adhimutto hoti ...
     [219]   Sabbaso  rūpasaññānaṃ  samatikkamā  paṭighasaññānaṃ  atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja viharati ...
     [220]    Sabbaso    ākāsānañcāyatanaṃ    samatikkamma    anantaṃ
viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ...
     [221]   Sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi   kiñcīti
Ākiñcaññāyatanaṃ upasampajja viharati ...
     [222]    Sabbaso    ākiñcaññāyatanaṃ   samatikkamma   nevasaññā-
nāsaññāyatanaṃ upasampajja viharati ...
     [223]      Sabbaso      nevasaññānāsaññāyatanaṃ     samatikkamma
saññāvedayitanirodhaṃ upasampajja viharati ...
     [224]   Paṭhavīkasiṇaṃ   bhāveti   ...   āpokasiṇaṃ  bhāveti  ...
Tejokasiṇaṃ   bhāveti  ...  vāyokasiṇaṃ  bhāveti  ...  nīlakasiṇaṃ  bhāveti
...   pītakasiṇaṃ   bhāveti  ...  lohitakasiṇaṃ  bhāveti  ...  odātakasiṇaṃ
bhāveti   ...   ākāsakasiṇaṃ   bhāveti   ...   viññāṇakasiṇaṃ   bhāveti
...   asubhasaññaṃ   bhāveti   ...   maraṇasaññaṃ  bhāveti  ...  āhāre
paṭikkūlasaññaṃ   bhāveti   ...   sabbaloke   anabhiratasaññaṃ  bhāveti  ...
Aniccasaññaṃ   bhāveti   ...   anicce  dukkhasaññaṃ  bhāveti  ...  dukkhe
anattasaññaṃ   bhāveti   ...   pahānasaññaṃ   bhāveti   ...   virāgasaññaṃ
bhāveti   ...   nirodhasaññaṃ   bhāveti  ...  aniccasaññaṃ  bhāveti  ...
Anattasaññaṃ  bhāveti  ...  maraṇasaññaṃ  bhāveti  ... Āhāre paṭikkūlasaññaṃ
bhāveti   ...   sabbaloke   anabhiratasaññaṃ   bhāveti   ...  aṭṭhikasaññaṃ
bhāveti    ...    puḷavakasaññaṃ   bhāveti   ...   vinīlakasaññaṃ   bhāveti
... Vicchiddakasaññaṃ bhāveti ... Uddhumātakasaññaṃ bhāveti ...
     {224.1}  Buddhānussatiṃ  bhāveti  ...  dhammānussatiṃ  bhāveti ...
Saṅghānussatiṃ bhāveti ... Sīlānussatiṃ bhāveti ... Cāgānussatiṃ bhāveti ...
Devatānussatiṃ   bhāveti   ...   ānāpānasati   bhāveti  ...  maraṇasatiṃ
bhāveti  ...  kāyagatāsatiṃ  bhāveti  ...  upasamānussatiṃ  bhāveti  ...
Paṭhamajjhānasahagataṃ   saddhindriyaṃ   bhāveti  ...  viriyindriyaṃ  bhāveti  ...
Satindriyaṃ  bhāveti  ...  samādhindriyaṃ  bhāveti  ...  paññindriyaṃ bhāveti
...  saddhābalaṃ  bhāveti  ...  viriyabalaṃ  bhāveti  ...  satibalaṃ  bhāveti
...  samādhibalaṃ bhāveti ... Paññābalaṃ bhāveti ... Dutiyajjhānasahagataṃ .pe.
Tatiyajjhānasahagataṃ    .pe.    catutthajjhānasahagataṃ    .pe.   mettāsahagataṃ
.pe.    karuṇāsahagataṃ    .pe.   muditāsahagataṃ   .pe.   upekkhāsahagataṃ
saddhindriyaṃ    bhāveti   ...   viriyindriyaṃ   bhāveti   ...   satindriyaṃ
bhāveti   ...   samādhindriyaṃ  bhāveti  ...  paññindriyaṃ  bhāveti  ...
Saddhābalaṃ  bhāveti  ...  viriyabalaṃ  bhāveti  ...  satibalaṃ  bhāveti  ...
Samādhibalaṃ   bhāveti   ...   paññābalaṃ   bhāveti   ayaṃ  vuccati  bhikkhave
bhikkhu   arittajjhāno   viharati   satthusāsanakaro   ovādapaṭikaro   amoghaṃ
raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti.
     [225]  Yassa  kassaci  bhikkhave mahāsamuddo cetasā phuṭo antogadhā
tassa  kunnadiyo  yākāci samuddaṅgamā evameva kho 1- bhikkhave yassa kassaci
kāyagatāsati  bhāvitā  bahulīkatā  antogadhā  tassa  kusalā  dhammā yekeci
vijjābhāgiyāti.
     [226]  Ekadhammo  bhikkhave  bhāvito  bahulīkato  mahato  saṃvegāya
saṃvattati   mahato   atthāya   saṃvattati   mahato   yogakkhemāya   saṃvattati
@Footnote: 1 Ma. ayaṃ saddo natthi.
Satisampajaññāya       saṃvattati       ñāṇadassanapaṭilābhāya       saṃvattati
diṭṭhadhammasukhavihārāya         saṃvattati         vijjāvimuttiphalasacchikiriyāya
saṃvattati   katamo  ekadhammo  kāyagatāsati  ayaṃ  kho  bhikkhave  ekadhammo
bhāvito   bahulīkato  mahato  saṃvegāya  saṃvattati  mahato  atthāya  saṃvattati
mahato      yogakkhemāya      saṃvattati     satisampajaññāya     saṃvattati
ñāṇadassanapaṭilābhāya      saṃvattati      diṭṭhadhammasukhavihārāya     saṃvattati
vijjāvimuttiphalasacchikiriyāya saṃvattatīti.
     [227]  Ekadhamme  bhikkhave  bhāvite  bahulīkate  kāyopi passambhati
cittaṃpi   passambhati   vitakkavicārāpi   vūpasammanti  kevalāpi  vijjābhāgiyā
dhammā  bhāvanāpāripūriṃ  gacchanti  katamasmiṃ  ekadhamme  kāyagatāsatiyā  1-
imasmiṃ   kho  bhikkhave  ekadhamme  bhāvite  bahulīkate  kāyopi  passambhati
cittaṃpi      passambhati      vitakkavicārāpi     vūpasammanti     kevalāpi
vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchantīti.
     [228]  Ekadhamme  bhikkhave  bhāvite  bahulīkate  anuppannā  ceva
akusalā   dhammā   nuppajjanti   uppannā   ca  akusalā  dhammā  pahīyanti
katamasmiṃ  ekadhamme  kāyagatāsatiyā  2-  imasmiṃ  kho  bhikkhave ekadhamme
bhāvite   bahulīkate   anuppannā   ceva   akusalā   dhammā   nuppajjanti
uppannā ca akusalā dhammā pahīyantīti.
     [229]  Ekadhamme  bhikkhave  bhāvite  bahulīkate  anuppannā  ceva
kusalā   dhammā   uppajjanti  uppannā  ca  kusalā  dhammā  bhiyyobhāvāya
@Footnote: 1-2 Ma. kāyagatāya satiyā. ito paraṃ īdisameva.
Vepullāya    saṃvattati    katamasmiṃ   ekadhamme   kāyagatāsatiyā   imasmiṃ
kho   bhikkhave   ekadhamme  bhāvite  bahulīkate  anuppannā  ceva  kusalā
dhammā    uppajjanti    uppannā   ca   kusalā   dhammā   bhiyyobhāvāya
vepullāya saṃvattantīti.
     [230]   Ekadhamma   bhikkhave  bhāvite  bahulīkate  avijjā  pahīyati
vijjā   uppajjati   asmimāno   pahīyati   anusayā   samugghātaṃ   gacchanti
saññojanā    pahīyanti    katamasmiṃ   ekadhamme   kāyagatāsatiyā   imasmiṃ
kho   bhikkhave   ekadhamme   bhāvite  bahulīkate  avijjā  pahīyati  vijjā
uppajjati     asmimāno     pahīyati    anusayā    samugghātaṃ    gacchanti
saññojanā pahīyantīti.
     [231]   Ekadhammo  bhikkhave  bhāvito  bahulīkato  paññāppabhedāya
saṃvattati   anupādāparinibbānāya  saṃvattati  katamo  ekadhammo  kāyagatāsati
ayaṃ   kho   bhikkhave   ekadhammo   bhāvito   bahulīkato  paññāppabhedāya
saṃvattati anupādāparinibbānāya saṃvattatīti.
     [232]  Ekadhamme  bhikkhave  bhāvite  bahulīkate anekadhātupaṭivedho
hoti   nānādhātupaṭivedho   hoti   anekadhātupaṭisambhidā   hoti  katamasmiṃ
ekadhamme   kāyagatāsatiyā   imasmiṃ   kho  bhikkhave  ekadhamme  bhāvite
bahulīkate     anekadhātupaṭivedho    hoti    nānādhātupaṭivedho    hoti
anekadhātupaṭisambhidā hotīti.
     [233] Ekadhammo bhikkhave bhāvito bahulīkato sotāpattiphalasacchikiriyāya
Saṃvattati    sakadāgāmiphalasacchikiriyāya    saṃvattati    anāgāmiphalasacchikiriyāya
saṃvattati   arahattaphalasacchikiriyāya  saṃvattati  katamo  ekadhammo  kāyagatāsati
ayaṃ  kho  bhikkhave  ekadhammo  bhāvito  bahulīkato sotāpattiphalasacchikiriyāya
saṃvattati    sakadāgāmiphalasacchikiriyāya    saṃvattati    anāgāmiphalasacchikiriyāya
saṃvattati arahattaphalasacchikiriyāya saṃvattatīti.
     [234]   Ekadhammo  bhikkhave  bhāvito  bahulīkato  paññāpaṭilābhāya
saṃvattati     paññāvuḍḍhiyā     saṃvattati     paññāvepullāya     saṃvattati
mahāpaññatāya     saṃvattati     puthupaññatāya     saṃvattati    vipulapaññatāya
saṃvattati    gambhīrapaññatāya    saṃvattati   asamatthapaññatāya   1-   saṃvattati
bhūripaññatāya     saṃvattati     paññābāhullāya    saṃvattati    sīghapaññatāya
saṃvattati      lahupaññatāya      saṃvattati      hāsapaññatāya     saṃvattati
javanapaññatāya    saṃvattati    tikkhapaññatāya    saṃvattati   nibbedhikapaññatāya
saṃvattati   katamo  ekadhammo  kāyagatāsati  ayaṃ  kho  bhikkhave  ekadhammo
bhāvito     bahulīkato     paññāpaṭilābhāya     saṃvattati    paññāvuḍḍhiyā
saṃvattati     paññāvepullāya     saṃvattati     mahāpaññatāya     saṃvattati
puthupaññatāya     saṃvattati     vipulapaññatāya    saṃvattati    gambhīrapaññatāya
saṃvattati    asamatthapaññatāya    2-    saṃvattati    bhūripaññatāya   saṃvattati
paññābāhullāya     saṃvattati     sīghapaññatāya    saṃvattati    lahupaññatāya
saṃvattati      hāsapaññatāya      saṃvattati     javanapaññatāya     saṃvattati
tikkhapaññatāya saṃvattati nibbedhikapaññatāya saṃvattatīti.
@Footnote: 1-2 Ma. asamantapaññatāya. Yu. asāmanuta ......
     [235]   Amatante  bhikkhave  na  paribhuñjanti  ye  kāyagatāsatiṃ  na
paribhuñjanti    .   amatante   bhikkhave   paribhuñjanti   ye   kāyagatāsatiṃ
paribhuñjantīti.
     [236]    Amatantesaṃ   bhikkhave   aparibhuttaṃ   yesaṃ   kāyagatāsati
aparibhuttā    .   amatantesaṃ   bhikkhave   paribhuttaṃ   yesaṃ   kāyagatāsati
paribhuttāti.
     [237]  Amatantesaṃ  bhikkhave  parihīnaṃ  yesaṃ  kāyagatāsati parihīnā.
Amatantesaṃ bhikkhave aparihīnaṃ yesaṃ kāyagatāsati aparihīnāti.
     [238]  Amatantesaṃ  bhikkhave  viraddhaṃ  yesaṃ  kāyagatāsati viraddhā.
Amatantesaṃ bhikkhave āraddhaṃ yesaṃ kāyagatāsati āraddhāti.
     [239]  Amatante  bhikkhave  pamādiṃsu  ye  kāyagatāsatiṃ  pamādiṃsu.
Amatante bhikkhave na pamādiṃsu ye kāyagatāsatiṃ na pamādiṃsūti.
     [240]  Amatantesaṃ  bhikkhave  pamuṭṭhaṃ  yesaṃ  kāyagatāsati pamuṭṭhā.
Amatantesaṃ bhikkhave appamuṭṭhaṃ yesaṃ kāyagatāsati appamuṭṭhāti.
     [241]   Amatantesaṃ   bhikkhave   anāsevitaṃ   yesaṃ   kāyagatāsati
anāsevitā   .   amatantesaṃ   bhikkhave   āsevitaṃ   yesaṃ  kāyagatāsati
āsevitāti.
     [242]    Amatantesaṃ    bhikkhave   abhāvitaṃ   yesaṃ   kāyagatāsati
abhāvitā. Amatantesaṃ bhikkhave bhāvitaṃ yesaṃ kāyagatāsati bhāvitāti.
     [243]    Amatantesaṃ   bhikkhave   abahulīkataṃ   yesaṃ   kāyagatāsati
Abahulīkatā    .   amatantesaṃ   bhikkhave   bahulīkataṃ   yesaṃ   kāyagatāsati
bahulīkatāti.
     [244]   Amatantesaṃ   bhikkhave   anabhiññātaṃ   yesaṃ   kāyagatāsati
anabhiññātā   .   amatantesaṃ   bhikkhave   abhiññātaṃ   yesaṃ  kāyagatāsati
abhiññātāti.
     [245]   Amatantesaṃ   bhikkhave   apariññātaṃ   yesaṃ   kāyagatāsati
apariññātā   .   amatantesaṃ   bhikkhave   pariññātaṃ   yesaṃ  kāyagatāsati
pariññātāti.
     [246]    Amatantesaṃ   bhikkhave   asacchikataṃ   yesaṃ   kāyagatāsati
asacchikatā    .   amatantesaṃ   bhikkhave   sacchikataṃ   yesaṃ   kāyagatāsati
sacchikatāti. [1]- [2]-
                    --------------
              Ekanipātassa suttasahassaṃ samattaṃ 3-.
@Footnote: 1 Ma. idamavo ca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
@2 Ma. amatavaggo. 3 Ma. ekakanipātapāli niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 20 page 50-60. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=207&items=40              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=207&items=40&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=207&items=40              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=207&items=40              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=207              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10418              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10418              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :