ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [22]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
@Footnote: 1 Ma. Yu. nīvaraṇappahānavaggo.

--------------------------------------------------------------------------------------------- page6.

Abhāvitaṃ akammaniyaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ akammaniyaṃ hotīti. [23] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ kammaniyaṃ hotīti. [24] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ mahato anatthāya saṃvattatīti. [25] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ mahato atthāya saṃvattatīti. [26] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatīti. [27] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatīti. [28] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatīti.

--------------------------------------------------------------------------------------------- page7.

[29] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatīti. [30] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ dukkhādhivāhaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ dukkhādhivāhaṃ hotīti. [31] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ sukhādhivāhaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ sukhādhivāhaṃ hotīti. Vaggo 1- tatiyo. [32] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave adantaṃ mahato anatthāya saṃvattatīti. [33] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ dantaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave dantaṃ mahato atthāya saṃvattatīti. [34] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ aguttaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave aguttaṃ mahato anatthāya saṃvattatīti. [35] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ @Footnote: 1 Ma. Yu. akammanīyavaggo ....

--------------------------------------------------------------------------------------------- page8.

Guttaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave guttaṃ mahato atthāya saṃvattatīti. [36] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ arakkhitaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave arakkhitaṃ mahato anatthāya saṃvattatīti. [37] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ rakkhitaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave rakkhitaṃ mahato atthāya saṃvattatīti. [38] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave asaṃvutaṃ mahato anatthāya saṃvattatīti. [39] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave saṃvutaṃ mahato atthāya saṃvattatīti. [40] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattatīti. [41] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave

--------------------------------------------------------------------------------------------- page9.

Cittaṃ cittaṃ bhikkhave dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattatīti. Vaggo 1- catuttho. [42] Seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhijjissati 2- lohitaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati taṃ kissa hetu micchāpaṇihitattā bhikkhave sālisūkassa evameva kho bhikkhave so vata bhikkhu micchāpaṇihitena cittena avijjaṃ bhijjissati vijjaṃ uppādessati nibbānaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati taṃ kissa hetu micchāpaṇihitattā bhikkhave cittassāti. [43] Seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhijjissati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati taṃ kissa hetu sammāpaṇihitattā bhikkhave sālisūkassa evameva kho bhikkhave so vata bhikkhu sammāpaṇihitena cittena avijjaṃ bhijjissati vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati taṃ kissa hetu sammāpaṇihitattā bhikkhave cittassāti. [44] Idhāhaṃ bhikkhave ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi imamhi ce ayaṃ samaye puggalo kālaṃ kareyya yathābhataṃ nikkhitto evaṃ niraye taṃ kissa hetu cittaṃ @Footnote: 1 Ma. Yu. adantavaggo. 2 Ma. Yu. bhecchati, ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page10.

Hissa bhikkhave paduṭṭhaṃ cetopadosahetu ca pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti. [45] Idhāhaṃ bhikkhave ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi imamhi ce ayaṃ samaye puggalo kālaṃ kareyya yathābhataṃ nikkhitto evaṃ sagge taṃ kissa hetu cittaṃ hissa bhikkhave pasannaṃ cetopasādahetu ca pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. [46] Seyyathāpi bhikkhave udakarahado āvilo lulito kalalībhūto tattha cakkhumā puriso tīre ṭhito na passeyya sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi taṃ kissa hetu āvilattā bhikkhave udakassa evameva kho bhikkhave so vata bhikkhu āvilena cittena attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati taṃ kissa hetu āvilattā bhikkhave cittassāti. [47] Seyyathāpi bhikkhave udakarahado accho vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi taṃ kissa hetu anāvilattā bhikkhave udakassa evameva kho bhikkhave so vata bhikkhu

--------------------------------------------------------------------------------------------- page11.

Anāvilena cittena attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjati taṃ kissa hetu anāvilattā bhikkhave cittassāti. [48] Seyyathāpi bhikkhave yānikānici rukkhajātāni 1- candano tesaṃ aggamakkhāyati yadidaṃ mudutāya ceva kammaññatāya ca evameva kho ahaṃ bhikkhave nāññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ muduñca hoti kammaniyañca 2- yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ muduñca hoti kammaniyañcāti. [49] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ lahuparivattaṃ yathayidaṃ bhikkhave cittaṃ yāvañcidaṃ bhikkhave upamāpi na sukarā yāva lahuparivattaṃ cittanti. [50] Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi upakkiliṭṭhanti. [51] Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi vippamuttanti. Vaggo 3- pañcamo. [52] Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ taṃ assutavā puthujjano yathābhūtaṃ nappajānāti tasmā assutavato puthujjanassa cittabhāvanā natthīti vadāmīti. @Footnote: 1 Ma. rukkhajātānaṃ . 2 Ma. kammaññañca hotīti . 3 Ma. paṇihitaacchavaggo @Yu. paṇihitaacchannavaggo.

--------------------------------------------------------------------------------------------- page12.

[53] Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi vippamuttaṃ taṃ sutavā ariyasāvako yathābhūtaṃ pajānāti tasmā sutavato ariyasāvakassa cittabhāvanā atthīti vadāmīti. [54] Accharāsaṅghātamattaṃpi ce bhikkhave bhikkhu mettacittaṃ āsevati ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapaṭikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti. [55] Accharāsaṅghātamattaṃpi ce bhikkhave bhikkhu mettacittaṃ bhāveti ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapaṭikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti. [56] Accharāsaṅghātamattaṃpi ce bhikkhave bhikkhu mettacittaṃ manasikaroti ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapaṭikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti. [57] Yekeci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbe te manopubbaṅgamā mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati anvadeva kusalā dhammāti. [58] Yekeci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te manopubbaṅgamā mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati

--------------------------------------------------------------------------------------------- page13.

Anvadeva kusalā dhammāti. [59] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ bhikkhave pamādo pamattassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantīti. [60] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ bhikkhave appamādo appamattassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantīti. [61] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ bhikkhave kosajjaṃ kusītassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantīti. Vaggo 1- chaṭṭho.


             The Pali Tipitaka in Roman Character Volume 20 page 5-13. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=22&items=40&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=22&items=40&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=22&items=40&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=22&items=40&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=22              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1091              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1091              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :