ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [22]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
@Footnote: 1 Ma. Yu. nīvaraṇappahānavaggo.
Abhāvitaṃ   akammaniyaṃ   hoti   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ   bhikkhave
abhāvitaṃ akammaniyaṃ hotīti.
     [23]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ    kammaniyaṃ    hoti   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ   bhikkhave
bhāvitaṃ kammaniyaṃ hotīti.
     [24]   Nāhaṃ  bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ  cittaṃ
bhikkhave abhāvitaṃ mahato anatthāya saṃvattatīti.
     [25]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ    mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave bhāvitaṃ mahato atthāya saṃvattatīti.
     [26]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   apātubhūtaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ
cittaṃ bhikkhave abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatīti.
     [27]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ   pātubhūtaṃ   mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave  cittaṃ
cittaṃ bhikkhave bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatīti.
     [28]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   abahulīkataṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ
cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatīti.
     [29]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ   bahulīkataṃ   mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave  cittaṃ
cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatīti.
     [30]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   abahulīkataṃ   dukkhādhivāhaṃ   hoti   yathayidaṃ  bhikkhave  cittaṃ  cittaṃ
bhikkhave abhāvitaṃ abahulīkataṃ dukkhādhivāhaṃ hotīti.
     [31]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ   bahulīkataṃ   sukhādhivāhaṃ   hoti   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave bhāvitaṃ bahulīkataṃ sukhādhivāhaṃ hotīti.
                    Vaggo 1- tatiyo.
     [32]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
adantaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave adantaṃ mahato anatthāya saṃvattatīti.
     [33]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
dantaṃ   mahato   atthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ  cittaṃ  bhikkhave
dantaṃ mahato atthāya saṃvattatīti.
     [34]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
aguttaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave aguttaṃ mahato anatthāya saṃvattatīti.
     [35]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
@Footnote: 1 Ma. Yu. akammanīyavaggo ....
Guttaṃ    mahato    atthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave guttaṃ mahato atthāya saṃvattatīti.
     [36]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
arakkhitaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ  cittaṃ
bhikkhave arakkhitaṃ mahato anatthāya saṃvattatīti.
     [37]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
rakkhitaṃ    mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave rakkhitaṃ mahato atthāya saṃvattatīti.
     [38]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
asaṃvutaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave asaṃvutaṃ mahato anatthāya saṃvattatīti.
     [39]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
saṃvutaṃ   mahato   atthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ  cittaṃ  bhikkhave
saṃvutaṃ mahato atthāya saṃvattatīti.
     [40]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
adantaṃ   aguttaṃ   arakkhitaṃ   asaṃvutaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ
bhikkhave   cittaṃ   cittaṃ  bhikkhave  adantaṃ  aguttaṃ  arakkhitaṃ  asaṃvutaṃ  mahato
anatthāya saṃvattatīti.
     [41]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
dantaṃ   guttaṃ   rakkhitaṃ   saṃvutaṃ  mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave
Cittaṃ   cittaṃ   bhikkhave   dantaṃ   guttaṃ   rakkhitaṃ   saṃvutaṃ  mahato  atthāya
saṃvattatīti.
                    Vaggo 1- catuttho.
     [42]  Seyyathāpi  bhikkhave  sālisūkaṃ  vā  yavasūkaṃ  vā micchāpaṇihitaṃ
hatthena  vā  pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā bhijjissati 2-
lohitaṃ   vā   uppādessatīti   netaṃ   ṭhānaṃ   vijjati   taṃ  kissa  hetu
micchāpaṇihitattā   bhikkhave  sālisūkassa  evameva  kho  bhikkhave  so  vata
bhikkhu   micchāpaṇihitena   cittena   avijjaṃ  bhijjissati  vijjaṃ  uppādessati
nibbānaṃ    sacchikarissatīti    netaṃ    ṭhānaṃ   vijjati   taṃ   kissa   hetu
micchāpaṇihitattā bhikkhave cittassāti.
     [43]  Seyyathāpi  bhikkhave  sālisūkaṃ  vā  yavasūkaṃ  vā sammāpaṇihitaṃ
hatthena   vā  pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā  bhijjissati
lohitaṃ   vā   uppādessatīti   ṭhānametaṃ   vijjati   taṃ   kissa   hetu
sammāpaṇihitattā  bhikkhave  sālisūkassa  evameva  kho  bhikkhave  so  vata
bhikkhu   sammāpaṇihitena   cittena  avijjaṃ  bhijjissati  vijjaṃ  uppādessati
nibbānaṃ    sacchikarissatīti    ṭhānametaṃ    vijjati    taṃ    kissa   hetu
sammāpaṇihitattā bhikkhave cittassāti.
     [44]  Idhāhaṃ  bhikkhave  ekaccaṃ  puggalaṃ  paduṭṭhacittaṃ  evaṃ cetasā
ceto   paricca   pajānāmi   imamhi   ce   ayaṃ  samaye  puggalo  kālaṃ
kareyya   yathābhataṃ   nikkhitto   evaṃ   niraye   taṃ   kissa  hetu  cittaṃ
@Footnote: 1 Ma. Yu. adantavaggo. 2 Ma. Yu. bhecchati, ito paraṃ īdisameva.
Hissa  bhikkhave  paduṭṭhaṃ  cetopadosahetu  ca  pana  bhikkhave  evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjantīti.
     [45]  Idhāhaṃ  bhikkhave  ekaccaṃ  puggalaṃ  pasannacittaṃ  evaṃ cetasā
ceto   paricca   pajānāmi   imamhi   ce   ayaṃ  samaye  puggalo  kālaṃ
kareyya   yathābhataṃ   nikkhitto   evaṃ   sagge   taṃ   kissa  hetu  cittaṃ
hissa  bhikkhave  pasannaṃ  cetopasādahetu  ca  pana  bhikkhave  evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     [46]  Seyyathāpi  bhikkhave  udakarahado  āvilo  lulito  kalalībhūto
tattha   cakkhumā   puriso   tīre   ṭhito   na   passeyya   sippisambukampi
sakkharakathalampi   macchagumbampi   carantampi   tiṭṭhantampi   taṃ   kissa   hetu
āvilattā   bhikkhave   udakassa  evameva  kho  bhikkhave  so  vata  bhikkhu
āvilena    cittena    attatthaṃ   vā   ñassati   paratthaṃ   vā   ñassati
ubhayatthaṃ   vā   ñassati  uttariṃ  vā  manussadhammā  alamariyañāṇadassanavisesaṃ
sacchikarissatīti    netaṃ   ṭhānaṃ   vijjati   taṃ   kissa   hetu   āvilattā
bhikkhave cittassāti.
     [47]    Seyyathāpi   bhikkhave   udakarahado   accho   vippasanno
anāvilo   tattha   cakkhumā  puriso  tīre  ṭhito  passeyya  sippisambukampi
sakkharakathalampi   macchagumbampi   carantampi   tiṭṭhantampi   taṃ   kissa   hetu
anāvilattā   bhikkhave  udakassa  evameva  kho  bhikkhave  so  vata  bhikkhu
Anāvilena     cittena     attatthaṃ    vā    ñassati    paratthaṃ    vā
ñassati     ubhayatthaṃ     vā    ñassati    uttariṃ    vā    manussadhammā
alamariyañāṇadassanavisesaṃ       sacchikarissatīti       ṭhānametaṃ      vijjati
taṃ kissa hetu anāvilattā bhikkhave cittassāti.
     [48]  Seyyathāpi  bhikkhave  yānikānici  rukkhajātāni  1-  candano
tesaṃ   aggamakkhāyati   yadidaṃ   mudutāya  ceva  kammaññatāya  ca  evameva
kho   ahaṃ   bhikkhave   nāññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ  bhāvitaṃ
bahulīkataṃ   muduñca   hoti   kammaniyañca  2-  yathayidaṃ  bhikkhave  cittaṃ  cittaṃ
bhikkhave bhāvitaṃ bahulīkataṃ muduñca hoti kammaniyañcāti.
     [49]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
lahuparivattaṃ   yathayidaṃ   bhikkhave   cittaṃ   yāvañcidaṃ   bhikkhave  upamāpi  na
sukarā yāva lahuparivattaṃ cittanti.
     [50]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi upakkiliṭṭhanti.
     [51]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi vippamuttanti.
                   Vaggo 3- pañcamo.
     [52]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi   upakkiliṭṭhaṃ  taṃ  assutavā  puthujjano  yathābhūtaṃ  nappajānāti
tasmā assutavato puthujjanassa cittabhāvanā natthīti vadāmīti.
@Footnote: 1 Ma. rukkhajātānaṃ .  2 Ma. kammaññañca hotīti .  3 Ma. paṇihitaacchavaggo
@Yu. paṇihitaacchannavaggo.
     [53]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi   vippamuttaṃ   taṃ   sutavā   ariyasāvako  yathābhūtaṃ  pajānāti
tasmā sutavato ariyasāvakassa cittabhāvanā atthīti vadāmīti.
     [54]  Accharāsaṅghātamattaṃpi  ce  bhikkhave bhikkhu mettacittaṃ āsevati
ayaṃ   vuccati   bhikkhave   bhikkhu   arittajjhāno   viharati   satthusāsanakaro
ovādapaṭikaro   amoghaṃ   raṭṭhapiṇḍaṃ   bhuñjati   ko   pana   vādo   ye
naṃ bahulīkarontīti.
     [55]  Accharāsaṅghātamattaṃpi  ce  bhikkhave  bhikkhu mettacittaṃ bhāveti
ayaṃ   vuccati   bhikkhave   bhikkhu   arittajjhāno   viharati   satthusāsanakaro
ovādapaṭikaro   amoghaṃ   raṭṭhapiṇḍaṃ   bhuñjati   ko  pana  vādo  ye  naṃ
bahulīkarontīti.
     [56]   Accharāsaṅghātamattaṃpi   ce   bhikkhave   bhikkhu   mettacittaṃ
manasikaroti    ayaṃ    vuccati    bhikkhave   bhikkhu   arittajjhāno   viharati
satthusāsanakaro   ovādapaṭikaro   amoghaṃ   raṭṭhapiṇḍaṃ   bhuñjati   ko  pana
vādo ye naṃ bahulīkarontīti.
     [57]    Yekeci    bhikkhave    dhammā   akusalā   akusalabhāgiyā
akusalapakkhikā   sabbe   te  manopubbaṅgamā  mano  tesaṃ  dhammānaṃ  paṭhamaṃ
uppajjati anvadeva kusalā dhammāti.
     [58]  Yekeci  bhikkhave  dhammā  kusalā  kusalabhāgiyā  kusalapakkhikā
sabbe   te   manopubbaṅgamā   mano   tesaṃ   dhammānaṃ  paṭhamaṃ  uppajjati
Anvadeva kusalā dhammāti.
     [59]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā    parihāyanti   yathayidaṃ   bhikkhave   pamādo   pamattassa   bhikkhave
anuppannā   ceva   akusalā   dhammā   uppajjanti  uppannā  ca  kusalā
dhammā parihāyantīti.
     [60]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave    appamādo    appamattassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
akusalā dhammā parihāyantīti.
     [61]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā  vā  akusalā  dhammā  uppajjanti  uppannā  vā kusalā dhammā
parihāyanti  yathayidaṃ  bhikkhave  kosajjaṃ  kusītassa  bhikkhave  anuppannā  ceva
akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantīti.
                    Vaggo 1- chaṭṭho.



             The Pali Tipitaka in Roman Character Volume 20 page 5-13. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=22&items=40              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=22&items=40&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=22&items=40              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=22&items=40              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=22              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1091              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1091              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :