ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [267]  21  Dveme  bhikkhave  bālā  katame  dve yo ca accayaṃ
accayato   na   passati   yo   ca   accayaṃ   desentassa  yathādhammaṃ  na

--------------------------------------------------------------------------------------------- page76.

Paṭiggaṇhāti ime kho bhikkhave dve bālā . dveme bhikkhave paṇḍitā katame dve yo ca accayaṃ accayato passati yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti ime kho bhikkhave dve paṇḍitāti. [268] 22 Dveme bhikkhave tathāgataṃ abbhācikkhanti katame dve duṭṭho vā dosantaro saddho vā duggahitena ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti. [269] 23 Dveme bhikkhave tathāgataṃ abbhācikkhanti katame dve yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti ime kho bhikkhave dve tathāgataṃ abbhācikkhanti. Dveme bhikkhave tathāgataṃ nābbhācikkhanti katame dve yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti. [270] 24 Dveme bhikkhave tathāgataṃ abbhācikkhanti katame dve yo ca neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti yo ca nītatthaṃ suttantaṃ neyyattho suttantoti dīpeti ime kho bhikkhave dve tathāgataṃ abbhācikkhanti . dveme bhikkhave tathāgataṃ nābbhācikkhanti katame dve yo ca neyyatthaṃ suttantaṃ neyyattho suttantoti

--------------------------------------------------------------------------------------------- page77.

Dīpeti yo ca nītatthaṃ suttantaṃ nītattho suttantoti dīpeti ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti. [271] 25 Paṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā nirayo vā tiracchānayoni vā 1- . Appaṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā devā vā manussā vāti. [272] 26 Micchādiṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā nirayo vā tiracchānayoni vā 1- . sammādiṭṭhikassa bhikkhave davinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā devā vā manussā vāti. [273] 27 Dussīlassa bhikkhave dve paṭiggahā 2- nirayo vā tiracchānayoni vā 1- . sīlavato bhikkhave dve paṭiggahā 3- devā vā manussā vāti. [274] 28 Dvāhaṃ bhikkhave atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi katame dve attano ca diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañca janataṃ anukampamāno ime kho ahaṃ bhikkhave dve atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmīti. [275] 29 Dveme bhikkhave dhammā vijjābhāgiyā katame dve samatho ca vipassanā ca . samatho bhikkhave bhāvito kimatthamanubhoti 4- @Footnote: 1 Ma. Yu. vā-ti. 2-3 Ma. paṭiggāhā. 4 Ma. Yu. kamatthamanubhoti. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page78.

Cittaṃ bhāviyati 1- cittaṃ bhāvitaṃ kimatthamanubhoti yo rāgo so pahīyati . vipassanā bhikkhave bhāvitā kimatthamanubhoti paññā bhāviyati paññā bhāvitā kimatthamanubhoti yā avijjā sā pahīyatīti 2-. [276] 30 Rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccati avijjūpakkiliṭṭhā vā paññā na bhāviyati iti kho bhikkhave rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttīti. Bālavaggo tatiyo. [277] 31 Asappurisabhūmiñca vo bhikkhave desessāmi sappurisabhūmiñca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evambhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca katamā ca bhikkhave asappurisabhūmi asappuriso bhikkhave akataññū hoti akatavedī asabbhihetaṃ bhikkhave upaññātaṃ yadidaṃ akataññutā akataveditā kevalā esā bhikkhave asappurisabhūmi yadidaṃ akataññutā akataveditā sappuriso ca kho bhikkhave kataññū hoti katavedī sabbhihetaṃ bhikkhave upaññātaṃ yadidaṃ kataññutā kataveditā kevalā esā bhikkhave sappurisabhūmi yadidaṃ kataññutā kataveditāti. [278] 32 Dvinnāhaṃ bhikkhave na suppaṭikāraṃ vadāmi katamesaṃ dvinnaṃ mātu ca pitu ca . ekena bhikkhave aṃsena mātaraṃ parihareyya ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī so ca nesaṃ ucchādanaparimaddananhāpanasambāhanena paṭijaggeyya tepi @Footnote: 1 Ma. Yu. bhāvīyati. 2 Ma. Yu. pahīyati.

--------------------------------------------------------------------------------------------- page79.

Tattheva muttakarīsaṃ cajeyyuṃ na tveva bhikkhave mātāpitunnaṃ kataṃ vā hoti paṭikataṃ vā imissā ca bhikkhave mahāpaṭhaviyā pahūtasattaratanāya 1- mātāpitaro issarādhipacce rajje patiṭṭhāpeyya na tveva bhikkhave mātāpitunnaṃ kataṃ vā hoti paṭikataṃ vā taṃ kissa hetu bahūpakārā 2- bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro . yo ca kho bhikkhave mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti dussīle sīlasampadāya samādapeti niveseti patiṭṭhāpeti maccharī cāgasampadāya samādapeti niveseti patiṭṭhāpeti duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti ettāvatā kho bhikkhave mātāpitunnaṃ katañca hoti paṭikatañcāti [3]-. [279] 33 Athakho aññataro brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca kiṃvādī bhavaṃ gotamo kimakkhāyīti . Kiriyavādī cāhaṃ brāhmaṇa akiriyavādī cāti . yathākathaṃ pana bhavaṃ gotamo kiriyavādī ca akiriyavādī cāti . akiriyaṃ kho ahaṃ brāhmaṇa vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi kiriyañca kho ahaṃ brāhmaṇa vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi evaṃ kho ahaṃ brāhmaṇa @Footnote: 1 Ma. pahūtaratanāya. 2 Ma. bahūkārā. 3 Yu. atikatañcāti.

--------------------------------------------------------------------------------------------- page80.

Kiriyavādī ca akiriyavādī cāti . abhikkantaṃ bho gotama .pe. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [280] 34 Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca kati nu kho bhante loke dakkhiṇeyyā kattha ca dānaṃ dātabbanti . dve kho gahapati loke dakkhiṇeyyā sekho ca asekho ca ime kho gahapati dve loke dakkhiṇeyyā ettha ca dānaṃ dātabbanti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sekho ca asekho ca imasmiṃ loke āhuneyyā yajamānānaṃ honti te ujubhūtā kāyena vācāya uda cetasā khettantaṃ yajamānānaṃ ettha dinnaṃ malapphalanti. [281] 35 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā sārīputto sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . tatra kho āyasmā sārīputto bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca ajjhattasaññojanañca āvuso puggalaṃ desessāmi bahiddhāsaññojanañca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ

--------------------------------------------------------------------------------------------- page81.

Āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ. Āyasmā sārīputto etadavoca katamo cāvuso ajjhattasaññojano puggalo idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu so kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto āgāmī hoti āgantā itthattaṃ ayaṃ vuccatāvuso ajjhattasaññojano puggalo āgāmī āgantā itthattaṃ. {281.1} Katamo cāvuso bahiddhāsaññojano puggalo idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu so aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattaṃ . puna ca paraṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu so kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti so bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti so taṇhakkhayāya paṭipanno hoti so lobhakkhāya paṭipanno hoti so kāyassa

--------------------------------------------------------------------------------------------- page82.

Bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti. Athakho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho tā devatā bhagavantaṃ etadavocuṃ eso bhante āyasmā sārīputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti bahiddhāsaññojanañca haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sārīputto tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena. {281.2} Athakho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito pubbārāme migāramātupāsāde āyasmato sārīputtassa pamukhe 1- pāturahosi. Nisīdi bhagavā paññatte āsane. {281.3} Āyasmāpi kho sārīputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca idha sārīputta sambahulā samacittā devatā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho sārīputto tā devatā maṃ etadavocuṃ eso bhante āyasmā sārīputto pubbārāme @Footnote: 1 Ma. sammukhe.

--------------------------------------------------------------------------------------------- page83.

Migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti bahiddhāsaññojanañca haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sārīputto tenupasaṅkamatu anukampaṃ upādāyāti tā kho pana sārīputta devatā dasapi hutvā vīsatimpi hutvā tiṃsampi hutvā cattāḷīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhenti {281.4} siyā kho pana te 1- sārīputta evamassa tattha nūna tāsaṃ devatānaṃ tathācittaṃ bhāvitaṃ yena tā devatā dasapi hutvā vīsatimpi hutvā tiṃsampi hutvā cattāḷīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhentīti na kho panetaṃ sārīputta evaṃ daṭṭhabbaṃ idheva [2]- sārīputta tāsaṃ devatānaṃ tathācittaṃ bhāvitaṃ yena tā devatā dasapi hutvā .pe. na ca aññamaññaṃ byābādhenti tasmā tiha sārīputta evaṃ sikkhitabbaṃ santindriyā bhavissāma santamānasāti evañhi te 3- sārīputta sikkhitabbaṃ santindriyānañhi te 4- sārīputta santamānasānaṃ santaṃyeva kāyakammaṃ bhavissati santaṃ vacīkammaṃ santaṃ manokammaṃ santaṃyevupahāraṃ upaharissāma sabrahmacārīsūti evañhi te 5- sārīputta sikkhitabbaṃ anassuṃ kho sārīputta aññatitthiyā paribbājakā ye imaṃ dhammapariyāyaṃ nāssosunti. @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. kho 3-4-5 Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page84.

[282] 36 Ekaṃ samayaṃ āyasmā mahākaccāno varaṇāya viharati kaddamadahatīre 1- . athakho ārāmadaṇḍo brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca ko nu kho bho kaccāna hetu ko paccayo yena khattiyāpi khattiyehi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatikāpi gahapatikehi vivadantīti . Kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetu 2- kho brāhmaṇa khattiyāpi khattiyāpi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatikāpi gahapatikehi vivadantīti. {282.1} Ko pana bho kaccāna hetu ko paccayo yena samaṇāpi samaṇehi vivadantīti . diṭṭhirāgavinivesavinibandhapaligedha- pariyuṭṭhānajjhosānahetu 3- kho brāhmaṇa samaṇāpi samaṇehi vivadantīti . atthi pana bho kaccāna koci lokasmiṃ yo imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ 4- samatikkanto imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ 5- samatikkantoti . atthi brāhmaṇa lokasmiṃ yo imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ 6- samatikkanto imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ 7- samatikkantoti . ko pana so bho kaccāna lokasmiṃ yo imañceva @Footnote: 1 Ma. bhaddasāritīre. 2-3-4-5-6-7 Ma. kāmarāgābhinivesa ....

--------------------------------------------------------------------------------------------- page85.

Kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti . atthi brāhmaṇa puratthimesu janapadesu sāvatthī nāma nagaraṃ tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho so hi brāhmaṇa bhagavā imañceva kāmarāgavinivesavinibandhapaligedha- pariyuṭṭhānajjhosānaṃ samatikkanto imañca diṭṭhirāgavinivesa- vinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti . evaṃ vutte ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa yo hi so bhagavā imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti . abhikkantaṃ bho kaccāna abhikkantaṃ bho kaccāna seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito esāhaṃ bho kaccāna taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

--------------------------------------------------------------------------------------------- page86.

[283] 37 Ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane . athakho kaṇḍarāyano brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi .pe. ekamantaṃ nisinno kho kaṇḍarāyano brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca sutammetaṃ bho kaccāna na samaṇo kaccāno brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti tayidaṃ bho kaccāna tatheva na hi bhavaṃ kaccāno brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho kaccāna na sampannamevāti. {283.1} Atthi brāhmaṇa tena bhagavatā jānatā passatā arahatā sammāsambuddhena vuḍḍhibhūmi ca akkhātā daharabhūmi ca vuḍḍho cepi brāhmaṇa hoti asītiko 1- vā navutiko vā vassasatiko vā jātiyā so ca kāme paribhuñjati kāmamajjhe vasati kāmapariḷāhena pariḍayhati kāmavitakkehi khajjati kāmapariyesanāya ussukko athakho so bālo na therotveva saṅkhaṃ gacchati daharo cepi brāhmaṇa hoti yuvā susūkāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā so ca na kāme paribhuñjati na kāmamajjhe vasati na kāmapariḷāhena pariḍayhati na kāmavitakkehi khajjati na kāmapariyesanāya ussukko athakho so paṇḍito therotveva saṅkhaṃ gacchatīti . evaṃ vutte kaṇḍarāyano brāhmaṇo uṭṭhāyāsanā @Footnote: 1 Ma. āsītiko vā nāvutiko vā.

--------------------------------------------------------------------------------------------- page87.

Ekaṃsaṃ uttarāsaṅgaṃ karitvā daharānaṃ sudaṃ 1- bhikkhūnaṃ pāde sirasā vandati vuḍḍhā bhavanto vuḍḍhabhūmiyaṃ ṭhitā daharā mayaṃ daharabhūmiyaṃ ṭhitā abhikkantaṃ bho kaccāna .pe. upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [284] 38 Yasmiṃ bhikkhave samaye corā balavanto honti rājāno tasmiṃ samaye dubbalā honti tasmiṃ bhikkhave samaye rañño na phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ brāhmaṇagahapatikānaṃpi tasmiṃ samaye na phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ . Evameva kho bhikkhave yasmiṃ samaye pāpabhikkhū balavanto honti pesalā bhikkhū tasmiṃ samaye dubbalā honti tasmiṃ bhikkhave samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti paccantime vā janapade bhajanti 2- tayidaṃ bhikkhave hoti bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. {284.1} Yasmiṃ bhikkhave samaye rājāno balavanto honti corā tasmiṃ samaye dubbalā honti tasmiṃ bhikkhave samaye rañño phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ brāhmaṇagahapatikānaṃpi tasmiṃ samaye phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ . evameva kho bhikkhave yasmiṃ samaye pesalā bhikkhū balavanto honti pāpakā bhikkhū tasmiṃ samaye dubbalā honti tasmiṃ bhikkhave samaye @Footnote: 1 Ma. sataṃ . 2 Ma. acchanti.

--------------------------------------------------------------------------------------------- page88.

Pāpabhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti yena vā [1]- Tena vā papatanti 2- tayidaṃ bhikkhave hoti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti. [285] 39 Dvinnāhaṃ bhikkhave micchāpaṭipattiṃ na vaṇṇemi gihissa vā pabbajitassa vā gihī vā bhikkhave pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ . dvinnāhaṃ bhikkhave sammāpaṭipattiṃ vaṇṇemi gihissa vā pabbajitassa vā gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti. [286] 40 Ye te bhikkhave bhikkhū duggahitehi suttantehi byañjanapaṭirūpakehi atthañca dhammañca paṭibāhanti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti tecimaṃ saddhammaṃ antaradhāpenti . ye te bhikkhave bhikkhū suggahitehi suttantehi byañjanapaṭirūpakehi atthañca dhammañca anulomenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ bahuñca te bhikkhave bhikkhū puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti. Samacittavaggo catuttho. [287] 41 Dvemā bhikkhave parisā katamā dve uttānā ca @Footnote: 1 Ma. Yu. pana. 2 Ma. pakkamanti.

--------------------------------------------------------------------------------------------- page89.

Parisā gambhīrā ca parisā . katamā ca bhikkhave uttānā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū uddhatā honti unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā ayaṃ vuccati bhikkhave uttānā parisā . katamā ca bhikkhave gambhīrā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū anuddhatā honti anunnaḷā acapalā amukharā avikiṇṇavācā upaṭṭhitassatī sampajānā samāhitā ekaggacittā saṃvutindriyā ayaṃ vuccati bhikkhave gambhīrā parisā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisāti. [288] 42 Dvemā bhikkhave parisā katamā dve vaggā ca parisā samaggā ca parisā . katamā ca bhikkhave vaggā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ayaṃ vuccati bhikkhave vaggā parisā . katamā ca bhikkhave samaggā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti ayaṃ vuccati bhikkhave samaggā parisā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samaggā parisāti. [289] 43 Dvemā bhikkhave parisā katamā dve anaggavatī ca parisā aggavatī ca parisā . katamā ca bhikkhave anaggavatī parisā

--------------------------------------------------------------------------------------------- page90.

Idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū bāhullikā 1- honti sāthalikā vokkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti bāhullikā sāthalikā vokkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ vuccati bhikkhave anaggavatī parisā . katamā ca bhikkhave aggavatī parisā idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū na bāhullikā honti na sāthalikā vokkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti na bāhullikā na sāthalikā vokkamane [2]- nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ vuccati bhikkhave aggavatī parisā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ aggavatī parisāti. [290] 44 Dvemā bhikkhave parisā katamā dve anariyā ca parisā ariyā ca parisā . katamā ca bhikkhave anariyā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ nappajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ @Footnote: 1 Ma. Yu. bāhulikā. sabbattha īdisameva. 2 Ma. na.

--------------------------------------------------------------------------------------------- page91.

Nappajānanti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti ayaṃ vuccati bhikkhave anariyā parisā . katamā ca bhikkhave ariyā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ pajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti ayaṃ vuccati bhikkhave ariyā parisā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ ariyā parisāti. [291] 45 Dvemā bhikkhave parisā katamā dve parisakasaṭo 1- ca parisamaṇḍo ca . katamo ca bhikkhave parisakasaṭo idha bhikkhave yassaṃ parisāyaṃ bhikkhū chandāgatiṃ gacchanti dosāgatiṃ gacchanti mohāgatiṃ gacchanti bhayāgatiṃ gacchanti ayaṃ vuccati bhikkhave parisakasaṭo . Katamo ca bhikkhave parisamaṇḍo idha bhikkhave yassaṃ parisāyaṃ bhikkhū na chandāgatiṃ gacchanti na dosāgatiṃ gacchanti na mohāgatiṃ gacchanti na bhayāgatiṃ gacchanti ayaṃ vuccati bhikkhave parisamaṇḍo . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ parisamaṇḍoti. [292] 46 Dvemā bhikkhave parisā katamā dve ukkācitavinītā parisā no paṭipucchāvinītā paṭipucchāvinītā parisā no ukkācitavinītā. Katamā ca bhikkhave ukkācitavinītā parisā no paṭipucchāvinītā idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā tathāgatabhāsitā gambhīrā @Footnote: 1 Ma. parisākasaṭo ca parisāmaṇḍo ca.

--------------------------------------------------------------------------------------------- page92.

Gambhīratthā lokuttarā suññatapaṭisaṃyuttā tesu bhaññamānesu na sussūsanti na sotaṃ odahanti na aññācittaṃ upaṭṭhāpenti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti ye pana te suttantā kavikatā 1- kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu sussūsanti sotaṃ odahanti aññācittaṃ upaṭṭhāpenti te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti te [2]- taṃ dhammaṃ pariyāpuṇitvā na ceva aññamaññaṃ paṭipucchanti na paṭivivaranti 3- idaṃ kathamimassa kvatthoti te avivaṭañceva na vivaranti anuttānīkatañca na uttānīkaronti anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ nappaṭivinodenti ayaṃ vuccati bhikkhave ukkācitavinītā parisā no paṭipucchāvinītā . katamā ca bhikkhave paṭipucchāvinītā parisā no ukkācitavinītā idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu na sussūsanti na sotaṃ odahanti na aññācittaṃ upaṭṭhāpenti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti ye pana te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā tesu bhaññamānesu sussūsanti sotaṃ odahanti aññācittaṃ upaṭṭhāpenti te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti te taṃ dhammaṃ pariyāpuṇitvā aññamaññaṃ paṭipucchanti paṭivivaranti idaṃ kathamimassa kvatthoti te @Footnote: 1 Ma. Yu. kavitā. 2 Ma. ca . 3 Ma. na ca paṭivicaranti.

--------------------------------------------------------------------------------------------- page93.

Avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti ayaṃ vuccati bhikkhave paṭipucchāvinītā parisā no ukkācitavinītā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ paṭipucchāvinītā parisā no ukkācitavinītāti. [293] 47 Dvemā bhikkhave parisā katamā dve āmisagaru 1- parisā no saddhammagaru 2- saddhammagaru parisā no āmisagaru. Katamā ca bhikkhave āmisagaru parisā no saddhammagaru idha bhikkhave yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti asuko bhikkhu ubhatobhāgavimutto asuko paññāvimutto asuko kāyasakkhī asuko diṭṭhippatto asuko saddhāvimutto asuko dhammānusārī asuko saddhānusārī asuko sīlavā kalyāṇadhammo asuko dussīlo pāpadhammoti te tena lābhaṃ labhanti te taṃ lābhaṃ labhitvā gadhitā 3- mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti ayaṃ vuccati bhikkhave āmisagaru parisā no saddhammagaru. {293.1} Katamā ca bhikkhave saddhammagaru parisā no āmisagaru idha bhikkhave yassaṃ parisāyaṃ bhikkhū na gihīnaṃ odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti asuko bhikkhu ubhatobhāgavimutto asuko paññāvimutto asuko kāyasakkhī asuko diṭṭhippatto asuko saddhāvimutto asuko dhammānusārī asuko saddhānusārī asuko sīlavā kalyāṇadhammo asuko dussīlo pāpadhammoti @Footnote: 1-2 Yu. āmisagarū saddhammagarū. 3 Ma. gathitā.

--------------------------------------------------------------------------------------------- page94.

Te tena lābhaṃ labhanti te taṃ lābhaṃ labhitvā agadhitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti ayaṃ vuccati bhikkhave saddhammagaru parisā no āmisagaru . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ saddhammagaru parisā no āmisagarūti. [294] 48 Dvemā bhikkhave parisā katamā dve visamā ca parisā samā ca parisā . katamā ca bhikkhave visamā parisā idha bhikkhave yassaṃ parisāyaṃ adhammakammāni pavattanti dhammakammāni nappavattanti avinayakammāni pavattanti vinayakammāni nappavattanti adhammakammāni dippanti dhammakammāni na dippanti avinayakammāni dippanti vinayakammāni na dippanti ayaṃ vuccati bhikkhave visamā parisā . visamattā bhikkhave parisāya adhammakammāni pavattanti dhammakammāni nappavattanti avinayakammāni pavattanti vinayakammāni nappavattanti adhammakammāni dippanti dhammakammāni na dippanti avinayakammāni dippanti vinayakammāni na dippanti. {294.1} Katamā ca bhikkhave samā parisā idha bhikkhave yassaṃ parisāyaṃ dhammakammāni pavattanti adhammakammāni nappavattanti vinayakammāni pavattanti avinayakammāni nappavattanti dhammakammāni dippanti adhammakammāni na dippanti vinayakammāni dippanti avinayakammāni na dippanti ayaṃ vuccati bhikkhave samā parisā . samattā bhikkhave parisāya dhammakammāni pavattanti adhammakammāni nappavattanti vinayakammāni

--------------------------------------------------------------------------------------------- page95.

Pavattanti avinayakammāni nappavattanti dhammakammāni dippanti adhammakammāni na dippanti vinayakammāni dippanti avinayakammāni na dippanti . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samā parisāti. [295] 49 Dvemā bhikkhave parisā katamā dve adhammikā ca parisā dhammikā ca parisā .pe. imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammikā parisāti. [296] 50 Dvemā bhikkhave parisā katamā dve adhammavādinī ca parisā dhammavādinī ca parisā . katamā ca bhikkhave adhammavādinī parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā te taṃ adhikaraṇaṃ ādiyitvā na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upagacchanti na ca nijjhāpenti na ca nijjhattiṃ upagacchanti te asaññattibalā anijjhattibalā appaṭinissaggamantino tameva adhikaraṇaṃ thāmasā parāmassa 1- abhinivissa voharanti idameva saccaṃ moghamaññanti ayaṃ vuccati bhikkhave adhammavādinī parisā . katamā ca bhikkhave dhammavādinī parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā te taṃ adhikaraṇaṃ ādiyitvā aññamaññaṃ saññāpenti ceva @Footnote: 1 Ma. parāmāsā.

--------------------------------------------------------------------------------------------- page96.

Saññattiñca upagacchanti nijjhāpenti ca 1- nijjhattiñca upagacchanti te saññattibalā nijjhattibalā paṭinissaggamantino na tameva adhikaraṇaṃ thāmasā parāmassa 2- abhinivissa voharanti idameva saccaṃ moghamaññanti ayaṃ vuccati bhikkhave dhammavādinī parisā . Imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammavādinī parisāti. Parisavaggo pañcamo. [3]- Paṭhamo paṇṇāsako samatto. ---------- Dutiyapaṇṇāsako [297] 51 Dveme bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ katame dve tathāgato ca arahaṃ sammāsambuddho rājā ca cakkavattī ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti. [298] 52 Dveme bhikkhave puggalā loke uppajjamānā uppajjanti acchariyamanussā katame dve tathāgato ca arahaṃ sammāsambuddho rājā ca cakkavattī ime kho bhikkhave dve puggalā loke @Footnote: 1 Ma. Yu. ceva. 2 Ma. parāmāsā. @3 Ma. Yu. tassuddānaṃ @ uttānā vaggā aggavatī @ ariyā kasaṭo ca pañcamo @ ukkācitaāmisañceva @ visamā adhammā dhammiyena cāti.

--------------------------------------------------------------------------------------------- page97.

Uppajjamānā uppajjanti acchariyamanussāti. [299] 53 Dvinnaṃ bhikkhave puggalānaṃ kālakiriyā bahuno janassa anutappā hoti katamesaṃ dvinnaṃ tathāgatassa ca arahato sammāsambuddhassa rañño ca cakkavattissa imesaṃ kho bhikkhave dvinnaṃ puggalānaṃ kālakiriyā bahuno janassa anutappā hotīti. [300] 54 Dveme bhikkhave thūpārahā katame dve tathāgato ca arahaṃ sammāsambuddho rājā ca cakkavattī ime kho bhikkhave dve thūpārahāti. [301] 55 Dveme bhikkhave buddhā katame dve tathāgato ca arahaṃ sammāsambuddho paccekabuddho ca ime kho bhikkhave dve buddhāti. [302] 56 Dveme bhikkhave asaniyā phalantiyā na santasanti katame dve bhikkhu ca khīṇāsavo hatthājāniyo ca ime kho bhikkhave dve asaniyā phalantiyā na santasantīti. [303] 57 Dveme bhikkhave asaniyā phalantiyā na santasanti katame dve bhikkhu ca khīṇāsavo assājāniyo ca ime kho bhikkhave dve asaniyā phalantiyā na santasantīti. [304] 58 Dveme bhikkhave asaniyā phalantiyā na santasanti katame dve bhikkhu ca khīṇāsavo sīho ca migarājā ime kho bhikkhave

--------------------------------------------------------------------------------------------- page98.

Dve asaniyā phalantiyā na santasantīti. [305] 59 Dveme bhikkhave atthavase sampassamānā kiṃpurisā mānusiṃ vācaṃ na bhāsanti katame dve mā ca musā bhaṇimhā mā ca paraṃ abhūtena abbhācikkhimhāti ime kho bhikkhave dve atthavase sampassamānā kiṃpurisā mānusiṃ vācaṃ na bhāsantīti. [306] 60 Dvinnaṃ bhikkhave dhammānaṃ atitto appaṭivāṇo mātugāmo kālaṃ karoti katamesaṃ dvinnaṃ methunadhammasamāpattiyā ca vijāyanassa ca imesaṃ kho bhikkhave dvinnaṃ dhammānaṃ atitto appaṭivāṇo mātugāmo kālaṃ karotīti. [307] 61 Asantasannivāsañca vo bhikkhave desessāmi santasannivāsañca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca kathañca bhikkhave asantasannivāso hoti kathañca asanto sannivasanti idha bhikkhave therassa bhikkhuno evaṃ hoti theropi maṃ na vadeyya majjhimopi maṃ na vadeyya navopi maṃ na vadeyya theraṃpāhaṃ na vadeyyaṃ majjhimaṃpāhaṃ na vadeyyaṃ navaṃpāhaṃ na vadeyyaṃ thero cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī noti naṃ vadeyyaṃ viheseyyaṃpi 1- naṃ passampissa na paṭikareyyaṃ majjhimo cepi maṃ vadeyya ... navo cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī noti naṃ vadeyyaṃ viheseyyaṃpi 2- naṃ passampissa @Footnote: 1-2 Ma. vihaṭheyyaṃ.

--------------------------------------------------------------------------------------------- page99.

Na paṭikareyyaṃ majjhimassapi bhikkhuno evaṃ hoti .pe. navassapi bhikkhuno evaṃ hoti theropi maṃ na vadeyya majjhimopi maṃ na vadeyya navopi maṃ na vadeyya theraṃpāhaṃ na vadeyyaṃ majjhimaṃpāhaṃ na vadeyyaṃ navaṃpāhaṃ na vadeyyaṃ thero cepi maṃ vadeyyaṃ ahitānukampī maṃ vadeyya no hitānukampī noti naṃ vadeyyaṃ viheseyyaṃpi naṃ passampissa na paṭikareyyaṃ majjhimo cepi maṃ vadeyya ... navo cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī noti naṃ vadeyyaṃ viheseyyaṃpi naṃ passampissa na paṭikareyyaṃ evaṃ kho bhikkhave asantasannivāso hoti evañca asanto sannivasanti. {307.1} Kathañca bhikkhave santasannivāso hoti kathañca santo sannivasanti idha bhikkhave therassa bhikkhuno evaṃ hoti theropi maṃ vadeyya majjhimopi maṃ vadeyya navopi maṃ vadeyya theraṃpāhaṃ vadeyyaṃ majjhimaṃpāhaṃ vadeyyaṃ navaṃpāhaṃ vadeyyaṃ thero cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī sādhūti naṃ vadeyyaṃ na naṃ viheseyyaṃ passampissa paṭikareyyaṃ majjhimo cepi maṃ vadeyya ... Navo cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī sādhūti naṃ vadeyyaṃ na naṃ viheseyyaṃ passampissa paṭikareyyaṃ majjhimassapi bhikkhuno evaṃ hoti .pe. navassapi bhikkhuno evaṃ hoti theropi maṃ vadeyya majjhimopi maṃ vadeyya navopi maṃ vadeyya theraṃpāhaṃ vadeyyaṃ majjhimaṃpāhaṃ vadeyyaṃ navaṃpāhaṃ vadeyyaṃ thero cepi maṃ

--------------------------------------------------------------------------------------------- page100.

Vadeyya hitānukampī maṃ vadeyya no ahitānukampī sādhūti naṃ vadeyyaṃ na naṃ viheseyyaṃ passampissa paṭikareyyaṃ majjhimo cepi maṃ vadeyya ... navo cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī sādhūti naṃ vadeyyaṃ na naṃ viheseyyaṃ passampissa paṭikareyyaṃ evaṃ kho bhikkhave santasannivāso hoti evañca santo sannivasantīti. [308] 62 Yasmiṃ bhikkhave adhikaraṇe ubhatovacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ avūpasantaṃ hoti tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati bhikkhū ca na phāsuṃ viharissanti . yasmiṃ ca kho bhikkhave adhikaraṇe ubhatovacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ suvūpasantaṃ hoti tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati bhikkhū ca phāsuṃ viharissantīti. Puggalavaggo paṭhamo. [309] 63 Dvemāni bhikkhave sukhāni katamāni dve gihisukhañca pabbajjāsukhañca 1- imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ pabbajjāsukhanti 2-. [310] 64 Dvemāni bhikkhave sukhāni katamāni dve kāmasukhañca nekkhammasukhañca imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave @Footnote: 1-2 Ma. pabbajitasukhañca.

--------------------------------------------------------------------------------------------- page101.

Imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nekkhammasukhanti. [311] 65 Dvemāni bhikkhave sukhāni katamāni dve upadhisukhañca nirupadhisukhañca imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirupadhisukhanti. [312] 66 Dvemāni bhikkhave sukhāni katamāni dve sāsavañca sukhaṃ anāsavañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ anāsavasukhanti 1-. [313] 67 Dvemāni bhikkhave sukhāni katamāni dve sāmisañca sukhaṃ nirāmisañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirāmisaṃ sukhanti. [314] 68 Dvemāni bhikkhave sukhāni katamāni dve ariyasukhañca anariyasukhañca imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ ariyasukhanti. [315] 69 Dvemāni bhikkhave sukhāni katamāni dve kāyikañca sukhaṃ cetasikañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ cetasikaṃ sukhanti. [316] 70 Dvemāni bhikkhave sukhāni katamāni dve sappītikañca sukhaṃ nippītikañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikaṃ sukhanti. [317] 71 Dvemāni bhikkhave sukhāni katamāni dve sātasukhañca @Footnote: 1 anāsavaṃ sukhanti padena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page102.

Upekkhāsukhañca imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhāsukhanti . [318] 72 Dvemāni bhikkhave sukhāni katamāni dve samādhisukhañca asamādhisukhañca imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ samādhisukhanti. [319] 73 Dvemāni bhikkhave sukhāni katamāni dve sappītikārammaṇañca sukhaṃ nippītikārammaṇañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikārammaṇaṃ sukhanti. [320] 74 Dvemāni bhikkhave sukhāni katamāni dve sātārammaṇañca sukhaṃ upekkhārammaṇañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhārammaṇaṃ sukhanti. [321] 75 Dvemāni bhikkhave sukhāni katamāni dve rūpārammaṇañca sukhaṃ arūpārammaṇañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ arūpārammaṇaṃ sukhanti. Sukhavaggo dutiyo. [322] 76 Sanimittā bhikkhave uppajjanti pāpakā akusalā dhammā no animittā tasseva nimittassa pahānā evante pāpakā akusalā

--------------------------------------------------------------------------------------------- page103.

Dhammā na hontīti. [323] 77 Sanidānā bhikkhave uppajjanti pāpakā akusalā dhammā no anidānā tasseva nidānassa pahānā evante pāpakā akusalā dhammā na hontīti. [324] 78 Sahetukā bhikkhave uppajjanti pāpakā akusalā dhammā no ahetukā tasseva hetussa pahānā evante pāpakā akusalā dhammā na hontīti. [325] 79 Sasaṅkhārā bhikkhave uppajjanti pāpakā akusalā dhammā no asaṅkhārā tesaṃyeva saṅkhārānaṃ pahānā evante pāpakā akusalā dhammā na hontīti. [326] 80 Sappaccayā bhikkhave uppajjanti pāpakā akusalā dhammā no appaccayā tasseva paccayassa pahānā evante pāpakā akusalā dhammā na hontīti. [327] 81 Sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā no arūpā tasseva rūpassa pahānā evante pāpakā akusalā dhammā na hontīti. [328] 82 Savedanā bhikkhave uppajjanti pāpakā akusalā dhammā no avedanā tassāyeva vedanāya pahānā evante pāpakā akusalā dhammā na hontīti. [329] 83 Sasaññā bhikkhave uppajjanti pāpakā akusalā dhammā

--------------------------------------------------------------------------------------------- page104.

No asaññā tassāyeva saññāya pahānā evante pāpakā akusalā dhammā na hontīti. [330] 84 Saviññāṇā bhikkhave uppajjanti pāpakā akusalā dhammā no aviññāṇā tasseva viññāṇassa pahānā evante pāpakā akusalā dhammā na hontīti. [331] 85 Saṅkhatārammaṇā bhikkhave uppajjanti pāpakā akusalā dhammā no asaṅkhatārammaṇā tasseva saṅkhatassa pahānā evante pāpakā akusalā dhammā na hontīti. Sanimittavaggo tatiyo. [332] 86 Dveme bhikkhave dhammā katame dve cetovimutti ca paññāvimutti ca ime kho bhikkhave dve dhammāti. [333] 87 Dveme bhikkhave dhammā katame dve paggāho ca avikkhepo ca ime kho bhikkhave dve dhammāti. [334] 88 Dveme bhikkhave dhammā katame dve nāmañca rūpañca ime kho bhikkhave dve dhammāti. [335] 89 Dveme bhikkhave dhammā katame dve vijjā ca vimutti ca ime kho bhikkhave dve dhammāti. [336] 90 Dveme bhikkhave dhammā katame dve bhavadiṭṭhi ca vibhavadiṭṭhi ca ime kho bhikkhave dve dhammāti. [337] 91 Dveme bhikkhave dhammā katame dve ahirikañca

--------------------------------------------------------------------------------------------- page105.

Anottappañca ime kho bhikkhave dve dhammāti. [338] 92 Dveme bhikkhave dhammā katame dve hirī ca ottappañca ime kho bhikkhave dve dhammāti. [339] 93 Dveme bhikkhave dhammā katame dve dovacassatā ca pāpamittatā ca ime kho bhikkhave dve dhammāti. [340] 94 Dveme bhikkhave dhammā katame dve sovacassatā ca kalyāṇamittatā ca ime kho bhikkhave dve dhammāti [341] 95 Dveme bhikkhave dhammā katame dve dhātukusalatā ca manasikārakusalatā ca ime kho bhikkhave dve dhammāti. [342] 96 Dveme bhikkhave dhammā katame dve āpattikusalatā ca āpattivuṭṭhānakusalatā ca ime kho bhikkhave dve dhammāti. Dhammavaggo catuttho. [343] 97 Dveme bhikkhave bālā katame dve yo ca anāgataṃ bhāraṃ vahati yo ca āgataṃ bhāraṃ na vahati ime kho bhikkhave dve bālāti. [344] 98 Dveme bhikkhave paṇḍitā katame dve yo ca āgataṃ bhāraṃ vahati yo ca anāgataṃ bhāraṃ na vahati ime kho bhikkhave dve paṇḍitāti. [345] 99 Dveme bhikkhave bālā katame dve yo ca akappiye kappiyasaññī yo ca kappiye akappiyasaññī ime kho

--------------------------------------------------------------------------------------------- page106.

Bhikkhave dve bālāti. [346] 100 Dveme bhikkhave paṇḍitā katame dve yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī ime kho bhikkhave dve paṇḍitāti. [347] 101 Dveme bhikkhave bālā katame dve yo ca anāpattiyā āpattisaññī yo ca āpattiyā anāpattisaññī ime kho bhikkhave dve bālāti. [348] 102 Dveme bhikkhave paṇḍitā katame dve yo ca anāpattiyā anāpattisaññī yo ca āpattiyā āpattisaññī ime kho bhikkhave dve paṇḍitāti. [349] 103 Dveme bhikkhave bālā katame dve yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī ime kho bhikkhave dve bālāti. [350] 104 Dveme bhikkhave paṇḍitā katame dve yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī ime kho bhikkhave dve paṇḍitāti. [351] 105 Dveme bhikkhave bālā katame dve yo ca avinaye vinayasaññī yo ca vinaye avinayasaññī ime kho bhikkhave dve bālāti. [352] 106 Dveme bhikkhave paṇḍitā katame dve yo ca

--------------------------------------------------------------------------------------------- page107.

Avinaye avinayasaññī yo ca vinaye vinayasaññī ime kho bhikkhave dve paṇḍitāti. [353] 107 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca nakukkuccāyitabbaṃ kukkuccāyati yo ca kukkuccāyitabbaṃ na kukkuccāyati imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [354] 108 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca nakukkuccāyitabbaṃ na kukkuccāyati yo ca kukkuccāyitabbaṃ kukkuccāyati imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. [355] 109 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca akappiye kappiyasaññī yo ca kappiye akappiyasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [356] 110 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. [357] 111 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca anāpattiyā āpattisaññī yo ca āpattiyā anāpattisaññī imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [358] 112 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca anāpattiyā anāpattisaññī yo ca āpattiyā

--------------------------------------------------------------------------------------------- page108.

Āpattisaññī imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. [359] 113 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [360] 114 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. [361] 115 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca avinaye vinayasaññī yo ca vinaye avinayasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [362] 116 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. Bālavaggo pañcamo. Dutiyo paṇṇāsako samatto. ----------- Tatiyapaṇṇāsako [363] 117 Dvemā bhikkhave āsā duppajahā katamā dve lābhāsā ca jīvitāsā ca imā kho bhikkhave dve āsā duppajahāti. [364] 118 Dveme bhikkhave puggalā dullabhā lokasmiṃ katame

--------------------------------------------------------------------------------------------- page109.

Dve yo ca pubbakārī yo ca kataññū katavedī ime kho bhikkhave dve puggalā dullabhā lokasminti. [365] 119 Dveme bhikkhave puggalā dullabhā lokasmiṃ katame dve titto ca tappetā ca ime kho bhikkhave dve puggalā dullabhā lokasminti. [366] 120 Dveme bhikkhave puggalā duttappayā katame dve yo ca laddhaṃ laddhaṃ nikkhipati yo ca laddhaṃ laddhaṃ vissajjeti ime kho bhikkhave dve puggalā duttappayāti. [367] 121 Dveme bhikkhave puggalā sutappayā katame dve yo ca laddhaṃ laddhaṃ na nikkhipati yo ca laddhaṃ laddhaṃ na vissajjeti ime kho bhikkhave dve puggalā sutappayāti. [368] 122 Dveme bhikkhave paccayā rāgassa uppādāya katame dve subhanimittañca ayoniso ca manasikāro ime kho bhikkhave dve paccayā rāgassa uppādāyāti. [369] 123 Dveme bhikkhave paccayā dosassa uppādāya katame dve paṭighanimittañca ayoniso ca manasikāro ime kho bhikkhave dve paccayā dosassa uppādāyāti. [370] 124 Dveme bhikkhave paccayā micchādiṭṭhiyā uppādāya katame dve parato ca ghoso ayoniso ca manasikāro ime kho bhikkhave dve paccayā micchādiṭṭhiyā uppādāyāti.

--------------------------------------------------------------------------------------------- page110.

[371] 125 Dveme bhikkhave paccayā sammādiṭṭhiyā uppādāya katame dve parato ca ghoso yoniso ca manasikāro ime kho bhikkhave dve paccayā sammādiṭṭhiyā uppādāyāti. [372] 126 Dvemā bhikkhave āpattiyo katamā dve lahukā ca āpatti garukā ca āpatti imā kho bhikkhave dve āpattiyoti. [373] 127 Dvemā bhikkhave āpattiyo katamā dve duṭṭhullā ca āpatti aduṭṭhullā ca āpatti imā kho bhikkhave dve āpattiyoti. [374] 128 Dvemā bhikkhave āpattiyo katamā dve sāvasesā ca āpatti anavasesā ca āpatti imā kho bhikkhave dve āpattiyoti. Āsāvaggo paṭhamo 1-. [375] 129 Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya tādiso homi yādisā sārīputtamoggallānāti esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sārīputtamoggallānāti. [376] 130 Saddhā bhikkhave bhikkhunī evaṃ sammā āyācamānā āyāceyya tādisā 2- homi yādisā 3- khemā ca bhikkhunī uppalavaṇṇā cāti esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā cāti. [377] 131 Saddho bhikkhave upāsako evaṃ sammā āyācamāno @Footnote: 1 Yu. ekādasamo. 2-3 Ma. tādisī yādisī. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page111.

Āyāceyya tādiso homi yādiso citto ca gahapati hatthako ca āḷavakoti esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati hatthako ca āḷavakoti. [378] 132 Saddhā bhikkhave upāsikā evaṃ sammā āyācamānā āyāceyya tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇṭakiyā ca nandamātāti esā bhikkhave tulā etaṃ pamāṇaṃ mamasāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā veḷukaṇṭakiyā ca nandamātāti. [379] 133 Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo 1- viññūnaṃ bahuñca apuññaṃ pasavati katamehi dvīhi ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati . dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamehi dvīhi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati imehi kho bhikkhave dvīhi @Footnote: 1 Ma. sabbattha casaddo atthi.

--------------------------------------------------------------------------------------------- page112.

Dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. [380] 134 Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamehi dvīhi ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati . dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamehi dvīhi anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. [381] 135 Dvīsu bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo

--------------------------------------------------------------------------------------------- page113.

Viññūnaṃ bahuñca apuññaṃ pasavati katamesu dvīsu mātari ca pitari ca imesu kho bhikkhave dvīsu micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati . dvīsu bhikkhave sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamesu dvīsu mātari ca pitari ca imesu kho 1- bhikkhave dvīsu sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. [382] 136 Dvīsu bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamesu dvīsu tathāgate ca tathāgatasāvake ca imesu kho bhikkhave dvīsu micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati . Dvīsu bhikkhave sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ @Footnote: 1 Yu. khosaddo natthi.

--------------------------------------------------------------------------------------------- page114.

Bahuñca puññaṃ pasavati katamesu dvīsu tathāgate ca tathāgatasāvake ca imesu kho bhikkhave dvīsu sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. [383] 137 Dveme bhikkhave dhammā katame dve sacittavodānañca na ca kiñci loke upādiyati ime kho bhikkhave dve dhammāti. [384] 138 Dveme bhikkhave dhammā katame dve kodho ca upanāho ca ime kho bhikkhave dve dhammāti. [385] 139 Dveme bhikkhave dhammā katame dve kodhavinayo ca upanāhavinayo ca ime kho bhikkhave dve dhammāti. Āyācanavaggo dutiyo 1-. [386] 140 Dvemāni bhikkhave dānāni katamāni dve āmisadānañca dhammadānañca imāni kho bhikkhave dve dānāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānanti. [387] 141 Dveme bhikkhave yāgā katame dve āmisayāgo ca dhammayāgo ca ime kho bhikkhave dve yāgā etadaggaṃ bhikkhave imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgoti. [388] 142 Dveme bhikkhave cāgā katame dve āmisacāgo ca dhammacāgo ca ime kho bhikkhave dve cāgā etadaggaṃ bhikkhave @Footnote: 1 Yu. davādasamo.

--------------------------------------------------------------------------------------------- page115.

Imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgoti. [389] 143 Dveme bhikkhave pariccāgā katame dve āmisapariccāgo ca dhammapariccāgo ca ime kho bhikkhave dve pariccāgā etadaggaṃ bhikkhave imesaṃ dvinnaṃ pariccāgānaṃ yadidaṃ dhammapariccāgoti . [390] 144 Dveme bhikkhave bhogā katame dve āmisabhogo ca dhammabhogo ca ime kho bhikkhave dve bhogā etadaggaṃ bhikkhave imesaṃ dvinnaṃ bhogānaṃ yadidaṃ dhammabhogoti. [391] 145 Dveme bhikkhave sambhogā katame dve āmisasambhogo ca dhammasambhogo ca ime kho bhikkhave dve sambhogā etadaggaṃ bhikkhave imesaṃ dvinnaṃ sambhogānaṃ yadidaṃ dhammasambhogoti. [392] 146 Dveme bhikkhave saṃvibhāgā katame dve āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca ime kho bhikkhave dve saṃvibhāgā etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgoti. [393] 147 Dveme bhikkhave saṅgahā katame dve āmisasaṅgaho ca dhammasaṅgaho ca ime kho bhikkhave dve saṅgahā etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṅgahānaṃ yadidaṃ dhammasaṅgahoti. [394] 148 Dveme bhikkhave anuggahā katame dve āmisānuggaho ca dhammānuggaho ca ime kho bhikkhave dve anuggahā etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti. [395] 149 Dvemā bhikkhave anukampā katamā dve

--------------------------------------------------------------------------------------------- page116.

Āmisānukampā ca dhammānukampā ca imā kho bhikkhave dve anukampā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ anukampānaṃ yadidaṃ dhammānukampāti. Dānavaggo tatiyo 1- [396] 150 Dveme bhikkhave santhārā katame dve āmisasanthāro ca dhammasanthāro ca ime kho bhikkhave dve santhārā etadaggaṃ bhikkhave imesaṃ dvinnaṃ santhārānaṃ yadidaṃ dhammasanthāroti. [397] 151 Dveme bhikkhave paṭisanthārā katame dve āmisapaṭisanthāro ca dhammapaṭisanthāro ca ime kho bhikkhave dve paṭisanthārā etadaggaṃ bhikkhave imesaṃ dvinnaṃ paṭisanthārānaṃ yadidaṃ dhammapaṭisanthāroti. [398] 152 Dvemā bhikkhave esanā katamā dve āmisesanā ca dhammesanā ca imā kho bhikkhave dve esanā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ esanānaṃ yadidaṃ dhammesanāti. [399] 153 Dvemā bhikkhave pariyesanā katamā dve āmisapariyesanā ca dhammapariyesanā ca imā kho bhikkhave dve pariyesanā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pariyesanānaṃ yadidaṃ dhammapariyesanāti. [400] 154 Dvemā bhikkhave pariyeṭṭhiyo katamā dve āmisapariyeṭṭhi ca dhammapariyeṭṭhi ca imā kho bhikkhave dve pariyeṭṭhiyo etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pariyeṭṭhīnaṃ yadidaṃ dhammapariyeṭṭhīti. @Footnote: 1 Yu. terasamo.

--------------------------------------------------------------------------------------------- page117.

[401] 155 Dvemā bhikkhave pūjā katamā dve āmisapūjā ca dhammapūjā ca imā kho bhikkhave dve pūjā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pūjānaṃ yadidaṃ dhammapūjāti. [402] 156 Dvemāni bhikkhave atitheyyāni 1- katamāni dve āmisātitheyyañca dhammātitheyyañca imāni kho bhikkhave dve atitheyyāni 2- etadaggaṃ bhikkhave imesaṃ dvinnaṃ atitheyyānaṃ 3- yadidaṃ dhammātitheyyanti. [403] 157 Dvemā bhikkhave iddhiyo katamā dve āmisiddhi ca dhammiddhi ca imā kho bhikkhave dve iddhiyo etadaggaṃ bhikkhave imāsaṃ dvinnaṃ iddhīnaṃ yadidaṃ dhammiddhīti. [404] 158 Dvemā bhikkhave vuḍḍhiyo katamā dve āmisavuḍḍhi ca dhammavuḍḍhi ca imā kho bhikkhave dve vuḍḍhiyo etadaggaṃ bhikkhave imāsaṃ dvinnaṃ vuḍḍhīnaṃ yadidaṃ dhammavuḍḍhīti. [405] 159 Dvemāni bhikkhave ratanāni katamāni dve āmisaratanañca dhammaratanañca imāni kho bhikkhave dve ratanāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ ratanānaṃ yadidaṃ dhammaratananti. [406] 160 Dveme bhikkhave sannicayā katame dve āmisasannicayo ca dhammasannicayo ca ime kho bhikkhave dve sannicayā etadaggaṃ bhikkhave imesaṃ dvinnaṃ sannicayānaṃ yadidaṃ dhammasannicayoti. [407] 161 Dvemāni bhikkhave vepullāni katamāni dve @Footnote: 1-2 Ma. Yu. ātitheyyāni. 3 Ma. Yu. ātitheyyānaṃ.

--------------------------------------------------------------------------------------------- page118.

Āmisavepullañca dhammavepullañca imāni kho bhikkhave dve vepullāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepullanti. Santhāravaggo catuttho 1-. [408] 162 Dveme bhikkhave dhammā katame dve samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca ime kho bhikkhave dve dhammāti. [409] 163 Dveme bhikkhave dhammā katame dve ājjavañca 2- maddavañca ime kho bhikkhave dve dhammāti. [410] 164 Dveme bhikkhave dhammā katame dve khanti ca soraccaṃ ca ime kho bhikkhave dve dhammāti. [411] 165 Dveme bhikkhave dhammā katame dve sākhalyañca paṭisanthāro ca ime kho bhikkhave dve dhammāti. [412] 166 Dveme bhikkhave dhammā katame dve avihiṃsā 3- ca soceyyañca ime kho bhikkhave dve dhammāti. [413] 167 Dveme bhikkhave dhammā katame dve indriyesu aguttadvāratā ca bhojane amattaññutā ca ime kho bhikkhave dve dhammāti. [414] 168 Dveme bhikkhave dhammā katame dve indriyesu guttadvāratā ca bhojane mattaññutā ca ime kho bhikkhave dve dhammāti. @Footnote: 1 Yu. cuddasamo . 2 Ma. Yu. ajjavañca . 3 Ma. ahiṃsā ca.

--------------------------------------------------------------------------------------------- page119.

[415] 169 Dveme bhikkhave dhammā katame dve paṭisaṅkhānabalañca bhāvanābalañca ime kho bhikkhave dve dhammāti. [416] 170 Dveme bhikkhe dhammā katame dve satibalañca samādhibalañca ime kho bhikkhave dve dhammāti. [417] 171 Dveme bhikkhave dhammā katame dve samatho ca vipassanā ca ime kho bhikkhave dve dhammāti. [418] 172 Dveme bhikkhave dhammā katame dve sīlavipatti ca diṭṭhivipatti ca ime kho bhikkhave dve dhammāti. [419] 173 Dveme bhikkhave dhammā katame dve sīlasampadā ca diṭṭhisampadā ca ime kho bhikkhave dve dhammāti. [420] 174 Dveme bhikkhave dhammā katame dve sīlavisuddhi ca diṭṭhivisuddhi ca ime kho bhikkhave dve dhammāti. [421] 175 Dveme bhikkhave dhammā katame dve diṭṭhivisuddhi ca yathā diṭṭhissa ca padhānaṃ ime kho bhikkhave dve dhammāti. [422] 176 Dveme bhikkhave dhammā katame dve asantuṭṭhitā ca kusalesu dhammesu appaṭivāṇitā ca padhānasmiṃ ime kho bhikkhave dve dhammāti. [423] 177 Dveme bhikkhave dhammā katame dve muṭṭhasaccañca asampajaññañca ime kho bhikkhave dve dhammāti. [424] 178 Dveme bhikkhave dhammā katame dve sati ca

--------------------------------------------------------------------------------------------- page120.

Sampajaññañca ime kho bhikkhave dve dhammāti. Samāpattivaggo pañcamo 1-. Tatiyo paṇṇāsako samatto. Paṇṇāsakāsaṅgahitā suttantā 2- [425] 179 Dveme bhikkhave dhammā katame dve kodho ca upanāho ... makkho ca paḷāso ca ... issā ca macchariyañca ... Māyā ca sātheyyañca ... ahirikañca anottappañca ime kho bhikkhave dve dhammāti. 3- [426] 180 Dveme bhikkhave dhammā katame dve akkodho ca anupanāho ca ... amakkho ca apaḷāso ca ... Anissā ca amacchariyañca ... amāyā ca asātheyyañca ... Hirī ca ottappañca ime kho bhikkhave dve dhammāti. [427] 181 Dvīhi bhikkhave dhammehi samannāgato dukkhaṃ viharati katamehi dvīhi kodhena ca upanāhena ca ... Makkhena ca paḷāsena ca ... Issāya ca macchariyena ca ... Māyāya ca sātheyyena ca ... Ahirikena ca anottappena ca imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharatīti. [428] 182 Dvīhi bhikkhave dhammehi samannāgato sukhaṃ viharati katamehi dvīhi akkodhena ca anupanāhena ca ... Amakkhena ca apaḷāsena ca ... anissāya ca amacchariyena ca ... amāyāya ca asātheyyena @Footnote: 1 Yu. paṇṇarasamo. 2 Ma. kodhapeyyāla. 3 Ma. Yu. sabbattha itisaddo natthi

--------------------------------------------------------------------------------------------- page121.

Ca ... hiriyā ca ottappena ca imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharatīti. [429] 183 Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti katame dve kodho ca upanāho ca ... makkho ca paḷāso ca ... issā ca macchariyañca ... Māyā ca sātheyyañca ... Ahirikañca anottappañca ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattantīti. [430] 184 Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti katame dve akkodho ca anupanāho ca ... amakkho ca apaḷāso ca ... anissā ca amacchariyañca ... Amāyā ca asātheyyañca ... hiri ca ottappañca ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti. [431] 185 Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi dvīhi kodhena ca upanāhena ca ... Makkhena ca paḷāsena ca ... issāya ca macchariyena ca ... Māyāya ca sātheyyena ca ... ahirikena ca anottappena ca imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti. [432] 186 Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi dvīhi akkodhena ca anupanāhena ca ... Amakkhena ca apaḷāsena ca ... Anissāya ca amacchariyena ca ... Amāyāya

--------------------------------------------------------------------------------------------- page122.

Ca asātheyyena ca ... hiriyā ca ottappena ca imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [433] 187 Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati katamehi dvīhi kodhena ca upanāhena ca ... Makkhena ca paḷāsena ca ... ... Issāya ca macchariyena ca ... Māyāya ca sātheyyena ca ... Ahirikena ca anottappena ca imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti. [434] 188 Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati katamehi dvīhi akkodhena ca anupanāhena ca ... amakkhena ca apaḷāsena ca ... anissāya ca amacchariyena ca ... Amāyāya ca asātheyyena ca ... Hiriyā ca ottappena ca imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. [435] 189 Dveme bhikkhave dhammā akusalā ... Dveme bhikkhave dhammā kusalā ... Dveme bhikkhave dhammā sāvajjā ... Dveme bhikkhave dhammā anavajjā ... dveme bhikkhave dhammā dukkhudrayā ... Dveme bhikkhave dhammā sukhudrayā ... dveme bhikkhave dhammā dukkhavipākā ...

--------------------------------------------------------------------------------------------- page123.

Dveme bhikkhave dhammā sukhavipākā ... dveme bhikkhave dhammā sabyāpajjhā ... dveme bhikkhave dhammā abyāpajjhā katame dve akkodho ca anupanāho ca ... amakkho ca apaḷāso ca ... Anissā ca amacchariyañca ... amāyā ca asātheyyañca ... Hiri ca ottappañca ime kho bhikkhave dve dhammā abyāpajjhāti. [436] 190 Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ katame dve saṅghasuṭṭhutāya saṅghaphāsutāya ... Dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya ... Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya ... diṭṭhadhammikānaṃ verānaṃ saṃvarāya samparāyikānaṃ verānaṃ paṭighātāya ... diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya samparāyikānaṃ vajjānaṃ paṭighātāya ... diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya samparāyikānaṃ bhayānaṃ paṭighātāya ... Diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya ... Gihīnaṃ anukampāya pāpicchānaṃ [1]- pakkhupacchedāya ... appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya ... Saddhammaṭṭhitiyā vinayānuggahāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. [437] 191 Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ ... pātimokkhuddesā paññattā 2- ... pātimokkhaṭṭhapanaṃ paññattaṃ ... pavāraṇā paññattā ... pavāraṇāṭṭhapanaṃ paññattaṃ @Footnote: 1 Ma. bhikkhūnaṃ . 2 Ma. pātimokkhuddeso paññatto.

--------------------------------------------------------------------------------------------- page124.

... Tajjanīyakammaṃ paññattaṃ ... niyassakammaṃ paññattaṃ ... Pabbājanīyakammaṃ paññattaṃ ... paṭisāraṇīyakammaṃ paññattaṃ ... ukkhepanīyakammaṃ paññattaṃ ... parivāsadānaṃ paññattaṃ ... Mūlāyapaṭikassanaṃ paññattaṃ ... Mānattadānaṃ paññattaṃ ... Abbhānaṃ paññattaṃ ... Osāraṇaṃ 1- paññattaṃ ... Nissāraṇaṃ 2- paññattaṃ ... upasampadā paññattā ... ñattikammaṃ paññattaṃ ... Ñattidutiyakammaṃ paññattaṃ ... ñatticatutthakammaṃ paññattaṃ ... Appaññatte paññattaṃ ... paññatte anuppaññattaṃ ... sammukhāvinayo paññatto ... sativinayo paññatto ... amūḷhavinayo paññatto ... Paṭiññātakaraṇaṃ paññattaṃ ... yebhuyyasikā paññattā ... Tassapāpiyasikā paññattā ... tiṇavatthārako paññatto katame dve saṅghasuṭṭhutāya saṅghaphāsutāya ... dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya ... diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya ... diṭṭhadhammikānaṃ verānaṃ saṃvarāya samparāyikānaṃ verānaṃ paṭighātāya ... diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya samparāyikānaṃ vajjānaṃ paṭighātāya ... diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya ... Samparāyikānaṃ bhayānaṃ paṭighātāya ... diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya ... gihīnaṃ anukampāya pāpicchānaṃ [3]- pakkhupacchedāya ... appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya ... Saddhammaṭṭhitiyā vinayānuggahāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. @Footnote: 1 Ma. osāraṇīyaṃ. Yu. vosāraṇīyaṃ . 2 Ma. Yu. nissāraṇīyaṃ . 3 Ma. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page125.

[438] 192 Rāgassa bhikkhave abhiññāya dve dhammā bhāvetabbā katame dve samatho ca vipassanā ca rāgassa bhikkhave abhiññāya ime dve dhammā bhāvetabbāti . rāgassa bhikkhave pariññāya ... Parikkhayāya ... pahānāya ... khayāya ... Vayāya ... Virāgāya ... Nirodhāya ... Cāgāya ... Paṭinissaggāya ime dve dhammā bhāvetabbāti. [439] 193 Dosassa ... mohassa ... kodhassa ... Upanāhassa ... Makkhassa ... Paḷāsassa ... Issāya ... Macchariyassa ... Māyāya ... Sātheyyassa ... Thambhassa ... Sārambhassa ... Mānassa ... Atimānassa ... madassa ... Pamādassa ... Abhiññāya ... Pariññāya ... Parikkhayāya ... Pahānāya ... Khayāya ... Vayāya ... Virāgāya ... Nirodhāya ... Cāgāya ... Paṭinissaggāya ime dve dhammā bhāvetabbāti. [1]- Dukanipāto samatto 2-. ------------- @Footnote: 1 Ma. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. rāgapeyyālaṃ @niṭṭhitaṃ. 2 Ma. dukanipātapāli niṭṭhitā.

--------------------------------------------------------------------------------------------- page126.

@Footnote: ********************************** @ * hanṛ´ā 126 nīṛ´์ m‡mīkhṛ´amūla * @ **********************************

--------------------------------------------------------------------------------------------- page127.

Suttantapiṭake aṅguttaranikāyassa tikanipāto ----- namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapaṇṇāsako bālavaggo paṭhamo [440] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca yānikānici bhikkhave bhayāni uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato yekeci upaddavā uppajjanti sabbe te bālato uppajjanti no paṇḍitato yekeci upasaggā uppajjanti sabbe te bālato uppajjanti no paṇḍitato . seyyathāpi bhikkhave naḷāgārā vā tiṇāgārā vā aggi mukko 1- kūṭāgārānipi dahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni evameva kho bhikkhave yānikānici bhayāni uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato yekeci upaddavā uppajjanti sabbe te bālato uppajjanti no paṇḍitato yekeci upasaggā uppajjanti sabbe te bālato uppajjanti no paṇḍitato iti kho bhikkhave @Footnote: 1 Po. Ma. mutto.

--------------------------------------------------------------------------------------------- page128.

Sappaṭibhayo bālo appaṭibhayo paṇḍito saupaddavo bālo anupaddavo paṇḍito saupasaggo bālo anupasaggo paṇḍito natthi bhikkhave paṇḍitato bhayaṃ natthi paṇḍitato upaddavo natthi paṇḍitato upasaggo . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmāti evañhi vo bhikkhave sikkhitabbanti. [441] 2 Kammalakkhaṇo bhikkhave bālo kammalakkhaṇo paṇḍito apadāne sobhati 1- paññā 2-. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo katamehi tīhi kāyaduccaritena vacīduccaritena manoduccaritena imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo . Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo katamehi tīhi kāyasucaritena vacīsucaritena manosucaritena imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmāti evañhi vo bhikkhave sikkhitabbanti. [442] 3 Tīṇīmāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni @Footnote: 1 Ma. apadānasobhanī. 2 Ma. Yu. paññāti.

--------------------------------------------------------------------------------------------- page129.

Bālāpadānāni katamāni tīṇi idha bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī [1]- dukkatakammakārī [2]- no cetaṃ 3- bhikkhave bālo duccintitacintī ca abhavissa dubbhāsitabhāsī dukkatakammakārī kena naṃ paṇḍitā jāneyyuṃ bālo ayaṃ bhavaṃ asappurisoti yasmā ca kho bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī tasmā naṃ paṇḍitā jānanti bālo ayaṃ bhavaṃ asappurisoti imāni kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. {442.1} Tīṇīmāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni katamāni tīṇi idha bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī no cetaṃ 4- bhikkhave paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī sukatakammakārī kena naṃ paṇḍitā jāneyyuṃ paṇḍito ayaṃ bhavaṃ sappurisoti yasmā ca kho bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī tasmā naṃ paṇḍitā jānanti paṇḍito ayaṃ bhavaṃ sappurisoti imāni kho bhikkhave tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmāti evañhi vo bhikkhave sikkhitabbanti. @Footnote: 1-2 Po. Ma. ca. ito paraṃ īdisameva. 3-4 Ma. Yu. no cedaṃ.

--------------------------------------------------------------------------------------------- page130.

[443] 4 Tīhi bhikkhave dhammehi samannāgato bālo veditabbo katamehi tīhi accayaṃ accayato na passati accayaṃ accayato disvā yathādhammaṃ na paṭikkaroti parassa kho pana accayaṃ desentassa yathādhammaṃ na paṭiggaṇhāti imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo . tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo katamehi tīhi accayaṃ accayato passati accayaṃ accayato disvā yathādhammaṃ paṭikkaroti parassa kho pana accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabboti. [444] 5 Tīhi bhikkhave dhammehi samannāgato bālo veditabbo katamehi tīhi ayoniso pañhaṃ kattā hoti ayoniso pañhaṃ vissajjetā hoti parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi upagatehi nābbhānumoditā 1- hoti imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo. Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo katamehi tīhi yoniso pañhaṃ kattā hoti yoniso pañhaṃ vissajjetā hoti parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi upagatehi abbhānumoditā 2- hoti imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabboti. [445] 6 Tīhi bhikkhave dhammehi samannāgato bālo veditabbo @Footnote: 1 Ma. Yu. nābbhanumoditā. 2 Ma. Yu. abbhanumoditā.

--------------------------------------------------------------------------------------------- page131.

Katamehi tīhi akusalena kāyakammena akusalena vacīkammena akusalena manokammena imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo . tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo katamehi tīhi kusalena kāyakammena kusalena vacīkammena kusalena manokammena imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabboti. [446] 7 Tīhi bhikkhave dhammehi samannāgato bālo veditabbo katamehi tīhi sāvajjena kāyakammena sāvajjena vacīkammena sāvajjena manokammena imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo . tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo katamehi tīhi anavajjena kāyakammena anavajjena vacīkammena anavajjena manokammena imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabboti. [447] 8 Tīhi bhikkhave dhammehi samannāgato bālo veditabbo katamehi tīhi sabyāpajjhena 1- kāyakammena sabyāpajjhena vacīkammena sabyāpajjhena manokammena imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo . tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo katamehi tīhi abyāpajjhena kāyakammena abyāpajjhena vacīkammena abyāpajjhena manokammena imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo . tasmā tiha bhikkhave @Footnote: 1 Ma. sabyābajjhena.

--------------------------------------------------------------------------------------------- page132.

Evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmāti evañhi vo bhikkhave sikkhitabbanti. [448] 9 Tīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo [1]- viññūnaṃ bahuñca apuññaṃ pasavati katamehi tīhi kāyaduccaritena vacīduccaritena manoduccaritena imehi kho bhikkhave tīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati . tīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo [2]- viññūnaṃ bahuñca puññaṃ pasavati katamehi tīhi kāyasucaritena vacīsucaritena manosucaritena imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. [449] 10 Tīhi bhikkhave dhammehi samannāgato tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye katamehi tīhi dussīlo ca hoti dussīlyamalañcassa appahīnaṃ hoti issukī ca hoti issāmalañcassa @Footnote: 1-2 Po. Ma. ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page133.

Appahīnaṃ hoti maccharī ca hoti maccheramalañcassa appahīnaṃ hoti imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye . tīhi bhikkhave dhammehi samannāgato tayo male pahāya yathābhataṃ nikkhitto evaṃ sagge katamehi tīhi sīlavā ca hoti dussīlyamalañcassa pahīnaṃ hoti anissukī ca hoti issāmalañcassa pahīnaṃ hoti amaccharī ca hoti maccheramalañcassa pahīnaṃ hoti imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male pahāya yathābhataṃ nikkhitto evaṃ saggeti. Bālavaggo paṭhamo. Tassuddānaṃ bhayalakkhaṇā 1- cintā ca accayañca ayoniso akusalañca sāvajjaṃ sabyāpajjhaṃ 2- khataṃ malanti. ---------- Rathakāravaggo dutiyo [450] 11 Tīhi bhikkhave dhammehi samannāgato ñātako 3- bhikkhu bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ katamehi tīhi ananulomike kāyakamme samādapeti ananulomike vacīkamme samādapeti ananulomikesu dhammesu samādapeti imehi kho bhikkhave tīhi dhammehi samannāgato ñātako 4- bhikkhu bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno @Footnote: 1 Ma. bhayaṃ lakkhaṇacintī ca. 2 Ma. sabyābajjhaṃ. 3-4 Ma. ñāto.

--------------------------------------------------------------------------------------------- page134.

Janassa anatthāya ahitāya dukkhāya devamanussānaṃ . tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ katamehi tīhi anulomike kāyakamme samādapeti anulomike vacīkamme samādapeti anulomikesu dhammesu samādapeti imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti. [451] 12 Tīṇīmāni bhikkhave rañño khattiyassa muddhābhisittassa 1- yāvajīvaṃ saraṇīyāni 2- bhavanti katamāni tīṇi yasmiṃ bhikkhave padese rājā khattiyo muddhābhisitto jāto hoti idaṃ bhikkhave paṭhamaṃ rañño khattiyassa muddhābhisittassa yāvajīvaṃ saraṇīyaṃ 3- hoti . puna ca paraṃ bhikkhave yasmiṃ padese rājā khattiyo muddhābhisitto hoti idaṃ bhikkhave dutiyaṃ rañño khattiyassa muddhābhisittassa yāvajīvaṃ saraṇīyaṃ hoti . Puna ca paraṃ bhikkhave yasmiṃ padese rājā khattiyo muddhābhisitto saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati idaṃ bhikkhave tatiyaṃ rañño khattiyassa muddhābhisittassa yāvajīvaṃ saraṇīyaṃ hoti . Imāni kho bhikkhave tīṇi rañño khattiyassa muddhābhisittassa yāvajīvaṃ saraṇīyāni bhavanti. {451.1} Evameva kho bhikkhave tīṇimāni bhikkhussa yāvajīvaṃ saraṇīyāni bhavanti katamāni tīṇi yasmiṃ bhikkhave padese bhikkhu kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā @Footnote: 1 Po. Ma. Yu. muddhāvasittassa. ito paraṃ īdisameva . 2-3 Ma. sāraṇīyāni @sāraṇīyaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page135.

Anagāriyaṃ pabbajito hoti idaṃ bhikkhave paṭhamaṃ bhikkhussa yāvajīvaṃ saraṇīyaṃ hoti . puna ca paraṃ bhikkhave yasmiṃ padese bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti idaṃ bhikkhave dutiyaṃ bhikkhussa yāvajīvaṃ saraṇīyaṃ hoti . puna ca paraṃ bhikkhave yasmiṃ padese bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati idaṃ bhikkhave tatiyaṃ bhikkhussa yāvajīvaṃ saraṇīyaṃ hoti . imāni kho bhikkhave tīṇi bhikkhussa yāvajīvaṃ saraṇīyāni bhavantīti. [452] 13 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo nirāso āsaṃso vigatāso . katamo ca bhikkhave puggalo nirāso idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule 1- vā nesādakule vā rathakārakule vā [2]- pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so suṇāti itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittoti tassa na evaṃ hoti kadāssu 3- nāma @Footnote: 1 Ma. venakule. 2 Po. kumbhakārakule vā. 3 Po. Ma. Yu. sabbattha kudāssu.

--------------------------------------------------------------------------------------------- page136.

Maṃpi khattiyā khattiyābhisekena abhisiñcissantīti ayaṃ vuccati bhikkhave puggalo nirāso. {452.1} Katamo ca bhikkhave puggalo āsaṃso idha bhikkhave rañño khattiyassa muddhābhisittassa jeṭṭho putto hoti abhisekena 1- anabhisitto macalappatto so suṇāti itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittoti tassa evaṃ hoti kadāssu nāma maṃpi khattiyā khattiyābhisekena abhisiñcissantīti ayaṃ vuccati bhikkhave puggalo āsaṃso. {452.2} Katamo ca bhikkhave puggalo vigatāso idha bhikkhave rājā hoti khattiyo muddhābhisitto so suṇāti itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittoti tassa na evaṃ hoti kadāssu nāma maṃpi khattiyā khattiyābhisekena abhisiñcissantīti taṃ kissa hetu yā hissa bhikkhave pubbe anabhisittassa abhisekāsā sāssa paṭippassaddhā ayaṃ vuccati bhikkhave puggalo vigatāso. {452.3} Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasmiṃ . evameva kho bhikkhave tayo puggalā santo saṃvijjamānā bhikkhūsu katame tayo nirāso āsaṃso vigatāso katamo ca bhikkhave puggalo nirāso idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto so suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ @Footnote: 1 Ma. Yu. abhiseko.

--------------------------------------------------------------------------------------------- page137.

Paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa na evaṃ hoti kadāssu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti ayaṃ vuccati bhikkhave puggalo nirāso. {452.4} Katamo ca bhikkhave puggalo āsaṃso idha bhikkhave bhikkhu sīlavā hoti kalyāṇadhammo so suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa evaṃ hoti kadāssu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti ayaṃ vuccati bhikkhave puggalo āsaṃso. {452.5} Katamo ca bhikkhave puggalo vigatāso idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo so suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa na evaṃ hoti kadāssu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti taṃ kissa hetu yā hissa bhikkhave pubbe avimuttassa vimuttāsā sāssa paṭippassaddhā ayaṃ vuccati bhikkhave puggalo vigatāso . ime kho bhikkhave tayo puggalā santo saṃvijjamānā bhikkhūsūti.

--------------------------------------------------------------------------------------------- page138.

[453] 14 Yopi so bhikkhave rājā cakkavattī dhammiko dhammarājā sopi nāma 1- arājakaṃ cakkaṃ pavattetīti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājāti . dhammo bhikkhūti bhagavā avoca idha bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ. {453.1} Puna ca paraṃ bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati khattiyesu anuyantesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu . sa kho so bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā antojanasmiṃ dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā khattiyesu anuyantesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṃ pavatteti taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā . evameva kho bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu @Footnote: 1 Po. sopi na rājakaṃ. Ma. sopi na arājakaṃ.

--------------------------------------------------------------------------------------------- page139.

Dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati kāyakammasmiṃ evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitabbanti. {453.2} Puna ca paraṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati vacīkammasmiṃ evarūpaṃ vacīkammaṃ sevitabbaṃ evarūpaṃ vacīkammaṃ na sevitabbanti. {453.3} Puna ca paraṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati manokammasmiṃ evarūpaṃ manokammaṃ sevitabbaṃ evarūpaṃ manokammaṃ na sevitabbanti . sa kho so bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā kāyakammasmiṃ dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā vacīkammasmiṃ dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā manokammasmiṃ dhammeneva anuttaraṃ dhammacakkaṃ pavatteti taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. [454] 15 Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti

--------------------------------------------------------------------------------------------- page140.

Te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca bhūtapubbaṃ bhikkhave rājā ahosi pacetano 1- nāma athakho bhikkhave rājā pacetano rathakāraṃ āmantesi ito me samma rathakāra channaṃ māsānaṃ accayena saṅgāmo bhavissati sakkhasi 2- me samma rathakāra navaṃ cakkayugaṃ kātunti sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi athakho bhikkhave rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi. {454.1} Athakho bhikkhave rājā pacetano rathakāraṃ āmantesi ito me samma rathakāra channaṃ divasānaṃ accayena saṅgāmo bhavissati niṭṭhitaṃ navaṃ cakkayuganti imehi kho deva chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhitanti sakkhasi 3- pana me samma rathakāra imehi chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetunti sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi athakho bhikkhave rathakāro chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetvā navaṃ cakkayugaṃ ādāya yena rājā pacetano tenupasaṅkami upasaṅkamitvā rājānaṃ pacetanaṃ etadavoca idante deva navaṃ cakkayugaṃ niṭṭhitanti . yañca te idaṃ samma rathakāra cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi yañca te idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ imesaṃ kiṃ nānākaraṇaṃ nesaṃ kiñci nānākaraṇaṃ passāmīti . Atthesaṃ deva nānākaraṇaṃ passatu devo nānākaraṇanti . athakho bhikkhave rathakāro yaṃ taṃ cakkaṃ chahi divasehi niṭṭhitaṃ taṃ pavattesi taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā @Footnote: 1 Ma. sabbattha sacetano nāma . 2-3 Po. Ma. sakkhissasi.

--------------------------------------------------------------------------------------------- page141.

Ciṅgulāyitvā bhūmiyaṃ papati yaṃ pana taṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi taṃ pavattesi taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi. {454.2} Ko nu kho samma rathakāra hetu ko paccayo yamidaṃ cakkaṃ chahi divasehi niṭṭhitaṃ taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati ko pana samma rathakāra hetu ko paccayo yamidaṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti . yamidaṃ deva cakkaṃ chahi divasehi niṭṭhitaṃ tassa nemipi savaṅkā sadosā sakasāvā ārāpi savaṅkā sadosā sakasāvā nābhipi savaṅkā sadosā sakasāvā taṃ nemiyāpi savaṅkattā sadosattā sakasāvattā ārānaṃpi savaṅkattā sadosattā sakasāvattā nābhiyāpi savaṅkattā sadosattā sakasāvattā pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati . yaṃ pana [1]- deva cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi tassa nemipi avaṅkā adosā akasāvā ārāpi avaṅkā adosā akasāvā nābhipi avaṅkā adosā akasāvā taṃ nemiyāpi avaṅkattā adosattā akasāvattā ārānaṃpi avaṅkattā adosattā akasāvattā nābhiyāpi avaṅkattā adosattā akasāvattā pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti . siyā kho pana bhikkhave tumhākaṃ evamassa añño nūna tena samayena @Footnote: 1 Ma. Yu. taṃ.

--------------------------------------------------------------------------------------------- page142.

So rathakāro ahosīti na kho panetaṃ bhikkhave evaṃ daṭṭhabbaṃ ahaṃ tena samayena so rathakāro ahosiṃ tadāhaṃ bhikkhave kusalo dāruvaṅkānaṃ dārudosānaṃ dārukasāvānaṃ etarahi kho panāhaṃ bhikkhave arahaṃ sammāsambuddho kusalo kāyavaṅkānaṃ kāyadosānaṃ kāyakasāvānaṃ kusalo vacīvaṅkānaṃ vacīdosānaṃ vacīkasāvānaṃ kusalo manovaṅkānaṃ manodosānaṃ manokasāvānaṃ . yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko appahīno kāyadoso kāyakasāvo vacīvaṅko appahīno vacīdoso vacīkasāvo manovaṅko appahīno manodoso manokasāvo evaṃ papatitā te bhikkhave imasmā dhammavinayā seyyathāpi taṃ cakkaṃ chahi divasehi niṭṭhitaṃ . yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko pahīno kāyadoso kāyakasāvo vacīvaṅko pahīno vacīdoso vacīkasāvo manovaṅko pahīno manodoso manokasāvo evaṃ patiṭṭhitā te bhikkhave imasmiṃ dhammavinaye seyyathāpi taṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi . tasmātiha bhikkhave evaṃ sikkhitabbaṃ kāyavaṅkaṃ pajahissāma kāyadosaṃ kāyakasāvaṃ vacīvaṅkaṃ pajahissāma vacīdosaṃ vacīkasāvaṃ manovaṅkaṃ pajahissāma manodosaṃ manokasāvanti evañhi vo bhikkhave sikkhitabbanti. [455] 16 Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ 1- paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāya katamehi tīhi idha bhikkhave bhikkhu indriyesu guttadvāro hoti bhojane mattaññū hoti jāgariyaṃ anuyutto hoti . kathañca bhikkhave @Footnote: 1 Yu. apaṇṇakataṃ ....

--------------------------------------------------------------------------------------------- page143.

Bhikkhu indriyesu guttadavāro hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti. {455.1} Kathañca bhikkhave bhikkhu bhojane mattaññū hoti idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva amassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti. {455.2} Kathañca bhikkhave bhikkhu jāgariyaṃ anuyutto hoti idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti

--------------------------------------------------------------------------------------------- page144.

Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pādena 1- pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāyāti. [456] 17 Tayome bhikkhave dhammā attabyābādhāyapi saṃvattanti parabyābādhāyapi saṃvattanti ubhayabyābādhāyapi saṃvattanti katame tayo kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime kho bhikkhave tayo dhammā attabyābādhāyapi saṃvattanti parabyābādhāyapi saṃvattanti ubhayabyābādhāyapi saṃvattanti . Tayome bhikkhave dhammā neva attabyābādhāyapi saṃvattanti na parabyābādhāyapi saṃvattanti na ubhayabyābādhāyapi saṃvattanti katame tayo kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime kho bhikkhave tayo dhammā neva attabyābādhāyapi saṃvattanti na parabyābādhāyapi saṃvattanti na ubhayabyābādhāyapi saṃvattantīti. [457] 18 Sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ devalokūpapattiyā āvuso samaṇo gotamo brahmacariyaṃ vussatīti 2- nanu tumhe bhikkhave evaṃ puṭṭhā aṭṭiyeyyātha harāyeyyātha jiguccheyyāthāti . evaṃ bhante . iti kira tumhe bhikkhave dibbena āyunā aṭṭiyatha harāyatha jigucchatha dibbena vaṇṇena dibbena @Footnote: 1 Ma. Yu. pāde pādaṃ. 2 Ma. vussathāti.

--------------------------------------------------------------------------------------------- page145.

Sukhena dibbena yasena dibbena adhipateyyena aṭṭiyatha harāyatha jigucchatha . pageva kho pana bhikkhave tumhehi kāyaduccaritena aṭṭiyitabbaṃ harāyitabbaṃ jigucchitabbaṃ vacīduccaritena ... Manoduccaritena aṭṭiyitabbaṃ harāyitabbaṃ jigucchitabbanti. [458] 19 Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātikātuṃ 1- katamehi tīhi idha bhikkhave pāpaṇiko pubbaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti majjhantikasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti sāyaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātikātuṃ . evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ dhammaṃ phātikātuṃ katamehi tīhi idha bhikkhave bhikkhu pubbaṇhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti majjhantikasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti sāyaṇhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ dhammaṃ phātikātuṃ . tīhi bhikkhave aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātikātuṃ katamehi tīhi @Footnote: 1 Po. Ma. phātiṃ kātuṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page146.

Idha bhikkhave pāpaṇiko pubbaṇhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti majjhantikasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti sāyaṇhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātikātuṃ . evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ dhammaṃ phātikātuṃ katamehi tīhi idha bhikkhave bhikkhu pubbaṇhasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti majjhantikasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti sāyaṇhasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ dhammaṃ phātikātunti. [459] 20 Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko nacirasseva mahantattaṃ 1- vepullattaṃ pāpuṇāti bhogesu katamehi tīhi idha bhikkhave pāpaṇiko cakkhumā ca hoti vidhūro ca nissayasampanno ca . kathañca bhikkhave pāpaṇiko cakkhumā hoti idha bhikkhave pāpaṇiko paṇiyaṃ jānāti idaṃ paṇiyaṃ evaṃ kītaṃ evaṃ vikkayamānaṃ ettakaṃ mūlaṃ bhavissati ettako udayoti evaṃ kho bhikkhave pāpaṇiko cakkhumā hoti . Kathañca bhikkhave pāpaṇiko vidhūro hoti idha bhikkhave pāpaṇiko kusalo hoti paṇiyaṃ ketuñca vikketuñca evaṃ kho bhikkhave pāpaṇiko vidhūro hoti . kathañca bhikkhave pāpaṇiko nissayasampanno hoti idha @Footnote: 1 Po. mahattaṃ vā vepullaṃ vā Ma. mahattaṃ vepullattaṃ Yu. mahantattaṃ vā vepullattaṃ @vā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page147.

Bhikkhave pāpaṇiko 1- ye te gahapatī vā gahapatiputtā vā aḍḍhā mahaddhanā mahābhogā te naṃ evaṃ jānanti ayaṃ kho bhavaṃ pāpaṇiko cakkhumā ca vidhūro ca paṭibalo puttadārañca posetuṃ amhākañca kālena kālaṃ anuppadātunti te naṃ bhogehi nipatanti 2- ito samma pāpaṇika bhoge haritvā 3- puttadārañca posehi amhākañca kālena kālaṃ anuppadehīti evaṃ kho bhikkhave pāpaṇiko nissayasampanno hoti . imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti bhogesu. {459.1} Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti kusalesu dhammesu katamehi tīhi idha bhikkhave bhikkhu cakkhumā ca hoti vidhūro ca nissayasampanno ca . kathañca bhikkhave bhikkhu cakkhumā hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ... Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu cakkhumā hoti . kathañca bhikkhave bhikkhu vidhūro hoti idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu evaṃ kho bhikkhave bhikkhu vidhūro hoti . Kathañca bhikkhave bhikkhu nissayasampanno hoti idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā so te kālena kālaṃ upasaṅkamitvā paripucchati @Footnote: 1 Po. Ma. pāpaṇikaṃ . 2 Po. vikkīṇanti Yu. nimantanti . 3 Ma. Yu. karitvā.

--------------------------------------------------------------------------------------------- page148.

Paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu nissayasampanno hoti . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti kusalesu dhammesūti. Rathakāravaggo dutiyo. Tassuddānaṃ ñātako saraṇīyo bhikkhu cakkavattī pacetano apaṇṇakattā devo ca dve pāpaṇikena cāti. ---------------- Puggalavaggo tatiyo [460] 21 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho āyasmā ca saviṭṭho 1- āyasmā ca mahākoṭṭhito yenāyasmā sārīputto tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnaṃ kho āyasmantaṃ saviṭṭhaṃ 2- āyasmā sārīputto etadavoca tayome āvuso saviṭṭha puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto 3- saddhāvimutto ime kho āvuso tayo puggalā @Footnote: 1-2 Ma. samiddho-samiddhaṃ. itoparaṃ īdisameva . 3 diṭṭhappatto itipi.

--------------------------------------------------------------------------------------------- page149.

Santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti. {460.1} Tayome āvuso sārīputta puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo saddhāvimutto ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu imassāvuso puggalassa saddhindriyaṃ adhimattanti. {460.2} Athakho āyasmā sārīputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca tayome āvuso koṭṭhita puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti . tayome āvuso sārīputta puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo kāyasakkhi ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu imassāvuso puggalassa samādhindriyaṃ adhimattanti . athakho āyasmā mahākoṭṭhito āyasmantaṃ sārīputtaṃ etadavoca tayome āvuso sārīputta puggalā santo saṃvijjamānā lokasmiṃ katame tayo

--------------------------------------------------------------------------------------------- page150.

Kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti . tayome āvuso koṭṭhita puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo diṭṭhippatto ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu imassāvuso puggalassa paññindriyaṃ adhimattanti. {460.3} Athakho āyasmā sārīputto āyasmantaṃ ca saviṭṭhaṃ āyasmantaṃ ca mahākoṭṭhitaṃ etadavoca byākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭibhāṇaṃ āyāmāvuso yena bhagavā tenupasaṅkamissāma upasaṅkamitvā bhagavato etamatthaṃ ārocessāma yathā no bhagavā byākarissati tathā naṃ dhāressāmāti 1-. Evamāvusoti kho āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito āyasmato sārīputtassa paccassosuṃ . athakho āyasmā ca sārīputto āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinno kho āyasmā sārīputto yāvatako ahosi āyasmatā ca saviṭṭhena āyasmatā ca mahākoṭṭhitena saddhiṃ kathāsallāpo taṃ @Footnote: 1 Po. jānissāmāti.

--------------------------------------------------------------------------------------------- page151.

Sabbaṃ bhagavato ārocesi. {460.4} Nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti ṭhānaṃ hetaṃ sārīputta vijjati yvāyaṃ puggalo saddhāvimutto svāyaṃ arahattāya paṭipanno yvāyaṃ puggalo kāyasakkhi svāyaṃ sakadāgāmī vā anāgāmī vā yocāyaṃ puggalo diṭṭhippatto sopassa sakadāgāmī vā anāgāmī vā . nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti ṭhānaṃ hetaṃ sārīputta vijjati yvāyaṃ puggalo kāyasakkhi svāyaṃ arahattāya paṭipanno yvāyaṃ puggalo saddhāvimutto svāyaṃ sakadāgāmī vā anāgāmī vā yocāyaṃ puggalo diṭṭhippatto sopassa sakadāgāmī vā anāgāmī vā . nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti ṭhānaṃ hetaṃ sārīputta vijjati yvāyaṃ puggalo diṭṭhippatto svāyaṃ arahattāya paṭipanno yvāyaṃ puggalo saddhāvimutto svāyaṃ sakadāgāmī vā anāgāmī vā yocāyaṃ puggalo kāyasakkhi sopassa sakadāgāmī vā anāgāmī vā . nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti. [461] 22 Tayome bhikkhave gilānā santo saṃvijjamānā lokasmiṃ katame tayo idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni labhanto vā sappāyāni

--------------------------------------------------------------------------------------------- page152.

Bhesajjāni alabhanto vā sappāyāni bhesajjāni labhanto vā paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ upaṭṭhākaṃ neva vuṭṭhāti tamhā ābādhā idha pana bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni labhanto vā paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ upaṭṭhākaṃ vuṭṭhāti tamhā ābādhā idha pana bhikkhave ekacco gilāno labhanto sappāyāni bhojanāni no alabhanto labhanto sappāyāni bhesajjāni no alabhanto labhanto paṭirūpaṃ upaṭṭhākaṃ no alabhanto vuṭṭhāti tamhā ābādhā tatra bhikkhave yvāyaṃ gilāno labhanto sappāyāni bhojanāni no alabhanto labhanto sappāyāni bhesajjāni no alabhanto labhanto paṭirūpaṃ upaṭṭhākaṃ no alabhanto vuṭṭhāti tamhā ābādhā imaṃ kho bhikkhave gilānaṃ paṭicca gilānabhattaṃ anuññātaṃ gilānabhesajjaṃ anuññātaṃ gilānupaṭṭhāko anuññāto imañca pana bhikkhave gilānaṃ paṭicca aññepi gilānā upaṭṭhātabbā ime kho bhikkhave tayo gilānā santo saṃvijjamānā lokasmiṃ. {461.1} Evameva kho bhikkhave tayome gilānūpamā puggalā santo saṃvijjamānā lokasmiṃ katame tayo idha bhikkhave ekacco puggalo labhanto vā tathāgataṃ dassanāya alabhanto vā tathāgataṃ dassanāya labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savanāya alabhanto vā tathāgatappaveditaṃ

--------------------------------------------------------------------------------------------- page153.

Dhammavinayaṃ savanāya neva okkamati niyāmaṃ kusalesu dhammesu sammattaṃ idha pana bhikkhave ekacco puggalo labhanto vā tathāgataṃ dassanāya alabhanto vā tathāgataṃ dassanāya labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savanāya alabhanto vā tathāgatappaveditaṃ dhammavinayaṃ savanāya okkamati niyāmaṃ kusalesu dhammesu sammattaṃ idha pana bhikkhave ekacco puggalo labhanto tathāgataṃ dassanāya no alabhanto labhanto tathāgatappaveditaṃ dhammavinayaṃ savanāya no alabhanto okkamati niyāmaṃ kusalesu dhammesu sammattaṃ tatra bhikkhave yvāyaṃ puggalo labhanto tathāgataṃ dassanāya no alabhanto labhanto tathāgatappaveditaṃ dhammavinayaṃ savanāya no alabhanto okkamati niyāmaṃ kusalesu dhammesu sammattaṃ imaṃ kho bhikkhave puggalaṃ paṭicca dhammadesanā anuññātā imañca pana bhikkhave puggalaṃ paṭicca aññesaṃpi dhammo desetabbo ime kho bhikkhave tayo gilānūpamā puggalā santo saṃvijjamānā lokasminti. [462] 23 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo idha bhikkhave ekacco puggalo sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati tamenaṃ sabyāpajjhaṃ

--------------------------------------------------------------------------------------------- page154.

Lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti so sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati ekantadukkhaṃ seyyathāpi sattā nerayikā {462.1} idha pana bhikkhave ekacco puggalo abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ seyyathāpi devā subhakiṇhā {462.2} idha pana bhikkhave ekacco puggalo sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

--------------------------------------------------------------------------------------------- page155.

[463] 24 Tayome bhikkhave puggalā puggalassa bahukārā katame tayo yaṃ bhikkhave puggalaṃ āgamma puggalo buddhaṃ saraṇaṃ gato hoti dhammaṃ saraṇaṃ gato hoti saṅghaṃ saraṇaṃ gato hoti ayaṃ bhikkhave puggalo imassa puggalassa bahukāro puna ca paraṃ bhikkhave yaṃ puggalaṃ āgamma puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ bhikkhave puggalo imassa puggalassa bahukāro puna ca paraṃ bhikkhave yaṃ puggalaṃ āgamma puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃ bhikkhave puggalo imassa puggalassa bahukāro ime kho bhikkhave tayo puggalā puggalassa bahukārā . imehi ca pana bhikkhave tīhi puggalehi imassa puggalassa natthañño puggalo bahukārataroti vadāmi . imesañca pana bhikkhave tiṇṇaṃ puggalānaṃ iminā puggalena na suppaṭikāraṃ vadāmīti 1- yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapāta senāsanagilānapaccayabhesajjaparikkhārānuppadānenāti. [464] 25 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo arukūpamacitto puggalo vijjūpamacitto puggalo vajirūpamacitto puggalo . katamo ca bhikkhave arukūpamacitto puggalo idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo appampi @Footnote: 1 Po. Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page156.

Vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi 1- bhikkhave duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya āsavaṃ deti evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti ayaṃ vuccati bhikkhave arukūpamacitto puggalo. {464.1} Katamo ca bhikkhave vijjūpamacitto puggalo idha bhikkhave ekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti seyyathāpi bhikkhave cakkhumā puriso rattandhakāratimisāya vijjantarikāya rūpāni passeyya evameva kho bhikkhave idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāta ... ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ vuccati bhikkhave vijjūpamacitto puggalo. {464.2} Katamo ca bhikkhave vajirūpamacitto puggalo idha bhikkhave ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati seyyathāpi bhikkhave vajirassa natthi kiñci abhejjaṃ maṇi vā pāsāṇo vā evameva kho bhikkhave idhekacco puggalo āsavānaṃ khayā ... Upasampajja viharati ayaṃ vuccati bhikkhave vajirūpamacitto puggalo . ime kho bhikkhave tayo puggalā santo @Footnote: 1 Yu. seyyathāpi nāma.

--------------------------------------------------------------------------------------------- page157.

Saṃvijjamānā lokasminti. [465] 26 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo atthi bhikkhave puggalo 1- na sevitabbo na bhajitabbo na payirupāsitabbo atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo atthi bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. {465.1} Katamo ca bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo idha bhikkhave ekacco puggalo hīno hoti sīlena samādhinā paññāya evarūpo bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anudayā aññatra anukampā. {465.2} Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo idha bhikkhave ekacco puggalo sadiso hoti sīlena samādhinā paññāya evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo taṃ kissa hetu sīlasāmaññagatānaṃ sataṃ sīlakathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissati samādhisāmaññagatānaṃ sataṃ samādhikathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissati paññāsāmaññagatānaṃ sataṃ paññākathā ca no bhavissati sā ca no pavattanī bhavissati sā ca no phāsu bhavissatīti tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo . {465.3} Katamo ca bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo idha @Footnote: 1 Ma. sabbattha kattāpadañca kiriyāpadañca bahuvacanatthe vattanti.

--------------------------------------------------------------------------------------------- page158.

Bhikkhave ekacco puggalo adhiko hoti sīlena samādhinā paññāya evarūpo bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo taṃ kissa hetu iti aparipūraṃ vā sīlakkhandhaṃ paripūressāmi paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggahessāmi aparipūraṃ vā samādhikkhandhaṃ paripūressāmi paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anuggahessāmi aparipūraṃ vā paññākkhandhaṃ paripūressāmi paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anuggahessāmīti tasmā evarūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo . ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. Nihīyati puriso nihīnasevī na ca hāyetha kadāci tulyasevī seṭṭhamupanamaṃ udeti khippaṃ tasmā attano uttariṃ bhajethāti. [466] 27 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo atthi bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo atthi bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. {466.1} Katamo ca bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo

--------------------------------------------------------------------------------------------- page159.

Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto evarūpo bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo taṃ kissa hetu kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati athakho naṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti seyyathāpi bhikkhave ahi gūthagato kiñcāpi na ḍaṃsati 1- athakho naṃ makkheti evameva kho bhikkhave kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati athakho naṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti tasmā evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. {466.2} Katamo ca bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi bhikkhave duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya āsavaṃ deti evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi bhikkhave tiṇḍukālātaṃ @Footnote: 1 Yu. ḍassati.

--------------------------------------------------------------------------------------------- page160.

Kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṃ bhiyyoso mattāya ciciṭāyati 1- ciṭiciṭāyati evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi bhikkhave gūthakūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya duggandho hoti evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti evarūpo bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo taṃ kissa hetu akkoseyyapi maṃ paribhāseyyapi maṃ anatthampi maṃ kareyyāti tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. {466.3} Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo taṃ kissa hetu kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati athakho naṃ kalyāṇo kittisaddo abbhuggacchati kalyāṇamitto purisapuggalo kalyāṇasahāyo kalyāṇasampavaṅkoti tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo . ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. @Footnote: 1 Ma. Yu. cicciṭāyati.

--------------------------------------------------------------------------------------------- page161.

Nihīyati puriso nihīnasevī na ca hāyetha kadāci tulyasevī seṭṭhamupanamaṃ udeti khippaṃ tasmā attano uttariṃ bhajethāti. [467] 28 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo gūthabhāṇī pupphabhāṇī madhubhāṇī . katamo ca bhikkhave puggalo gūthabhāṇī idha bhikkhave ekacco puggalo sabhāgato 1- vā parisagato 2- vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhi puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusābhāsitā hoti ayaṃ vuccati bhikkhave puggalo gūthabhāṇī. {467.1} Katamo ca bhikkhave puggalo pupphabhāṇī idha bhikkhave ekacco puggalo sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhi puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha na jānāmīti jānaṃ vā āha jānāmīti apassaṃ vā āha na passāmīti passaṃ vā āha passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusābhāsitā hoti ayaṃ vuccati bhikkhave @Footnote: 1 Po. Ma. Yu. sabhaggato . 2 Po. Ma. Yu. parisaggato.

--------------------------------------------------------------------------------------------- page162.

Puggalo pupphabhāṇī. {467.2} Katamo ca bhikkhave puggalo madhubhāṇī idha bhikkhave ekacco puggalo pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā neḷā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti ayaṃ vuccati bhikkhave puggalo madhubhāṇī. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. [468] 29 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo andho ekacakkhu dvicakkhu. Katamo ca bhikkhave puggalo andho idha bhikkhave ekaccassa puggalassa tathārūpaṃ cakkhu na hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya tathārūpampissa 1- cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukkasappaṭibhāge dhamme jāneyya ayaṃ vuccati bhikkhave puggalo andho. Katamo ca bhikkhave puggalo ekacakkhu idha bhikkhave ekaccassa puggalassa tathārūpaṃ cakkhu hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya tathārūpampissa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhammena jāneyya kaṇhasukkasappaṭibhāge @Footnote: 1 tathārūpaṃ panāssa itipi.

--------------------------------------------------------------------------------------------- page163.

Dhamme jāneyya ayaṃ vuccati bhikkhave puggalo ekacakkhu. Katamo ca bhikkhave puggalo dvicakkhu idha bhikkhave ekaccassa puggalassa tathārūpaṃ cakkhu hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya tathārūpampissa cakkhu hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukkasappaṭibhāge dhamme jāneyya ayaṃ vuccati bhikkhave puggalo dvicakkhu. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. Na ceva bhogā tathārūpā na ca puññāni kubbati ubhayattha kaliggaho 1- andhassa hatacakkhuno. Athāparāyamakkhāto ekacakkhu ca puggalo dhammādhammena saṃsaṭṭho 2- bhogāni pariyesati theyyena kūṭakammena musāvādena cūbhayaṃ kusalo hoti saṃhātuṃ 3- kāmabhogī ca māṇavo ito so nirayaṃ gantvā ekacakkhu vihaññati. Dvicakkhu pana akkhāto seṭṭho purisapuggalo dhammaladdhehi bhogehi uṭṭhānādhigataṃ dhanaṃ dadāti seṭṭhasaṅkappo abyaggamanaso 4- naro upeti bhaddakaṃ ṭhānaṃ yattha gantvā na socati. Andhañca ekacakkhuñca ārakā parivajjaye @Footnote: 1 Po. Ma. kaliggāho . 2 Ma. saṭṭho so . 3 Ma. Yu. saṃghātuṃ. 4 Ma. abyaggamānaso.

--------------------------------------------------------------------------------------------- page164.

Dvicakkhuṃ pana sevetha seṭṭhaṃ purisapuggalanti. [469] 30 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo avakujjapañño puggalo ucchaṅgapañño puggalo puthupañño puggalo . katamo ca bhikkhave avakujjapañño puggalo idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya nevādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti seyyathāpi bhikkhave kumbho nikkujjo tatra udakaṃ āsittaṃ vivaṭṭati no saṇṭhāti evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya nevādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti ayaṃ vuccati bhikkhave

--------------------------------------------------------------------------------------------- page165.

Avakujjapañño puggalo. {469.1} Katamo ca bhikkhave ucchaṅgapañño puggalo idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhito 1- tamhā āsanā tassā kathāya nevādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti seyyathāpi bhikkhave purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā so tamhā āsanā vuṭṭhahanto satisammosā pakireyya evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhito tamhā āsanā tassā kathāya nevādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti ayaṃ vuccati bhikkhave ucchaṅgapañño puggalo. {469.2} Katamo ca bhikkhave puthupañño puggalo idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ @Footnote: 1 Po. Ma. Yu. sabbattha vuṭṭhito ca kho.

--------------------------------------------------------------------------------------------- page166.

Bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti seyyathāpi bhikkhave kumbho ukkujjo tatra udakaṃ āsittaṃ saṇṭhāti no vivaṭṭati evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti ayaṃ vuccati bhikkhave puthupañño puggalo . Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. Avakujjapañño puriso dummedho avicakkhaṇo abhikkhaṇaṃpi ce hoti gantā bhikkhūna 1- santike ādiṃ kathāya majjhañca pariyosānañca tādiso uggahetuṃ na sakkoti paññā hissa na vijjati. @Footnote: 1 Po. Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page167.

Ucchaṅgapañño puriso seyyo etena vuccati abhikkhaṇaṃpi ce hoti gantā bhikkhūna santike ādiṃ kathāya majjhañca pariyosānañca tādiso nisinno āsane tasmiṃ uggahetvāna byañjanaṃ vuṭṭhito nappajānāti gahitaṃ hissa 1- mussati. Puthupañño ca puriso seyyo etena 2- vuccati abhikkhaṇaṃpi ce hoti gantā bhikkhūna santike ādiṃ kathāya majjhañca pariyosānañca tādiso nisinno āsane tasmiṃ uggahetvāna byañjanaṃ dhāreti seṭṭhasaṅkappo abyaggamanaso naro dhammānudhammapaṭipanno dukkhassantakaro siyāti. Puggalavaggo tatiyo. Tassuddānaṃ saviṭṭhagilānasaṅkhārā bahukārā vajirena ca sevijīgucchagūthabhāṇī andho ca avakujjitāti. --------------- Devadūtavaggo catuttho [470] 31 Sabrahmakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti sapubbācariyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti @Footnote: 1 Ma. Yu. pissa. 2 Yu. etehi.

--------------------------------------------------------------------------------------------- page168.

Sāhuneyyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti brahmāti bhikkhave mātāpitunnaṃ 1- etaṃ adhivacanaṃ pubbācariyāti bhikkhave mātāpitunnaṃ 2- etaṃ adhivacanaṃ āhuneyyāti bhikkhave mātāpitunnaṃ 3- etaṃ adhivacanaṃ taṃ kissa hetu bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti. Brahmāti mātāpitaro pubbācariyāti vuccare āhuneyyā ca puttānaṃ pajāya anukampakā. Tasmā hi ne namasseyya sakkareyyātha paṇḍito annena atha pānena vatthena sayanena ca ucchādanena nhāpanena pādānaṃ dhovanena ca tāya [4]- paricariyāya mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti. [471] 32 Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu bahiddhā ca sabbanimittesu 5- ahaṅkāramamaṅkāramānānusayā nāssu yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyāti. @Footnote:1-2-3 Po. Ma. mātāpitūnaṃ. 4 Po. Ma. Yu. naṃ . 5 Po. sabbattha subhanimittesu.

--------------------------------------------------------------------------------------------- page169.

{471.1} Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyāti. {471.2} Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyāti . Idhānanda bhikkhuno evaṃ hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho {471.3} sabbūpadhipaṭinissaggo gaṇhakkhayo virāgo nirodho nibbānanti evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyya idañca pana metaṃ ānanda sandhāya bhāsitaṃ pārāyane puṇṇakapañhe saṅkhāya lokasmi paroparāni yassiñjitaṃ natthi kuhiñci loke

--------------------------------------------------------------------------------------------- page170.

Santo vidhūmo anigho 1- nirāso atāri so jātijaranti brūmīti. [472] 33 Athakho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca saṅkhittenapi kho ahaṃ sārīputtaṃ dhammaṃ deseyyaṃ vitthārenapi kho ahaṃ sārīputta dhammaṃ deseyyaṃ saṅkhittavitthārenapi kho ehaṃ sārīputta dhammaṃ deseyyaṃ dhammassa aññātāro ca dullabhāti . etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā saṅkhittenapi dhammaṃ deseyya vitthārenapi dhammaṃ deseyya saṅkhittavitthārenapi dhammaṃ deseyya bhavissanti dhammassa aññātāroti . tasmā tiha sārīputta evaṃ sikkhitabbaṃ imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na bhavissanti bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na bhavissanti yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāra- mānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharissāmāti evañhi vo sārīputta sikkhitabbaṃ yato kho sārīputta bhikkhuno imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na honti bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na honti yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ @Footnote: 1 Ma. anīgho.

--------------------------------------------------------------------------------------------- page171.

Upasampajja viharati ayaṃ vuccati sārīputta bhikkhu acchejji taṇhaṃ vivaṭṭayi 1- saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassa idañca pana metaṃ sārīputta sandhāya bhāsitaṃ pārāyane udayapañhe pahānaṃ kāmasaññānaṃ 2- domanassāna cūbhayaṃ thīnassa ca panūdanaṃ kukkuccānaṃ nivāraṇaṃ upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ aññāvimokkhaṃ pabrūmi avijjāyappabhedananti. [473] 34 Tīṇīmāni bhikkhave nidānāni kammānaṃ samudayāya katamāni tīṇi lobho nidānaṃ kammānaṃ samudayāya doso nidānaṃ kammānaṃ samudayāya moho nidānaṃ kammānaṃ samudayāya yaṃ bhikkhave lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭheva dhamme upapajje 3- vā apare vā pariyāye yaṃ bhikkhave dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭheva dhamme upapajje vā apare vā pariyāye yaṃ bhikkhave mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭheva dhamme @Footnote: 1 Yu. vāvaṭṭayi . 2 Yu. kāmacchandānaṃ . 3 Ma. upapajja. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page172.

Upapajje vā apare vā pariyāye seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni 1- sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni devo ca sammādhāraṃ anuppaveccheyya evassu tāni bhikkhave bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyuṃ evameva kho bhikkhave yaṃ lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭheva dhamme upapajje vā apare vā pariyāye yaṃ dosapakataṃ kammaṃ .pe. yaṃ mohapakataṃ kammaṃ .pe. apare vā pariyāye imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāya. {473.1} Tīṇīmāni bhikkhave nidānāni kammānaṃ samudayāya katamāni tīṇi alobho nidānaṃ kammānaṃ samudayāya adoso nidānaṃ kammānaṃ samudayāya amoho nidānaṃ kammānaṃ samudayāya yaṃ bhikkhave alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ lobhe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yaṃ bhikkhave adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ dose vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yaṃ bhikkhave amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ mohe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ @Footnote: 1 Ma. sārādāni. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page173.

Seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni tāni puriso agginā ḍaheyya agginā ḍahitvā masiṃ kareyya masiṃ katvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya evassu tāni bhikkhave bījāni ucchinnamūlāni tālāvatthukatāni anabhāvaṃ katāni āyatiṃanuppādadhammāni evameva kho bhikkhave yaṃ alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ lobhe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yaṃ adosapakataṃ kammaṃ .pe. yaṃ amohapakataṃ kammaṃ .pe. anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti. Lobhajaṃ dosajañceva mohajañcāpi 1- viddasu yantena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ idheva taṃ vedanīyaṃ vatthuṃ aññaṃ na vijjati tasmā lobhañca dosañca mohañcāpi 2- viddasu vijjaṃ uppādayaṃ bhikkhu sabbā duggatiyo jaheti. [474] 35 Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati gomagge siṃsapāvane paṇṇasanthare 3- . athakho hatthako āḷavako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasa bhagavantaṃ gomagge siṃsapāvane paṇṇasanthare 4- nisinnaṃ disvāna yena bhagavā tenupasaṅkami @Footnote: 1-2 Ma. mohajañcāpaviddasu. 3-4 Yu. paṇṇasanthāre. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page174.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho hatthako āḷavako bhagavantaṃ etadavoca kacci bhante bhagavā sukhamasayitthāti . evaṃ kumāra sukhamasayitthaṃ ye ca pana loke sukhaṃ senti ahaṃ tesaṃ aññataroti . sītā bhante hemantikā ratti antaraṭṭhako himapātasamayo kharā gokaṇṭakahatā bhūmi tanuko paṇṇasantharo viraḷāni rukkhassa pattāni sītāni kāsāyāni vatthāni sīto ca verambavāto vātīti 1-. {474.1} Atha ca pana bhagavā evamāha evaṃ kumāra sukhamasayitthaṃ ye ca pana loke sukhaṃ senti ahaṃ tesaṃ aññataroti. Tenahi kumāra taṃyevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi kumāra idhassa gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phusitaggaḷaṃ pihitavātapānaṃ tatrassa pallaṅko goṇakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakupadhāno telappadīpo cettha jhāyeyya catasso [2]- pajāpatiyo [3]- manāpamanāpena paccupaṭṭhitā assu taṃ kiṃ maññasi kumāra sukhaṃ vā so sayeyya no vā kathaṃ vā te ettha hotīti. Sukhaṃ so bhante sayeyya ye ca [4]- loke sukhaṃ senti so tesaṃ aññataroti. Taṃ kiṃ maññasi kumāra apinu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ rāgajā pariḷāhā kāyikā vā cetasikā vā yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti. Evaṃ bhante. @Footnote: 1 Ma. vāyati. Yu. vāti. 2-3 Yu. casaddo atthi. 4 Ma. Yu. ca pana.

--------------------------------------------------------------------------------------------- page175.

{474.2} Yehi kho so kumāra gahapati vā gahapatiputto vā rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya so rāgo tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo tasmāhaṃ sukhamasayitthaṃ . taṃ kiṃ maññasi kumāra apinu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ dosajā pariḷāhā .pe. mohajā pariḷāhā kāyikā vā cetasikā vā yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti . evaṃ bhante . yehi kho so kumāra gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo tasmāhaṃ sukhamasayitthanti. Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto yo na lippati kāmesu sītibhūto nirūpadhi sabbā āsattiyo chetvā vineyya hadaye daraṃ upasanto sukhaṃ seti santiṃ pappuyya cetasoti. [475] 36 Tīṇīmāni bhikkhave devadūtāni katamāni tīṇi idha bhikkhave ekacco kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati . so kāye duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tamenaṃ bhikkhave nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti ayaṃ deva puriso

--------------------------------------------------------------------------------------------- page176.

Ametteyyo apetteyyo asāmañño abrahmañño na kulejeṭṭhāpacāyī imassa devo daṇḍaṃ paṇetūti tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtanti . so evamāha nāddasaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā asītikaṃ vā navutikaṃ 1- vā vassasatikaṃ vā jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitasiraṃ 2- valitaṃ tilakāhatagattanti. {475.1} So evamāha addasaṃ bhanteti tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato mahallakassa na etadahosi ahaṃpi khomhi jarādhammo jaraṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha taṃ 4- ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho panetaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na devatāhi kataṃ na samaṇabrāhmaṇehi kataṃ athakho tayāvetaṃ pāpakammaṃ kataṃ tvaññeva tassa vipākaṃ paṭisaṃvedissasīti . tamenaṃ bhikkhave yamo rājā paṭhamaṃ @Footnote: 1 Ma. nāvutikaṃ. 2 Ma. khallitasiraṃ. Yu. khalitaṃ sirovalitaṃ . 3 Ma. pamādatāya. @4 Ma. Yu. tvaṃ.

--------------------------------------------------------------------------------------------- page177.

Devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtanti. {475.2} So evamāha nāddasaṃ bhanteti. Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānanti . so evamāha addasaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato mahallakassa na etadahosi ahaṃpi khomhi byādhidhammo byādhiṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti. Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha taṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho panetaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na devatāhi kataṃ na samaṇabrāhmaṇehi kataṃ athakho tayāvetaṃ pāpakammaṃ kataṃ tvaññeva tassa vipākaṃ paṭisaṃvedissasīti . tamenaṃ bhikkhave yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa

--------------------------------------------------------------------------------------------- page178.

Manussesu tatiyaṃ devadūtaṃ pātubhūtanti. {475.3} So evamāha nāddasaṃ bhanteti. Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātanti . so evamāha addasaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato mahallakassa na etadahosi ahaṃpi khomhi maraṇadhammo maraṇaṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha taṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho panetaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na devatāhi kataṃ na samaṇabrāhmaṇehi kataṃ athakho tayāvetaṃ pāpakammaṃ kataṃ tvaññeva tassa vipākaṃ paṭisaṃvedissasīti . tamenaṃ bhikkhave yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā tuṇhī hoti. Tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kammakaraṇaṃ karonti tattaṃ ayokhīlaṃ hatthe gamenti tattaṃ ayokhīlaṃ dutiyasmiṃ hatthe gamenti tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiyasmiṃ pāde gamenti tattaṃ ayokhīlaṃ majjheurasmiṃ gamenti . so tattha

--------------------------------------------------------------------------------------------- page179.

Dukkhā tibbā kharā kaṭukā vedanā vediyati na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. {475.4} Tamenaṃ bhikkhave nirayapālā saṃvesitvā kuṭhārīhi tacchanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti . tamenaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ ṭhapetvā 1- vāsīhi tacchanti ... tamenaṃ bhikkhave nirayapālā rathe yojetvā ādittāya bhūmiyā sampajjalitāya sañjotibhūtāya 2- sārentipi paccāsārentipi ... tamenaṃ bhikkhave nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropentipi oropentipi ... tamenaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya . so tattha phenuddehakaṃ paccati . So tattha phenuddehakaṃ paccamāno sakiṃpi uddhaṃ gacchati sakiṃpi adho gacchati sakiṃpi tiriyaṃ gacchati . so tattha dukkhā tibbā kharā kaṭukā vedanā vediyati na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti . tamenaṃ bhikkhave nirayapālā mahāniraye pakkhipanti . So kho pana bhikkhave mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso mito ayopākārapariyanto ayasā paṭikujjito tassa ayomayā bhūmi jalitā tejasā yutā @Footnote: 1 Po. Ma. gahetvā . 2 Ma. Yu. saṃjotibhūtāya. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page180.

Samantā yojanasataṃ pharitvā tiṭṭhati sabbadāti. Bhūtapubbaṃ bhikkhave yamassa rañño etadahosi ye kira bho loke pāpakāni kammāni karonti te evarūpā vividhā kammakaraṇā kariyanti aho vatāhaṃ manussattaṃ labheyyaṃ tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho tañcāhaṃ bhagavantaṃ payirupāseyyaṃ so ca me bhagavā dhammaṃ deseyya tassa cāhaṃ bhagavato dhammaṃ ājāneyyanti . Taṃ kho panāhaṃ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṃ vadāmi apica kho bhikkhave yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmīti. Coditā devadūtehi ye pamajjanti māṇavā te dīgharattaṃ socanti hīnakāyūpagā narā. Ye ca kho devadūtehi santo sappurisā idha coditā nappamajjanti ariyadhamme kudācanaṃ upādāne bhayaṃ disvā jātimaraṇasambhave anupādā vimuccanti jātimaraṇasaṅkhaye te 1- khemappattā sukhitā diṭṭhadhammābhinibbutā sabbaverabhayātītā sabbadukkhaṃ upaccagunti. [476] 37 Aṭṭhamiyaṃ bhikkhave pakkhassa catunnaṃ mahārājānaṃ amaccā pārisajjā imaṃ lokaṃ anuvicaranti kacci bahū manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino @Footnote: 1 Ma. te appamattā sukhino.

--------------------------------------------------------------------------------------------- page181.

Uposathaṃ upavasanti paṭijāgaronti puññāni karontīti . Cātuddasiyaṃ bhikkhave pakkhassa catunnaṃ mahārājānaṃ puttā imaṃ lokaṃ anuvicaranti kacci bahū manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontīti. {476.1} Tadahu bhikkhave uposathe paṇṇarase cattāro mahārājāno sāmaññeva imaṃ lokaṃ anuvicaranti kacci bahū manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontīti . sace bhikkhave appakā honti manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontīti . Tamenaṃ bhikkhave cattāro mahārājāno devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ārocenti appakā kho mārisā manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontīti. {476.2} Tena 1- bhikkhave devā tāvatiṃsā anattamanā honti dibbā vata bho kāyā parihāyissanti paripūressanti asurakāyāti . Sace pana bhikkhave bahū honti manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontīti . Tamenaṃ bhikkhave cattāro mahārājāno devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ārocenti bahū @Footnote: 1 Ma. tena kho. Yu. tenahi.

--------------------------------------------------------------------------------------------- page182.

Kho mārisā manussā manussesu metteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontīti . tena bhikkhave devā tāvatiṃsā attamanā honti dibbā vata bho kāyā paripūressanti parihāyissanti asurakāyāti. [477] 38 Bhūtapubbaṃ bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi cātuddasiṃ 1- pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ uposathaṃ upavaseyya yopassa 2- mādiso naroti. Sā kho panesā bhikkhave sakkena devānamindena gāthā duggītā na sugītā dubbhāsitā na subhāsitā taṃ kissa hetu sakko hi bhikkhave devānamindo avītarāgo avītadoso avītamoho . yo ca kho so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā [3]- katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto tassa kho etaṃ 4- bhikkhuno kallaṃ vacanāya cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ uposathaṃ upavaseyya yopassa mādiso naroti. Taṃ kissa hetu so hi bhikkhave bhikkhu vītarāgo vītadoso vītamohoti. Bhūtapubbaṃ bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno @Footnote: 1 Yu. cātuddasī pañcadasī. ito paraṃ īdisameva . 2 Ma. yopissa . 3 Ma. @brahmacariyo . 4 Po. evaṃ bhikkhave. Ma. Yu. etaṃ bhikkhave.

--------------------------------------------------------------------------------------------- page183.

Tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ uposathaṃ upavaseyya yopassa mādiso naroti. Sā kho panesā bhikkhave sakkena devānamindena gāthā duggītā na sugītā dubbhāsitā na subhāsitā taṃ kissa hetu sakko hi bhikkhave devānamindo aparimutto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto dukkhasmāti vadāmi . Yo ca kho so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto tassa kho etaṃ bhikkhuno kallaṃ vacanāya cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ uposathaṃ upavaseyya yopassa mādiso naroti. Taṃ kissa hetu so hi bhikkhave bhikkhu parimutto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimutto dukkhasmāti vadāmīti. [478] 39 Sukhumālo ahaṃ bhikkhave paramasukhumālo accantasukhumālo mama sudaṃ bhikkhave pitu nivesane pokkharaṇiyo kāritā honti ekattha sudaṃ bhikkhave uppalaṃ vappati ekattha padumaṃ ekattha puṇḍarīkaṃ yāvadeva

--------------------------------------------------------------------------------------------- page184.

Mamatthāya . na kho panassāhaṃ bhikkhave kāsikaṃ 1- candanaṃ dhāremi kāsikaṃ su me taṃ bhikkhave veṭhanaṃ hoti kāsikā kañcukā kāsikaṃ nivāsanaṃ kāsiko uttarāsaṅgo . rattindivaṃ kho pana su me taṃ bhikkhave setacchattaṃ dhāriyati mā naṃ 2- sītaṃ vā uṇhaṃ vā rajo vā tiṇaṃ vā ussāvo vāti . tassa mayhaṃ bhikkhave tayo pāsādā ahesuṃ eko hemantiko eko gimhiko eko vassiko . so kho ahaṃ bhikkhave vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno 3- na heṭṭhāpāsādaṃ orohāmi. {478.1} Yathā kho pana bhikkhave aññesaṃ nivesanesu dāsakammakaraporisassa kaṇājakaṃ bhojanaṃ dīyati bilaṅgadutiyaṃ evamevassu me bhikkhave pitu nivesane dāsakammakaraporisassa sālimaṃsodano dīyati . tassa mayhaṃ bhikkhave evarūpāya iddhiyā samannāgatassa evarūpena ca accantasukhumālena etadahosi assutavā kho puthujjano attanā jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭiyati harāyati jigucchati attānaṃyeva atisitvā ahaṃpi khomhi jarādhammo jaraṃ anatīto ahañceva kho pana jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭiyeyyaṃ harāyeyyaṃ jiguccheyyaṃ na metaṃ assa paṭirūpanti tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahīyi. {478.2} Assutavā kho puthujjano attanā byādhidhammo samāno byādhiṃ anatīto paraṃ byādhitaṃ @Footnote: 1 Ma. Yu. akāsikaṃ. 2 Ma. mā naṃ phusi. Yu. mā naṃ phussi . 3 Ma. paricārayamā no. @Yu. parivāriyamāno.

--------------------------------------------------------------------------------------------- page185.

Disvā aṭṭiyati harāyati jigucchati attānaṃyeva atisitvā ahaṃpi khomhi byādhidhammo byādhiṃ anatīto ahañceva kho pana byādhidhammo samāno byādhiṃ anatīto paraṃ byādhitaṃ disvā aṭṭiyeyyaṃ harāyeyyaṃ jiguccheyyaṃ na metaṃ assa paṭirūpanti tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo ārogye ārogyamado so sabbaso pahīyi . Assutavā kho puthujjano attanā maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭiyati harāyati jigucchati attānaṃyeva atisitvā ahaṃpi khomhi maraṇadhammo maraṇaṃ anatīto ahañceva kho pana maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭiyeyyaṃ harāyeyyaṃ jiguccheyyaṃ na metaṃ assa paṭirūpanti tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo jīvite jīvitamado so sabbaso pahīyīti. Tayome bhikkhave madā katame tayo yobbanamado ārogyamado jīvitamado . yobbanamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . ārogyamadamatto vā bhikkhave assutavā puthujjano .pe. Jīvitamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati . so kāyena duccaritaṃ

--------------------------------------------------------------------------------------------- page186.

Caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . Yobbanamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati āgyomadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati jīvitamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattatīti. Byādhidhammā jarādhammā atho maraṇadhammino yathā dhammā tathā santā jigucchanti puthujjanā. Ahañcetaṃ jiguccheyyaṃ evaṃ dhammesu pāṇisu na metaṃ paṭirūpassa mama evaṃvihārino. Sohaṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ ārogye yobbanasmiṃ jīvitasmiñca yo 1- mado sabbe made abhibhosmi nekkhammaṃ daṭṭhu khemato 2-. Tassa me ahu ussāho nibbānaṃ abhipassato nāhaṃ bhabbo etarahi kāmāni paṭisevituṃ anivatti bhavissāmi brahmacariyaparāyanoti. [479] 40 Tīṇīmāni bhikkhave ādhipateyyāni katamāni tīṇi attādhipateyyaṃ lokādhipateyyaṃ dhammādhipateyyaṃ . katamañca bhikkhave attādhipateyyaṃ idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu @Footnote: 1 Ma. ye madā . 2 Po. Ma. khemataṃ.

--------------------------------------------------------------------------------------------- page187.

Na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito apica khomhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti ahañceva kho pana yādisake kāme ohāya agārasmā anagāriyaṃ pabbajito tādisake vā kāme pariyeseyyaṃ tato vā pāpiṭṭhataraṃ 1- na metaṃ assa paṭirūpanti so iti paṭisañcikkhati āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appamuṭṭhā 2- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekagganti so attānaṃyeva ādhipateyyaṃ 3- karitvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave attādhipateyyaṃ. {479.1} Katamañca bhikkhave lokādhipateyyaṃ idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na itibhavābhavahetu āgārasmā anagāriyaṃ pabbajito apica khomhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti ahañceva kho pana evaṃ pabbajito samāno kāmavitakkaṃ vā vitakkeyyaṃ byāpādavitakkaṃ vā vitakkeyyaṃ vihiṃsāvitakkaṃ vā vitakkeyyaṃ mahā kho @Footnote: 1 Ma. pāpiṭṭhatare . 2 Ma. Yu. asamumaṭṭhā . 3 Po. Ma. adhipatiṃ.

--------------------------------------------------------------------------------------------- page188.

Panāyaṃ lokasannivāso mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno te dūratopi passanti āsannāpi na dissanti cetasāpi cittaṃ pajānanti 1- tepi maṃ evaṃ jāneyyuṃ passatha bho imaṃ kulaputtaṃ saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehīti devatāpi kho santi iddhimantiniyo dibbacakkhukā paricittaviduniyo tā dūratopi passanti āsannāpi na dissanti cetasāpi cittaṃ pajānanti tāpi maṃ evaṃ jāneyyuṃ passatha bho imaṃ kulaputtaṃ saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehīti so iti paṭisañcikkhati āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekagganti so lokaṃyeva ādhipateyyaṃ karitvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave lokādhipateyyaṃ. {479.2} Katamañca bhikkhave dhammādhipateyyaṃ idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito apica khomhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi @Footnote: 1 Po. Ma. Yu. jānanti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page189.

Dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti santi kho pana [1]- sabrahmacārī jānaṃ passaṃ viharanti ahañceva kho pana evaṃ svākkhāte dhammavinaye pabbajito samāno kusīto vihareyyaṃ pamatto na metaṃ assa paṭirūpanti so iti paṭisañcikkhati āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekagganti so dhammaṃyeva ādhipateyyaṃ karitvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave dhammādhipateyyaṃ. Imāni kho bhikkhave tīṇi ādhipateyyānīti. Natthi loke raho nāma pāpakammaṃ pakubbato attā te purisa jānāti saccaṃ vā yadi vā musā kalyāṇaṃ vata bho sakkhi attānaṃ atimaññasi 2- yo santaṃ attanī pāpaṃ atha naṃ parigūhasi passanti devā ca tathāgatā ca lokasmi bālaṃ visamaṃ carantaṃ tasmā 3- hi attādhipako sato care lokādhipo ca nipako ca jhāyī dhammādhipo ca anudhammacārī @Footnote: 1 Ma. Yu. me . 2 Yu. atimaññesi . 3 Ma. tasmā hi attādhipateyyako ca.

--------------------------------------------------------------------------------------------- page190.

Na hīyati saccaparakkamo muni pasayha māraṃ abhibhuyya antakaṃ yo ca phusī jātikhayaṃ padhānavā so tādiso lokavidū sumedho sabbesu dhammesu atammayo munīti. Devadūtavaggo catuttho. Tassuddānaṃ brahmā ānandasārīputto nidānaṃ hatthakena ca dūtā duve ca rājāno sukhumālā adhipateyyena cāti. -------------------- Cūḷavaggo pañcamo [480] 41 Tiṇṇaṃ bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati katamesaṃ tiṇṇaṃ saddhāya bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati deyyadhammassa bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati dakkhiṇeyyānaṃ bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati imesaṃ kho bhikkhave tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavatīti. [481] 42 Tīhi bhikkhave ṭhānehi saddho pasanno veditabbo katamehi tīhi sīlavantānaṃ 1- dassanakāmo hoti saddhammaṃ sotukāmo @Footnote: 1 Yu. sīlavataṃ.

--------------------------------------------------------------------------------------------- page191.

Hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato imehi kho bhikkhave tīhi ṭhānehi saddho pasanno veditabboti. Dassanakāmo sīlavataṃ saddhammaṃ sotumicchati vineyya maccheramalaṃ sa ve saddhoti vuccatīti. [482] 43 Tayo bhikkhave atthavase sampassamānena alameva paresaṃ dhammaṃ desetuṃ katame tayo yo dhammaṃ deseti so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca yo dhammaṃ suṇāti so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca yo ceva dhammaṃ deseti yo ca dhammaṃ suṇāti ubho atthapaṭisaṃvedino ca honti dhammapaṭisaṃvedino ca ime kho bhikkhave tayo atthavase sampassamānena alameva paresaṃ dhammaṃ desetunti. [483] 44 Tīhi bhikkhave ṭhānehi kathā pavattanī hoti katamehi tīhi yo dhammaṃ deseti so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca yo dhammaṃ suṇāti so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca yo ceva dhammaṃ deseti yo ca dhammaṃ suṇāti ubho atthapaṭisaṃvedino ca honti dhammapaṭisaṃvedino ca imehi kho 1- bhikkhave tīhi ṭhānehi kathā pavattanī hotīti. [484] 45 Tīṇīmāni bhikkhave paṇḍitapaññattāni sappurisapaññattāni katamāni tīṇi dānaṃ bhikkhave paṇḍitapaññattaṃ sappurisapaññattaṃ @Footnote: 1 Yu. khosaddo natthi.

--------------------------------------------------------------------------------------------- page192.

Pabbajjā bhikkhave paṇḍitapaññattā sappurisapaññattā mātāpitunnaṃ bhikkhave upaṭṭhānaṃ paṇḍitapaññattaṃ sappurisapaññattaṃ imāni kho bhikkhave tīṇi paṇḍitapaññattāni sappurisapaññattānīti. Sabbhi dānaṃ upaññattaṃ ahiṃsā saññamo damo mātāpituupaṭṭhānaṃ santānaṃ brahmacārinaṃ sataṃ etāni ṭhānāni yāni sevetha paṇḍito ariyo dassanasampanno sa lokaṃ bhajate sivanti. [485] 46 Yaṃ bhikkhave sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti tattha manussā tīhi ṭhānehi bahuṃ puññaṃ pasavanti katamehi tīhi kāyena vācāya manasā yaṃ bhikkhave sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti tattha manussā imehi tīhi ṭhānehi bahuṃ puññaṃ pasavantīti. [486] 47 Tīṇīmāni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni katamāni tīṇi uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati imāni kho bhikkhave tīṇi saṅkhatassa saṅkhatalakkhaṇānīti. [487] 48 Tīṇīmāni bhikkhave asaṅkhatassa asaṅkhatalakkhaṇāni katamāni tīṇi na uppādo paññāyati na vayo paññāyati na ṭhitassa aññathattaṃ paññāyati imāni kho bhikkhave tīṇi asaṅkhatassa asaṅkhatalakkhaṇānīti. [488] 49 Himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā

--------------------------------------------------------------------------------------------- page193.

Tīhi vaḍḍhīhi vaḍḍhanti katamāhi 1- tīhi sākhāpattapalāsena vaḍḍhanti tacapappaṭikāya vaḍḍhanti pheggusārena vaḍḍhanti himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā imāhi tīhi vaḍḍhīhi vaḍḍhanti . Evameva kho bhikkhave saddhaṃ kulapatiṃ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati katamāhi 2- tīhi saddhāya vaḍḍhati sīlena vaḍḍhati paññāya vaḍḍhati saddhaṃ bhikkhave kulapatiṃ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatīti. Yathāpi pabbato selo araññasmiṃ brahāvane taṃ rukkhaṃ 3- upanissāya vaḍḍhantete vanappatī tatheva sīlasampannaṃ saddhaṃ kulapatiṃ idha upanissāya vaḍḍhanti puttadārā ca bandhavā amaccā ñātisaṅghā ca yecassa anujīvino. Tyāssa sīlavato sīlaṃ cāgaṃ sucaritāni ca passamānānukubbanti ye 4- bhavanti vicakkhaṇā idha dhammaṃ caritvāna maggaṃ sugatigāminaṃ nandino devalokasmiṃ modanti kāmakāminoti. [489] 50 Tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyaṃ katamehi tīhi anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ @Footnote: 1-2 Ma. Yu. katamehi . 3 Ma. rukkhā . 4 Ma. attamatthaṃ vicakkhaṇā.

--------------------------------------------------------------------------------------------- page194.

Karaṇīyaṃ anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karaṇīyaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karaṇīyaṃ 1- yato kho bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karoti anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karoti uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karoti ayaṃ vuccati bhikkhave bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyāti. [490] 51 Tīhi bhikkhave aṅgehi samannāgato mahācoro sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati katamehi tīhi idha bhikkhave mahācoro visamanissito ca hoti gahananissito ca hoti balavanissito ca hoti. {490.1} Kathañca bhikkhave mahācoro visamanissito hoti idha bhikkhave mahācoro nadīviduggaṃ vā nissito hoti pabbatavisamaṃ vā evaṃ kho bhikkhave mahācoro visamanissito hoti. {490.2} Kathañca bhikkhave mahācoro gahananissito hoti idha bhikkhave mahācoro tiṇagahanaṃ vā nissito hoti rukkhagahanaṃ vā rodhaṃ 2- vā mahāvanasaṇḍaṃ vā evaṃ kho bhikkhave mahācoro gahananissito hoti. {490.3} Kathañca bhikkhave mahācoro balavanissito hoti @Footnote: 1 Ma. Yu. ito paraṃ imehi tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyanti dissati. @2 Po. gehaṃ. Yu. gedhaṃ.

--------------------------------------------------------------------------------------------- page195.

Idha bhikkhave mahācoro rājānaṃ vā rājamahāmattānaṃ vā nissito hoti tassa evaṃ hoti sace maṃ koci kiñci vakkhati ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantīti sace naṃ koci kiñci āha tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti evaṃ kho bhikkhave mahācoro balavanissito hoti. {490.4} Imehi kho bhikkhave tīhi aṅgehi samannāgato mahācoro sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati . evameva kho bhikkhave tīhi dhammehi 1- samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamehi tīhi idha bhikkhave pāpabhikkhu visamanissito ca hoti gahananissito ca balavanissito ca. {490.5} Kathañca bhikkhave pāpabhikkhu visamanissito hoti idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti visamena vacīkammena samannāgato hoti visamena manokammena samannāgato hoti evaṃ kho bhikkhave pāpabhikkhu visamanissito hoti. {490.6} Kathañca bhikkhave pāpabhikkhu gahananissito hoti idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato hoti evaṃ kho bhikkhave pāpabhikkhu gahananissito hoti. {490.7} Kathañca bhikkhave pāpabhikkhu balavanissito hoti idha bhikkhave pāpabhikkhu rājānaṃ vā rājamahāmattānaṃ vā nissito hoti tassa evaṃ hoti sace maṃ koci kiñci vakkhati ime me @Footnote: 1 Ma. aṅgehi.

--------------------------------------------------------------------------------------------- page196.

Rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantīti sace naṃ koci kiñci āha tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti evaṃ kho bhikkhave pāpabhikkhu balavanissito hoti . imehi kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavatīti. Cūḷavaggo pañcamo. Tassuddānaṃ sammukhiṭṭhānapaccayavattaṃ paresaṃ paṇḍitasīlañca saṅkhataṃ pabbatātappaṃ mahācorenekārasāti. Paṭhamo paṇṇāsako samatto. ----------

--------------------------------------------------------------------------------------------- page197.

Dutiyapaṇṇāsako brāhmaṇavaggo paṭhamo [491] 52 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati anāthapiṇḍikassa ārāme . athakho dve brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ mayamassu bho gotama brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā te camha 1- akatakalyāṇā akatakusalā akatabhīruttāṇā ovadatu no bhavaṃ gotamo anusāsatu no bhavaṃ gotamo yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti . taggha tumhe brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā upanīyati kho ayaṃ brāhmaṇā loko jarāya byādhinā maraṇena evaṃ upanīyamāne kho brāhmaṇā loke jarāya byādhinā maraṇena yo idha kāyena saññamo vācāya saññamo manasā saññamo taṃ tassa petassa tāṇañca lenañca dīpañca saraṇañca parāyanañcāti. @Footnote: 1 Po. Ma. Yu. camhā.

--------------------------------------------------------------------------------------------- page198.

Upanīyati jīvitamappamāyuṃ 1- jarūpanītassa na santi tāṇā etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahāni. Yodha kāyena saññamo vācāya uda cetasā taṃ tassa petassa sukhāya hoti yaṃ jīvamāno pakaroti puññanti. [492] 53 Athakho dve brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ mayamassu bho gotama brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā te camha akatakalyāṇā akatakusalā akatabhīruttāṇā ovadatu no bhavaṃ gotamo anusāsatu no bhavaṃ gotamo yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti. Taggha tumhe brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā āditto kho ayaṃ brāhmaṇā loko jarāya byādhinā maraṇena evaṃ āditte kho 2- brāhmaṇā loke jarāya byādhinā maraṇena yo idha kāyena saññamo vācāya saññamo manasā saññamo @Footnote: 1 Ma. Yu. jīvitamappamāyu . 2 Yu. khosaddo natthi.

--------------------------------------------------------------------------------------------- page199.

Taṃ tassa petassa tāṇañca lenañca dīpañca saraṇañca parāyanañcāti. Ādittasmiṃ agārasmiṃ yaṃ nīharati bhājanaṃ taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati evaṃ ādittake 1- loke jarāya maraṇena ca nīharetheva dānena dinnaṃ hoti sunīhataṃ. Yodha kāyena saññamo vācāya uda cetasā taṃ tassa petassa sukhāya hoti yaṃ jīvamāno pakaroti puññanti. [493] 54 Athakho aññataro brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi .pe. ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca sandiṭṭhiko dhammo sandiṭṭhiko dhammoti bho gotama vuccati kittāvatā nu kho bho gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. {493.1} Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti rāge pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti ... Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti @Footnote: 1 Po. Yu. ādīpito loko. Ma. āditto kho loko.

--------------------------------------------------------------------------------------------- page200.

Parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti dose pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti ... mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti mohe pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [494] 55 Athakho aññataro brāhmaṇaparibbājako yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho so brāhmaṇaparibbājako bhagavantaṃ etadavoca sandiṭṭhiko dhammo sandiṭṭhiko dhammoti bho gotama vuccati kittāvatā nu kho bho gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. {494.1} Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti rāge pahīne neva

--------------------------------------------------------------------------------------------- page201.

Attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati rāge pahīne neva kāyena duccaritaṃ carati na vācāya duccaritaṃ carati na manasā duccaritaṃ carati ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attatthaṃpi yathābhūtaṃ nappajānāti paratthaṃpi yathābhūtaṃ nappajānāti ubhayatthaṃpi yathābhūtaṃ nappajānāti rāge pahīne attatthaṃpi yathābhūtaṃ pajānāti paratthaṃpi yathābhūtaṃ pajānāti ubhayatthaṃpi yathābhūtaṃ pajānāti {494.2} evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti ... Duṭṭho kho brāhmaṇa .pe. mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti mohe pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati mohe pahīne neva kāyena duccaritaṃ carati na vācāya duccaritaṃ carati na manasā duccaritaṃ carati mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attatthaṃpi yathābhūtaṃ nappajānāti paratthaṃpi yathābhūtaṃ

--------------------------------------------------------------------------------------------- page202.

Nappajānāti ubhayatthaṃpi yathābhūtaṃ nappajānāti mohe pahīne attatthaṃpi yathābhūtaṃ pajānāti paratthaṃpi yathābhūtaṃ pajānāti ubhayatthaṃpi yathābhūtaṃ pajānāti evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [495] 56 Athakho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho jānussoṇī brāhmaṇo bhagavantaṃ etadavoca sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbānanti bho gotama vuccati kittāvatā nu kho bho gotama sandiṭṭhikaṃ nibbānaṃ hoti akālikaṃ ehipassikaṃ opanayikaṃ 1- paccattaṃ veditabbaṃ viññūhīti . ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti rāge pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti evaṃpi kho brāhmaṇa sandiṭṭhikaṃ nibbānaṃ hoti ... duṭṭho kho brāhmaṇa .pe. mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti mohe pahīne neva @Footnote: 1 Ma. opaneyyikaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page203.

Attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti evaṃpi kho brāhmaṇa sandiṭṭhikaṃ nibbānaṃ hoti ... Yato kho ayaṃ brāhmaṇa anavasesaṃ rāgakkhayaṃ paṭisaṃvedeti anavasesaṃ dosakkhayaṃ paṭisaṃvedeti anavasesaṃ mohakkhayaṃ paṭisaṃvedeti evaṃ kho brāhmaṇa sandiṭṭhikaṃ nibbānaṃ hoti akālikaṃ ehipassikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhīti . abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [496] 57 Athakho aññataro brāhmaṇamahāsālo yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho so brāhmaṇamahāsālo bhagavantaṃ etadavoca sutammetaṃ bho gotama pubbakānaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ pubbassudaṃ ayaṃ loko avīci maññe phuṭo hoti 1- manussehi kukkuṭasampātikā gāmanigamajanapadarājadhāniyoti ko nu kho bho gotama hetu ko paccayo yenetarahi manussānaṃ khayo hoti tanuttaṃ paññāyati gāmāpi agāmā honti nigamāpi anigamā honti nagarāpi anagarā honti janapadāpi ajanapadā hontīti. {496.1} Etarahi brāhmaṇa manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā te adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā tiṇhāni satthāni gahetvā aññamaññassa 2- jīvitā voropenti tena bahū manussā kālaṃ karonti ayaṃpi @Footnote: 1 Po. Ma. Yu. ahosi. 2 Ma. aññamaññaṃ.

--------------------------------------------------------------------------------------------- page204.

Kho brāhmaṇa hetu ayaṃ paccayo yenetarahi manussānaṃ khayo hoti tanuttaṃ paññāyati gāmāpi agāmā honti nigamāpi anigamā honti nagarāpi anagarā honti janapadāpi ajanapadā honti. {496.2} Puna ca paraṃ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā tesaṃ adhammarāgarattānaṃ visamalobhābhibhūtānaṃ micchādhammaparetānaṃ devo na sammā dhāraṃ anuppavecchati tena dubbhikkhaṃ hoti dussassaṃ setaṭṭhikaṃ salākāvuttaṃ tena bahū manussā kālaṃ karonti ayaṃpi kho brāhmaṇa hetu ayaṃ paccayo yenetarahi manussānaṃ khayo hoti tanuttaṃ paññāyati gāmāpi agāmā honti nigamāpi anigamā honti nagarāpi anagarā honti janapadāpi ajanapadā honti. {496.3} Puna ca paraṃ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā tesaṃ adhammarāgarattānaṃ visamalobhābhibhūtānaṃ micchādhammaparetānaṃ yakkhā vāḷe amanusse ossajjanti tena bahū manussā kālaṃ karonti ayaṃpi kho brāhmaṇa hetu ayaṃ paccayo yenetarahi manussānaṃ khayo hoti tanuttaṃ paññāyati gāmāpi agamā honti nigamāpi anigamā honti nagarāpi anagarā honti janapadāpi ajanapadā hontīti . Abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [497] 58 Athakho vacchagotto paribbājako yena bhagavā

--------------------------------------------------------------------------------------------- page205.

Tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca sutammetaṃ bho gotama samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ nāññesaṃ dānaṃ dātabbaṃ mayhameva sāvakānaṃ dānaṃ dātabbaṃ nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ mayhameva dinnaṃ mahapphalaṃ nāññesaṃ dinnaṃ mahapphalaṃ mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti ye te bho gotama evamāhaṃsu samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ nāññesaṃ dānaṃ dātabbaṃ mayhameva sāvakānaṃ dānaṃ dātabbaṃ nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ mayhameva dinnaṃ mahapphalaṃ nāññesaṃ dinnaṃ mahapphalaṃ mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti kacci te bhoto gotamassa vuttavādino na ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotamanti. {497.1} Ye te vaccha evamāhaṃsu samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ .pe. nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti na me te vuttavādino abbhācikkhanti ca pana maṃ te asatā abhūtena yo kho vaccha paraṃ dānaṃ dadantaṃ vāreti so tiṇṇaṃ anutarāyakaro hoti tiṇṇaṃ pāripanthiko katamesaṃ tiṇṇaṃ dāyakasusa

--------------------------------------------------------------------------------------------- page206.

Puññantarāyakaro hoti paṭiggāhakānaṃ lābhantarāyakaro hoti pubbeva kho panassa attā khato ca hoti upahato ca yo kho vaccha paraṃ dānaṃ dadantaṃ vāreti so imesaṃ tiṇṇaṃ antarāyakaro hoti tiṇṇaṃ pāripanthiko. {497.2} Ahaṃ kho pana vaccha evaṃ vadāmi yepi te candanikāya vā oliggalle vā pāṇā tatrapi yo thālidhovanaṃ vā sarāvadhovanaṃ vā chaḍḍeti ye tattha pāṇā te tena 1- yāpentūti tatonidānaṃ ahaṃ vaccha puññassa āgamaṃ vadāmi ko pana vādo manussabhūte . apicāhaṃ vaccha sīlavato dinnaṃ mahapphalaṃ vadāmi no tathā dussīle 2- so ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato katamāni pañcaṅgāni pahīnāni honti kāmacchando pahīno hoti byāpādo pahīno hoti thīnamiddhaṃ pahīnaṃ hoti uddhaccakukkuccaṃ pahīnaṃ hoti vicikicchā pahīnā hoti imāni pañcaṅgāni pahīnāni honti katamehi pañcaṅgehi samannāgato hoti asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti imehi paccaṅgehi samannāgato hoti iti pañcaṅgavippahīne pañcaṅgasamannāgate dinnaṃ mahapphalanti vadāmīti. Iti kaṇhāsu setāsu rohiṇīsu harīsu vā kammāsāsu sarūpāsu gosu pārevatāsu vā @Footnote: 1 Yu. yena . 2 Ma. dussīlassa.

--------------------------------------------------------------------------------------------- page207.

Yāsukāsuci 1- etāsu danto jāyati puṅgavo dhorayho balasampanno kalyāṇajavanikkamo tameva bhāre yuñjanti nāssa vaṇṇaṃ parikkhare evameva manussesu yasmiṃkasmiñci jātiyaṃ 2- khattiye brāhmaṇe vesse sudde caṇḍālapukkuse yāsukāsuci etāsu danto jāyati subbato dhammaṭṭho sīlasampanno saccavādī hirīmano pahīnajātimaraṇo brahmacariyassa kevalī pannabhāro visaṃyutto katakicco anāsavo pāragū sabbadhammānaṃ anupādāya nibbuto tasmiṃ ve 3- viraje khette vipulā hoti dakkhiṇā. Bālā ca avijānantā dummedhā assutāvino bahiddhā dadanti dānāni 4- nahi sante upāsare. Ye ca sante upāsenti sappaññe dhīrasammate saddhā ca nesaṃ sugate mūlajātā patiṭṭhitā devalokañca te yanti kule vā idha jāyare anupubbena nibbānaṃ adhigacchanti paṇḍitāti. [498] 59 Athakho tikaṇṇo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho @Footnote: 1 Po. Yu. yāsukāsu ca. ito paraṃ īdisameva . 2 Po. Ma. jātiye. 3 Ma. Yu. @tasmiṃyeva . 4 Yu. dānā.

--------------------------------------------------------------------------------------------- page208.

Tikaṇṇo brāhmaṇo bhagavato sammukhā tevijjānaṃ sudaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsati evampi tevijjā brāhmaṇā itipi tevijjā brāhmaṇāti . yathākathaṃ pana brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentīti . idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti evaṃ kho bho gotama brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentīti . aññathā kho brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpenti aññathā ca pana ariyassa vinaye tevijjo hotīti . yathākathaṃ pana bho gotama ariyassa vinaye tevijjo hoti sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotīti . tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho tikaṇṇo brāhmaṇo bhagavato paccassosi. {498.1} Bhagavā etadavoca idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ

--------------------------------------------------------------------------------------------- page209.

Ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati {498.2} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayamassa paṭhamā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {498.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte

--------------------------------------------------------------------------------------------- page210.

Sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime 1- vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti [2]- iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ayamassa dutiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {498.4} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime @Footnote: 1 Yu. ime vā pana . 2 Yu. so.

--------------------------------------------------------------------------------------------- page211.

Āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. {498.5} Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayamassa tatiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharatoti. Anuccāvacasīlassa nipakassa ca jhāyino cittaṃ yassa vasībhūtaṃ ekaggaṃ susamāhitaṃ taṃ ve tamonudaṃ dhīraṃ tevijjaṃ maccuhāyinaṃ hitaṃ devamanussānaṃ āhu saccappahāyinaṃ 1- tīhi vijjāhi sampannaṃ asammūḷhavihārinaṃ buddhaṃ antimasārīraṃ 2- taṃ namassanti gotamaṃ. Pubbenivāsaṃ yo vedī saggāpāyañca passati atho jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti. @Footnote: 1 Po. Ma. sabbappahāyinaṃ 2 Po. antimadehadhāraṃ Ma. antimadehinaṃ Yu. antimasarīraṃ.

--------------------------------------------------------------------------------------------- page212.

Evaṃ kho brāhmaṇa ariyassa vinaye tevijjo hotīti. Aññathā bho gotama brāhmaṇānaṃ tevijjo aññathā ca pana ariyassa vinaye tevijjo hoti imassa ca bho gotama ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [499] 60 Athakho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho jānussoṇī brāhmaṇo bhagavantaṃ etadavoca yassassu bho gotama yañño vā saddhaṃ vā thālipāko vā deyyadhammaṃ vā tevijjesu brāhmaṇesu dānaṃ dadeyyāti . yathā kathaṃ pana brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentīti . idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyata- mahāpurisalakkhaṇesu anavayoti evaṃ kho bho gotama brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentīti . aññathā kho brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpenti aññathā ca pana ariyassa vinaye tevijjo hotīti . yathākathaṃ pana bho gotama ariyassa vinaye tevijjo hoti sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotīti . tenahi brāhmaṇa

--------------------------------------------------------------------------------------------- page213.

Suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho jānussoṇī brāhmaṇo bhagavato paccassosi. {499.1} Bhagavā etadavoca idha brāhmaṇa bhikkhu vivicceva kāmehi .pe. catutthaṃ jhānaṃ upasampajja viharati so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati .pe. ayamassa paṭhamā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {499.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena atikkantamānusakena satte passati .pe. Ayamassa dutiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {499.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavā naṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti .pe. ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tassa evaṃ

--------------------------------------------------------------------------------------------- page214.

Jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayamassa tatiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharatoti. Yo 1- sīlabbatasampanno pahitatto samāhito cittaṃ yassa vasībhūtaṃ ekaggaṃ susamāhitaṃ pubbenivāsaṃ yo vedī saggāpāyañca passati atho jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti. Evaṃ kho brāhmaṇa ariyassa vinaye tevijjo hotīti. Aññathā bho gotama brāhmaṇānaṃ tevijjo aññathā ca pana ariyassa vinaye tevijjo hoti imassa ca bho gotama ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷsiṃ abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [500] 61 Athakho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ @Footnote: 1 Yu. so.

--------------------------------------------------------------------------------------------- page215.

Vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca mayamassu bho gotama brāhmaṇā nāma yaññaṃ yajāmapi yajāpemapi tatra bho gotama yo ceva yaññaṃ 1- yajati yo ca yajāpeti sabbe te anekasārīrikaṃ puññapaṭipadaṃ paṭipannā honti yadidaṃ yaññādhikaraṇaṃ yo panāyaṃ bho gotama yassa vā tassa vā kulā agārasmā anagāriyaṃ pabbajito ekamattānaṃ dameti ekamattānaṃ sameti ekamattānaṃ parinibbāpeti evamassāyaṃ ekasārīrikā 2- puññapaṭipadā hoti yadidaṃ pabbajjādhikaraṇanti. {500.1} Tenahi brāhmaṇa taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi brāhmaṇa idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so evamāha etthāyaṃ maggo ayaṃ paṭipadā yathā paṭipanno ahaṃ anuttaraṃ brahmacariyogadhaṃ sayaṃ abhiññā sacchikatvā pavedemi etha tumhepi tathā paṭipajjatha yathā paṭipannā tumhepi anuttaraṃ brahmacariyogadhaṃ sayaṃ abhiññā sacchikatvā upasampajja viharissathāti iti ayaṃ ceva satthā dhammaṃ deseti pare ca tathattāya paṭipajjanti tāni kho pana honti anekānipi satāni anekānipi sahassāni anekānipi satasahassāni taṃ kiṃ maññasi brāhmaṇa iccāyaṃ evaṃ sante ekasārīrikā vā puññapaṭipadā hoti anekasārīrikā vā yadidaṃ pabbajjādhikaraṇanti. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi 2 Ma. Yu. ekasārīrikaṃ puññapaṭipadaṃ paṭipanno hoti.

--------------------------------------------------------------------------------------------- page216.

{500.2} Iccāyaṃpi bho gotama evaṃ sante anekasārīrikā puññapaṭipadā hoti yadidaṃ pabbajjādhikaraṇanti . evaṃ vutte āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca imāsaṃ te brāhmaṇa dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cāti . Evaṃ vutte saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhavaṃ gotamo bhavañcānando ete me pujjā ete me pāsaṃsāti. {500.3} Dutiyampi kho āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca na kho tyāhaṃ brāhmaṇa evaṃ pucchāmi ke vā te pujjā ke vā te pāsaṃsāti evañca kho tyāhaṃ brāhmaṇa pucchāmi imāsaṃ te brāhmaṇa dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cāti . dutiyampi kho saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhavaṃ gotamo bhavañcānando ete me pujjā ete me pāsaṃsāti. {500.4} Tatiyampi kho āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca na kho tyāhaṃ brāhmaṇa pucchāmi ke vā te pujjā ke vā te pāsaṃsāti evañca kho tyāhaṃ brāhmaṇa pucchāmi imāsaṃ te brāhmaṇa dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cāti . tatiyampi kho saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhavaṃ gotamo bhavañcānando ete me pujjā ete

--------------------------------------------------------------------------------------------- page217.

Me pāsaṃsāti . athakho bhagavato etadahosi yāvatatiyampi kho saṅgāravo brāhmaṇo ānandena sahadhammikaṃ pañhaṃ puṭṭho saṃsādeti no vissajjeti yannūnāhaṃ parimoceyyanti . athakho bhagavā saṅgāravaṃ brāhmaṇaṃ etadavoca kānujja brāhmaṇa rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ antarākathā udapādīti . ayaṃ khvajja bho gotama rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ antarākathā udapādi pubbassudaṃ appatarā ceva bhikkhū ahesuṃ bahutarā ca uttarimanussadhammā iddhipāṭihāriyaṃ dassesuṃ etarahi kho bahutarā ceva bhikkhū appatarā ca uttarimanussadhammā iddhipāṭihāriyaṃ dassentīti ayaṃ khvajja bho gotama rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ antarākathā udapādīti. {500.5} Tīṇi kho imāni brāhmaṇa pāṭihāriyāni katamāni tīṇi iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyaṃ . Katamañca brāhmaṇa iddhipāṭihāriyaṃ idha brāhmaṇa ekacco anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati yāvabrahmalokāpi kāyena vasaṃ vatteti idaṃ vuccati brāhmaṇa

--------------------------------------------------------------------------------------------- page218.

Iddhipāṭihāriyaṃ. {500.6} Katamañca brāhmaṇa ādesanāpāṭihāriyaṃ idha brāhmaṇa ekacco nimittena ādisati evampi te mano itthampi te mano itipi te cittanti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana brāhmaṇa ekacco na heva kho nimittena ādisati apica kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati evampi te mano itthampi te mano itipi te cittanti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana brāhmaṇa ekacco na heva kho nimittena ādisati napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati apica kho vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati evampi te mano itthampi te mano itipi te cittanti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana brāhmaṇa ekacco na heva kho nimittena ādisati napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati napi vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati apica kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatīti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idaṃ vuccati brāhmaṇa ādesanāpāṭihāriyaṃ. {500.7} Katamañca brāhmaṇa anusāsanīpāṭihāriyaṃ idha

--------------------------------------------------------------------------------------------- page219.

Brāhmaṇa ekacco evaṃ anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti idaṃ vuccati brāhmaṇa anusāsanīpāṭihāriyaṃ . Imāni kho brāhmaṇa tīṇi pāṭihāriyāni . imesaṃ te brāhmaṇa tiṇṇaṃ pāṭihāriyānaṃ katamaṃ pāṭihāriyaṃ khamati abhikkantatarañca paṇītatarañcāti. {500.8} Tatra bho gotama yamidaṃ 1- pāṭihāriyaṃ idhekacco anekavihitaṃ iddhividhaṃ paccanubhoti .pe. yāvabrahmalokāpi kāyena vasaṃ vattetīti idaṃ bho gotama pāṭihāriyaṃ yo ca 2- naṃ karoti so ca 3- naṃ paṭisaṃvedeti yo ca naṃ karoti tassa 4- ceva taṃ hoti idaṃ me bho gotama pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyati yampidaṃ bho gotama pāṭihāriyaṃ idhekacco nimittena ādisati evampi te mano itthampi te mano itipi te cittanti {500.9} so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana bho gotama ekacco na heva kho nimittena ādisati apica kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati ... napi manusasānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati apica kho vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati ... napi vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati apica kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma @Footnote: 1 Po. Ma. yadidaṃ 2-3 Ma. va.. ito paraṃ īdisameva . 4 Ma. tasseva.

--------------------------------------------------------------------------------------------- page220.

Vitakkaṃ vitakkissatīti so bahuñcepi ādisati tatheva taṃ hoti no aññathāti idampi bho gotama pāṭihāriyaṃ yo ca naṃ karoti so ca naṃ paṭisaṃvedeti yo ca naṃ karoti tassa ceva taṃ hoti idampi me bho gotama pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyati yañca kho idaṃ bho gotama pāṭihāriyaṃ idhekacco evaṃ anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti idaṃ me bho gotama pāṭihāriyaṃ khamati imesaṃ tiṇṇaṃ pāṭihāriyānaṃ abhikkantatarañca paṇītatarañca. {500.10} Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā gotamena imehi ca mayaṃ tīhi pāṭihāriyehi samannāgataṃ bhavantaṃ gotamaṃ dhārema bhavañhi gotamo anekavihitaṃ iddhividhaṃ paccanubhoti .pe. yāvabrahmalokāpi kāyena vasaṃ vatteti bhavañhi gotamo avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatīti bhavañhi gotamo evaṃ anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti. {500.11} Addhā kho tyāhaṃ brāhmaṇa āsajja upanīyavācā bhāsitā apica tyāhaṃ byākarissāmi ahañhi brāhmaṇa anekavihitaṃ iddhividhaṃ paccanubhomi .pe. yāvabrahmalokāpi kāyena vasaṃ vattemi

--------------------------------------------------------------------------------------------- page221.

Ahañhi brāhmaṇa avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāmi yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatīti ahañhi brāhmaṇa evaṃ anusāsāmi evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti. {500.12} Atthi pana bho gotama añño ekabhikkhupi yo imehi tīhi pāṭihāriyehi samannāgato aññatra bhotā gotamenāti . na kho brāhmaṇa ekaṃyeva sataṃ na dve satāni na tīṇiṃ satāni na cattāri satāni na pañca satāni athakho bhiyyova ye bhikkhū imehi tīhi pāṭihāriyehi samannāgatāti . kahaṃ pana bho gotama etarahi te bhikkhū viharantīti . imasmiṃyeva kho brāhmaṇa bhikkhusaṅgheti. Abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Brāhmaṇavaggo paṭhamo.

--------------------------------------------------------------------------------------------- page222.

Tassuddānaṃ dve janā brāhmaṇā ceva paribbājakena nibbutaṃ palobhajappo tikaṇṇo soṇi saṅgāravena cāti. ------------- Mahāvaggo dutiyo [501] 62 Tīṇīmāni bhikkhave titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni samanuggāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti katamāni tīṇi santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetūti santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ issaranimmānahetūti santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ ahetuappaccayāti. {501.1} Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetūti tyāhaṃ upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ

--------------------------------------------------------------------------------------------- page223.

Pubbe katahetūti . te ce 1- me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi tenahāyasmanto pāṇātipātino bhavissanti pubbe katahetu adinnādāyino bhavissanti pubbe katahetu abrahmacārino bhavissanti pubbe katahetu musāvādino bhavissanti pubbe katahetu pisuṇavācā bhavissanti pubbe katahetu pharusavācā bhavissanti pubbe katahetu samphappalāpino bhavissanti pubbe katahetu abhijjhāluno bhavissanti pubbe katahetu byāpannacittā bhavissanti pubbe katahetu micchādiṭṭhikā bhavissanti pubbe katahetu . pubbe kataṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti. {501.2} Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ issaranimmānahetūti tyāhaṃ upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ issaranimmānahetūti . te ce 2- me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi tenahāyasmanto pāṇātipātino @Footnote: 1-2 Po. Ma. ca.

--------------------------------------------------------------------------------------------- page224.

Bhavissanti issaranimmānahetu .pe. micchādiṭṭhikā bhavissanti issaranimmānahetu . issaranimmānānaṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu dutiyo sahadhammiko niggaho hoti. {501.3} Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ ahetuappaccayāti tyāhaṃ upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ ahetuappaccayāti . te ce me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi tenahāyasmanto pāṇātipātino bhavissanti ahetuappaccayā .pe. micchādiṭṭhikā bhavissanti ahetuappaccayā . ahetu 1- kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu @Footnote: 1 Ma. ahetuappaccayaṃ. Yu. ahetuappaccayā.

--------------------------------------------------------------------------------------------- page225.

Tatiyo sahadhammiko niggaho hoti. {501.4} Imāni kho bhikkhave tīṇi titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni samanuggāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti . ayaṃ kho pana bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi katamo ca bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi . imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi . ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi . imāni cattāri ariyasaccānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi. {501.5} Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ chayimā bhikkhave dhātuyo paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu

--------------------------------------------------------------------------------------------- page226.

Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ chayimāni bhikkhave phassāyatanāni cakkhuṃ phassāyatanaṃ sotaṃ phassāyatanaṃ ghānaṃ phassāyatanaṃ jivhā phassāyatanaṃ kāyo phassāyatanaṃ mano phassāyatanaṃ imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {501.6} Ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati domanassaṭṭhāniyaṃ rūpaṃ upavicarati upekkhāṭṭhāniyaṃ rūpaṃ upavicarati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati domanassaṭṭhāniyaṃ dhammaṃ upavicarati upekkhāṭṭhāniyaṃ dhammaṃ upavicarati ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti

--------------------------------------------------------------------------------------------- page227.

Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {501.7} Imāni cattāri ariyasaccānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ channaṃ bhikkhave dhātūnaṃ upādāya gabbhassāvakkanti hoti okkantiyā sati nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vediyamānassa kho panāhaṃ bhikkhave idaṃ dukkhanti paññāpemi ayaṃ dukkhasamudayoti paññāpemi ayaṃ dukkhanirodhoti paññāpemi ayaṃ dukkhanirodhagāminī paṭipadāti paññāpemi {501.8} katamañca bhikkhave dukkhaṃ ariyasaccaṃ jātipi dukkhā jarāpi dukkhā [1]- maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā appiyehi 2- sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ {501.9} katamañca bhikkhave dukkhasamudayo 3- ariyasaccaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti idaṃ vuccati bhikkhave dukkhasamudayo 4- ariyasaccaṃ {501.10} katamañca bhikkhave dukkhanirodho 5- ariyasaccaṃ avijjāya @Footnote: 1 Po. Yu. byādhipi dukkhā. 2 Po. Ma. Yu. appiyehi ... dukkhoti ime pāṭhā @natthi. 3-4 Po. Ma. Yu. dukkhasamudayaṃ. 5 Po. Ma. Yu. dukkhanirodhaṃ.

--------------------------------------------------------------------------------------------- page228.

Tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ {501.11} katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ imāni cattāri ariyasaccānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti. [502] 63 Tīṇīmāni bhikkhave amātāputtikāni bhayānīti assutavā puthujjano bhāsati katamāni tīṇi hoti so bhikkhave samayo yaṃ mahāaggiḍāho vuṭṭhāti mahāaggiḍāhe kho pana bhikkhave vuṭṭhite tena gāmāpi ḍayhanti nigamāpi ḍayhanti nagarāpi ḍayhanti gāmesupi ḍayhamānesu nigamesupi ḍayhamānesu nagaresupi ḍayhamānesu tattha mātāpi puttaṃ na paṭilabhati puttopi mātaraṃ

--------------------------------------------------------------------------------------------- page229.

Na paṭilabhati idaṃ bhikkhave paṭhamaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. {502.1} Puna ca paraṃ bhikkhave hoti so samayo yaṃ mahāmegho vuṭṭhāti mahāmeghe kho pana bhikkhave vuṭṭhite mahāudakavāhako sañjāyati mahāudakavāhake [1]- sañjāte tena gāmāpi vuyhanti nigamāpi vuyhanti nagarāpi vuyhanti gāmesupi vuyhamānesu nigamesupi vuyhamānesu nagaresupi vuyhamānesu tattha mātāpi puttaṃ na paṭilabhati puttopi mātaraṃ na paṭilabhati idaṃ bhikkhave dutiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. {502.2} Puna ca paraṃ bhikkhave hoti so samayo yaṃ bhayaṃ hoti aṭavīsaṅkopo cakkasamārūḷhā jānapadā pariyāyanti bhaye kho pana bhikkhave sati aṭavīsaṅkope cakkasamārūḷhesu jānapadesu pariyāyantesu tattha mātāpi puttaṃ na paṭilabhati puttopi mātaraṃ na paṭilabhati idaṃ bhikkhave tatiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati . imāni kho bhikkhave tīṇi amātāputtikāni bhayānīti assutavā puthujjano bhāsati. {502.3} Tāni kho panimāni bhikkhave tīṇi samātāputtikāniyeva bhayāni amātāputtikāni 2- bhayānīti assutavā puthujjano bhāsati katamāni tīṇi hoti so bhikkhave samayo yaṃ mahāaggiḍāho vuṭṭhāti mahāaggiḍāhe kho pana bhikkhave vuṭṭhite tena gāmāpi ḍayhanti nigamāpi ḍayhanti nagarāpi ḍayhanti gāmesupi ḍayhamānesu nigamesupi ḍayhamānesu nagaresupi ḍayhamānesu hoti so samayo yaṃ kadāci karahaci mātāpi @Footnote: 1 Ma. kho pana bhikkhave sañjāyante . 2 Po. Yu. amātāputtikāniyeva.

--------------------------------------------------------------------------------------------- page230.

Puttaṃ paṭilabhati puttopi mātaraṃ paṭilabhati idaṃ bhikkhave paṭhamaṃ samātāputtikaññeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. {502.4} Puna ca paraṃ bhikkhave hoti so samayo yaṃ mahāmegho vuṭṭhāti mahāmeghe kho pana bhikkhave vuṭṭhite mahāudakavāhako sañjāyati mahāudakavāhake sañjāte tena gāmāpi vuyhanti nigamāpi vuyhanti nagarāpi vuyhanti gāmesupi vuyhamānesu nigamesupi vuyhamānesu nagaresupi vuyhamānesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati puttopi mātaraṃ paṭilabhati idaṃ bhikkhave dutiyaṃ samātāputtikaññeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. {502.5} Puna ca paraṃ bhikkhave hoti so samayo yaṃ bhayaṃ hoti aṭavīsaṅkopo cakkasamārūḷhā jānapadā pariyāyanti bhaye kho pana bhikkhave sati aṭavīsaṅkope cakkasamārūḷhesu jānapadesu pariyāyantesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati puttopi mātaraṃ paṭilabhati idaṃ bhikkhave tatiyaṃ samātāputtikaññeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati . imāni kho bhikkhave tīṇi samātāputtikāniyeva bhayāni amātāputtikāni bhayānīti assutavā puthujjano bhāsati. {502.6} Tīṇīmāni bhikkhave amātāputtikāni bhayāni katamāni tīṇi jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ 1- na bhikkhave mātā puttaṃ jīramānaṃ evaṃ labhati ahaṃ jīrāmi mā me putto jīrīti putto vā pana mātaraṃ jīramānaṃ na evaṃ labhati ahaṃ jīrāmi mā @Footnote: 1 Po. Ma. maraṇabhayanti.

--------------------------------------------------------------------------------------------- page231.

Me mātā jīrīti . na bhikkhave mātā puttaṃ byādhiyamānaṃ evaṃ labhati ahaṃ byādhiyāmi mā me putto byādhiyīti putto vā pana mātaraṃ byādhiyamānaṃ na evaṃ labhati ahaṃ byādhiyāmi mā me mātā byādhiyīti . na bhikkhave mātā puttaṃ miyyamānaṃ evaṃ labhati ahaṃ miyyāmi mā me putto miyyīti putto vā pana mātaraṃ miyyamānaṃ na evaṃ labhati ahaṃ miyyāmi mā me mātā miyyīti . Imāni kho bhikkhave tīṇi amātāputtikāni bhayāni 1-. {502.7} Atthi bhikkhave maggo atthi paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattati katamo ca bhikkhave maggo katamā [2]- paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattati ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi ayaṃ kho bhikkhave maggo ayaṃ paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattatīti. [503] 64 Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena venāgapuraṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari . assosuṃ kho venāgapurikā brāhmaṇagahapatikā samaṇo @Footnote: 1 Ma. Yu. bhayānīti . 2 Po. Ma. ca.

--------------------------------------------------------------------------------------------- page232.

Khalu bho gotamo sakyaputto sakyakulā pabbajito venāgapuraṃ anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {503.1} Athakho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu ekamantaṃ nisinno kho venāgapuriko vacchagotto brāhmaṇo bhagavantaṃ etadavoca acchariyaṃ bho gotama abbhutaṃ bho gotama yāvañcidaṃ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto seyyathāpi bho gotama sāradaṃ badarapaṇḍuṃ parisuddhaṃ hoti pariyodātaṃ evameva bhoto gotamassa vippasannāni indriyāni @Footnote: 1 Po. Ma. bhagavāti.

--------------------------------------------------------------------------------------------- page233.

Parisuddho chavivaṇṇo pariyodāto seyyathāpi bho gotama tālapakkaṃ sampati bandhanā pamuttaṃ parisuddhaṃ hoti pariyodātaṃ evameva bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto seyyathāpi bho gotama nekkhaṃ jambonadaṃ dakkhakammāraputtasuparikammakataṃ kusalasampahaṭṭhaṃ 1- paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca evameva bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto yāni nūna 2- tāni bho gotama uccāsayanamahāsayanāni seyyathīdaṃ āsandi pallaṅko goṇako cittikā 3- paṭikā paṭalikā tūlikā vikatikā uddhalomī ekantalomī kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇi kādasimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ evarūpānaṃ nūna bhavaṃ gotamo uccāsayanamahāsayanānaṃ nikāmalābhī akicchalābhī akasiralābhīti. {503.2} Yāni kho pana tāni brāhmaṇa uccāsayanamahāsayanāni seyyathīdaṃ āsandi ... ubhatolohitakupadhānaṃ dullabhāni tāni pabbajitānaṃ laddhāni ca 4- na kappanti tīṇi kho imāni brāhmaṇa uccāsayanamahāsayanāni yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī katamāni tīṇi dibbaṃ uccāsayanamahāsayanaṃ brahmaṃ uccāsayanamahāsayanaṃ ariyaṃ uccāsayanamahāsayanaṃ imāni kho brāhmaṇa tīṇi uccāsayanamahāsayanāni yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhīti. @Footnote: 1 Ma. ukkāmukhe sukusalasampahaṭṭhaṃ . 2 Ma. ayaṃ pāṭho natthi. 3 Po. Yu. @cittakā. Ma. cittako. 4 Po. Ma. ca pana.

--------------------------------------------------------------------------------------------- page234.

{503.3} Katamaṃ pana taṃ bho gotama dibbaṃ uccāsayanamahāsayanaṃ yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhīti . Idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaṃyeva 1- pacārayāmi 2- so yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā {503.4} so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi so ce ahaṃ brāhmaṇa evambhūto caṅkamāmi dibbo me eso tasmiṃ samaye caṅkamo hoti so ce ahaṃ brāhmaṇa evambhūto tiṭṭhāmi dibbaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti so ce ahaṃ brāhmaṇa evambhūto nisīdāmi dibbaṃ me etaṃ tasmiṃ @Footnote: 1 Ma. vanantayeva pavisāmi. ito paraṃ īdisameva. 2 Po. patārayāmi. ito paraṃ @ īdisameva.

--------------------------------------------------------------------------------------------- page235.

Samaye āsanaṃ hoti so ce ahaṃ brāhmaṇa evambhūto seyyaṃ kappemi dibbaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti idaṃ kho taṃ 1- brāhmaṇa dibbaṃ uccāsayanamahāsayanaṃ yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhīti. {503.5} Acchariyaṃ bho gotama abbhutaṃ bho gotama ko cañño evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena katamaṃ pana taṃ bho gotama brahmaṃ uccāsayanamahāsayanaṃ yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhīti. {503.6} Idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaṃyeva pacārayāmi so yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharāmi karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page236.

Sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharāmi so ce ahaṃ brāhmaṇa evambhūto caṅkamāmi brahmā me eso tasmiṃ samaye caṅkamo hoti so ce ahaṃ brāhmaṇa evambhūto tiṭṭhāmi ... Nisīdāmi ... seyyaṃ kappemi brahmaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti idaṃ kho taṃ brāhmaṇa brahmaṃ uccāsayanamahāsayanaṃ yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhīti. {503.7} Acchariyaṃ bho gotama abbhutaṃ bho gotama ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena katamaṃ pana taṃ bho gotama ariyaṃ uccāsayanamahāsayanaṃ yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhīti . idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaṃyeva pacārayāmi so yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so evaṃ pajānāmi rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo moho me pahīno ucchinnamūlo tālāvatthukato

--------------------------------------------------------------------------------------------- page237.

Anabhāvaṅgato āyatiṃ anuppādadhammo so ce ahaṃ brāhmaṇa evambhūto caṅkamāmi ariyo me eso tasmiṃ samaye caṅkamo hoti so ce ahaṃ brāhmaṇa evambhūto tiṭṭhāmi ... nisīdāmi ... Seyyaṃ kappemi ariyaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti idaṃ kho taṃ brāhmaṇa ariyaṃ uccāsayanamahāsayanaṃ yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhīti. {503.8} Acchariyaṃ bho gotama abbhutaṃ bho gotama ko cañño evarūpassa ariyassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ [1]- bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gateti. [504] 65 Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sarabho nāma paribbājako acirapakkanto hoti imasmā dhammavinayā so rājagahe parisati evaṃ vācaṃ bhāsati aññāto mayā samaṇānaṃ sakyaputtiyānaṃ 2- dhammo aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkantoti . Athakho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya @Footnote: 1 Ma. kho . 2 Po. Ma. sakyaputtikānaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page238.

Rājagahaṃ piṇḍāya pavisiṃsu . assosuṃ kho te bhikkhū sarabhassa paribbājakassa rājagahe parisati evaṃ vācaṃ bhāsamānassa aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkantoti . athakho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ sarabho nāma bhante paribbājako acirapakkanto imasmā dhammavinayā so rājagahe parisati evaṃ vācaṃ bhāsati aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkantoti sādhu bhante bhagavā yena sappiniyā 1- tīraṃ paribbājakārāmo yena sarabho paribbājako tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena. {504.1} Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena sappiniyā 2- tīraṃ paribbājakārāmo yena sarabho paribbājako tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā sarabhaṃ paribbājakaṃ etadavoca saccaṃ kira tvaṃ sarabha evaṃ vadesi aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkantoti. Evaṃ vutte sarabho paribbājako tuṇhī ahosi . dutiyampi kho bhagavā @Footnote: 1-2 Ma. Yu. sappinikā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page239.

Sarabhaṃ paribbājakaṃ etadavoca vadehi sarabha kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ dhammo sace te aparipūraṃ bhavissati ahaṃ paripūressāmi sace pana te paripūraṃ bhavissati ahaṃ anumodissāmīti . Dutiyampi kho sarabho paribbājako tuṇhī ahosi . tatiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca mayā 1- kho sarabha paññāyati samaṇānaṃ sakyaputtiyānaṃ dhammo vadehi sarabha kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ dhammo sace te aparipūraṃ bhavissati ahaṃ paripūressāmi sace pana te paripūraṃ bhavissati ahaṃ anumodissāmīti . Tatiyampi kho sarabho paribbājako tuṇhī ahosi. Athakho te paribbājakā 2- sarabhaṃ paribbājakaṃ etadavocuṃ yadeva kho tvaṃ āvuso sarabha samaṇaṃ gotamaṃ yāceyyāsi tadeva te samaṇo gotamo pavāreti vadehi āvuso sarabha kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ dhammo sace te aparipūraṃ bhavissati samaṇo gotamo paripūressati sace pana te paripūraṃ bhavissati samaṇo gotamo anumodissatīti. {504.2} Evaṃ vutte sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi . athakho bhagavā sarabhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā te paribbājake etadavoca yo kho maṃ paribbājakā 3- evaṃ vadeyya sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti tamahaṃ @Footnote: 1 Ma. yo kho . 2 Yu. paribbājakā rājagahakā . 3 Po. Yu. paribbājako. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page240.

Tattha sādhukaṃ samanuyuñjeyyaṃ samanuggāheyyaṃ samanubhāseyyaṃ so vata mayā sādhukaṃ samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya aññena vā aññaṃ paṭicarissati bahiddhā kathaṃ apanāmessati kopañca dosañca appaccayañca pātukarissati tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdissati seyyathāpi sarabho paribbājako yo kho maṃ paribbājakā evaṃ vadeyya khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanuggāheyyaṃ samanubhāseyyaṃ so vata mayā sādhukaṃ samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya aññena vā aññaṃ paṭicarissati bahiddhā kathaṃ apanāmessati kopañca dosañca appaccayañca pātukarissati tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdissati seyyathāpi sarabho paribbājako {504.3} yo kho maṃ paribbājakā evaṃ vadeyya yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammādukkhakkhayāyāti tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanuggāheyyaṃ samanubhāseyyaṃ so vata mayā sādhukaṃ samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya aññena vā aññaṃ paṭicarissati bahiddhā

--------------------------------------------------------------------------------------------- page241.

Kathaṃ apanāmessati kopañca dosañca appaccayañca pātukarissati tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdissati seyyathāpi sarabho paribbājakoti. {504.4} Athakho bhagavā sappiniyā tīre paribbājakārāme tikkhattuṃ sīhanādaṃ naditvā vehāsaṃ pakkāmi . athakho te paribbājakā acirapakkantassa bhagavato sarabhaṃ paribbājakaṃ samantato vācāya sannitodakena sañjambhariṃ akaṃsu seyyathāpi āvuso sarabha brahāraññe jarasigālo sīhanādaṃ nadissāmīti segālakaṃyeva 1- nadati bheraṇḍakaṃyeva nadati evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena sīhanādaṃ nadissāmīti segālakaṃyeva 2- nadasi bheraṇḍakaṃyeva nadasi seyyathāpi āvuso sarabha ambakamaddarī 3- pussakaravitaṃ 4- ravissāmīti ambakamaddarīravitaṃyeva 5- ravati evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena pussakaravitaṃ ravissāmīti ambakamaddarīravitaṃyeva ravasi seyyathāpi āvuso sarabha usabho suññāya gosālāya gambhīraṃ naditabbaṃ maññati evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena gambhīraṃ naditabbaṃ maññasīti . athakho te paribbājakā sarabhaṃ paribbājakaṃ samantato vācāya sannitodakena sañjambhariṃ akaṃsūti. [505] 66 Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena kesaputtaṃ nāma kālāmānaṃ nigamo tadavasari. Assosuṃ kho kesaputtiyā kālāmā samaṇo khalu bho gotamo sakyaputto @Footnote: 1-2 Ma. siṅgālakaṃyeva. ito paraṃ īdisameva . 3 Ma. ambukasañcarī. @4 Ma. purisakaravitaṃ. 5 Ma. ambukasañcariravitaṃyeva . 6 Ma. kesamuttaṃ.

--------------------------------------------------------------------------------------------- page242.

Sakyakulā pabbajito kesaputtaṃ anuppatto taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {505.1} Athakho kesaputtiyā kālāmā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho 1- kesaputtiyā kālāmā bhagavantaṃ etadavocuṃ santi bhante eke samaṇabrāhmaṇā kesaputtaṃ āgacchanti te sakaṃyeva vādaṃ dīpenti jotenti paravādaṃ 2- pana khuṃsenti vambhenti paribhavanti opapakkhiṃ 3- karonti aparepi bhante eke samaṇabrāhmaṇā kesaputtaṃ āgacchanti tepi sakaṃyeva vādaṃ dīpenti jotenti paravādaṃ 4- pana khuṃsenti vambhenti paribhavanti opapakkhiṃ 5- karonti tesaṃ no @Footnote: 1 Ma. te . 2-4 Po. Ma. parappavādaṃ . 3-5 Ma. omakkhiṃ.

--------------------------------------------------------------------------------------------- page243.

Bhante amhākaṃ hoteva kaṅkhā hoti vicikicchā kosunāma imesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ saccaṃ āha ko musāti. {505.2} Alaṃ hi vo kālāmā kaṅkhituṃ alaṃ vicikicchituṃ kaṅkhāniyeva 1- pana vo ṭhāne vicikicchā uppannā etha tumhe kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe kālāmā attanāva jāneyyātha ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe kālāmā pajaheyyātha taṃ kiṃ maññatha kālāmā lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti. Ahitāya bhante. {505.3} Luddho panāyaṃ kālāmā purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa 2- hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . Taṃ kiṃ maññatha kālāmā doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti. Ahitāya bhante. {505.4} Duṭṭho panāyaṃ kālāmā purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . taṃ kiṃ maññatha kālāmā @Footnote: 1 Ma. kaṅkhanīyeva . 2 Po. yaṃ tassa.

--------------------------------------------------------------------------------------------- page244.

Moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti. Ahitāya bhante. {505.5} Mūḷho panāyaṃ kālāmā purisapuggalo mohena abhibhūto parayādinnacitto pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti. Evaṃ bhante. {505.6} Taṃ kiṃ maññatha kālāmā ime dhammā kusalā vā akusalā vāti. Akusalā bhante. Sāvajjā vā anavajjā vāti. Sāvajjā bhante. Viññugarahitā vā viññuppasatthā vāti . viññugarahitā bhante . Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā kathaṃ vā ettha hotīti . samattā bhante samādinnā ahitāya dukkhāya saṃvattanti evaṃ no ettha hotīti. Iti kho kālāmā yantaṃ avocumha 1- etha tumhe kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinajjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe kālāmā attanāva jāneyyātha ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe kālāmā pajaheyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . etha tumhe kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā @Footnote: 1 Ma. avocumhā.

--------------------------------------------------------------------------------------------- page245.

Mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe kālāmā attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe kālāmā upasampajja vihareyyātha. {505.7} Taṃ kiṃ maññatha kālāmā alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti . hitāya bhante. Aluddho panāyaṃ kālāmā purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti . Evaṃ bhante. {505.8} Taṃ kiṃ maññatha kālāmā adoso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti . hitāya bhante. Aduṭṭho panāyaṃ kālāmā purisapuggalo dosena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti. Evaṃ bhante. {505.9} Taṃ kiṃ maññatha kālāmā amoho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti . hitāya bhante. Amūḷho panāyaṃ kālāmā purisapuggalo mohena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti. Evaṃ

--------------------------------------------------------------------------------------------- page246.

Bhante. {505.10} Taṃ kiṃ maññatha kālāmā ime dhammā kusalā vā akusalā vāti . Kusalā bhante. Sāvajjā vā anavajjā vāti. Anavajjā bhante . viññugarahitā vā viññuppasatthā vāti . viññuppasatthā bhante . samattā samādinnā hitāya sukhāya saṃvattanti no vā kathaṃ vā ettha hotīti . samattā bhante samādinnā hitāya sukhāya saṃvattanti evaṃ no ettha hotīti. {505.11} Iti kho kālāmā yantaṃ avocumha etha tumhe kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe kālāmā attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe kālāmā upasampajja vihareyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {505.12} Sa kho so kālāmā ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā

--------------------------------------------------------------------------------------------- page247.

Dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. {505.13} Sa kho so kālāmā ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme cattāro assāsā adhigatā honti sace kho pana atthi paro loko atthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko ṭhānametaṃ 1- yenāhaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti ayamassa paṭhamo assāso adhigato hoti . sace kho pana natthi paro loko natthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko idhāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhī 2- attānaṃ pariharāmīti ayamassa dutiyo assāso adhigato hoti . sace kho pana karoto karīyati pāpaṃ na kho panāhaṃ kassaci pāpaṃ cetemi akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatīti ayamassa tatiyo assāso adhigato hoti . sace kho pana karoto na karīyati pāpaṃ idhāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmīti ayamassa catuttho assāso adhigato hoti. {505.14} Sa kho so kālāmā ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme ime cattāro assāsā adhigatā hontīti . Evametaṃ bhagavā evametaṃ sugata sa kho so bhante ariyasāvako @Footnote: 1 Ma. athāhaṃ. ito paraṃ īdisameva. Yu. ṭhānamahaṃ . 2 Ma. Yu. sukhiṃ.

--------------------------------------------------------------------------------------------- page248.

Evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme cattāro assāsā adhigatā honti sace kho pana atthi paro loko atthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko ṭhānametaṃ yenāhaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti ayamassa paṭhamo assāso adhigato hoti . sace kho pana natthi paro loko natthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko idhāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhī attānaṃ pariharāmīti ayamassa dutiyo assāso adhigato hoti . sace kho pana karoto karīyati pāpaṃ na kho panāhaṃ kassaci pāpaṃ cetemi akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatīti ayamassa tatiyo assāso adhigato hoti . sace kho pana karoto na karīyati pāpaṃ idhāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmīti ayamassa catuttho assāso adhigato hoti. {505.15} Sa kho so bhante ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme ime cattāro assāsā adhigatā honti abhikkantaṃ bhante .pe. ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhante bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti. [506] Ekaṃ samayaṃ āyasmā nandako sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . athakho sāḷho ca migāranattā rohano 1- @Footnote: 1 Ma. sāno.

--------------------------------------------------------------------------------------------- page249.

Ca pekhuṇiyanattā 1- yenāyasmā nandako tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnaṃ kho sāḷhaṃ migāranattāraṃ āyasmā nandako etadavoca etha tumhe sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe sāḷhā attanāva jāneyyātha ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe sāḷhā pajaheyyātha taṃ kiṃ maññatha sāḷhā atthi lobhoti. Evaṃ bhante. {506.1} Abhijjhāti kho ahaṃ sāḷhā etamatthaṃ vadāmi luddho kho ayaṃ sāḷhā abhijjhālu pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante. Taṃ kiṃ maññatha sāḷhā atthi dosoti . evaṃ bhante . Byāpādoti kho ahaṃ sāḷhā etamatthaṃ vadāmi duṭṭho kho ayaṃ sāḷhā byāpannacitto pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . taṃ kiṃ maññatha sāḷhā atthi mohoti . evaṃ bhante . Avijjāti kho ahaṃ sāḷhā etamatthaṃ vadāmi mūḷho kho ayaṃ @Footnote: 1 Ma. sekhuṇiyanattā.

--------------------------------------------------------------------------------------------- page250.

Sāḷhā avijjāgato pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . taṃ kiṃ maññatha sāḷhā ime dhammā kusalā vā akusalā vāti. Akusalā bhante. Sāvajjā vā anavajjā vāti . sāvajjā bhante . viññugarahitā vā viññuppasatthā vāti . viññugarahitā bhante . samattā samādinnā ahitāya dukkhāya saṃvattanti no vā kathaṃ vā ettha hotīti . samattā bhante samādinnā ahitāya dukkhāya saṃvattanti 1- evaṃ no ettha hotīti. {506.2} Iti kho sāḷhā yantaṃ avocumha etha tumhe sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu 2- mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe sāḷhā attanāva jāneyyātha ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe sāḷhā pajaheyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {506.3} Etha 3- tumhe sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe sāḷhā attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime @Footnote: 1 Ma. Yu. saṃvattantīti . 2 Yu. vitakkahetu . 3 Yu. evaṃ.

--------------------------------------------------------------------------------------------- page251.

Dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe sāḷhā upasampajja vihareyyātha taṃ kiṃ maññatha sāḷhā atthi alobhoti. Evaṃ bhante. {506.4} Anabhijjhāti kho ahaṃ sāḷhā etamatthaṃ vadāmi aluddho kho ayaṃ sāḷhā anabhijjhālu neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti . evaṃ bhante . taṃ kiṃ maññatha sāḷhā atthi adosoti . evaṃ bhante . abyāpādoti kho ahaṃ sāḷhā etamatthaṃ vadāmi aduṭṭho kho ayaṃ sāḷhā abyāpannacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti. Evaṃ bhante . taṃ kiṃ maññatha sāḷhā atthi amohoti. Evaṃ bhante. Vijjāti kho ahaṃ sāḷhā etamatthaṃ vadāmi amūḷho kho ayaṃ sāḷhā vijjāgato neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti . evaṃ bhante . taṃ kiṃ maññatha sāḷhā ime dhammā kusalā vā akusalā vāti . kusalā bhante . Sāvajjā vā anavajjā vāti . anavajjā bhante . viññugarahitā vā viññuppasatthā vāti . viññuppasatthā bhante . samattā samādinnā hitāya sukhāya saṃvattanti no vā kathaṃ vā ettha hotīti . samattā bhante

--------------------------------------------------------------------------------------------- page252.

Samādinnā hitāya sukhāya saṃvattanti 1- evaṃ no ettha hotīti. {506.5} Iti kho sāḷhā yantaṃ avocumha etha tumhe sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe sāḷhā attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā [2]- hitāya sukhāya saṃvattantīti atha tumhe sāḷhā upasampajja vihareyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {506.6} Sa kho so sāḷhā ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ ... Karuṇāsahagatena cetasā .pe. muditāsahagatena cetasā .pe. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so evaṃ pajānāti atthi idaṃ atthi hīnaṃ atthi paṇītaṃ atthi imassa saññāgatassa uttariṃ 3- nissaraṇanti tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati @Footnote: 1 Po. Ma. saṃvattantīti . 2 Ma. ḍīgharattaṃ . 3 Po. Ma. uttari.

--------------------------------------------------------------------------------------------- page253.

Avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti so evaṃ pajānāti ahu pubbe lobho tadahu akusalaṃ so etarahi natthi iccetaṃ kusalaṃ ahu pubbe doso ... Ahu pubbe moho tadahu akusalaṃ so etarahi natthi iccetaṃ kusalanti iti 1- so diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti. [507] 68 Tīṇīmāni bhikkhave kathāvatthūni katamāni tīṇi atītaṃ vā bhikkhave addhānaṃ ārabbha kathaṃ katheyya evaṃ ahosi atītamaddhānanti anāgataṃ vā bhikkhave addhānaṃ ārabbha kathaṃ katheyya evaṃ bhavissati anāgatamaddhānanti etarahi vā bhikkhave paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya evaṃ hoti etarahi paccuppannanti 2-. {507.1} Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ekaṃsabyākaraṇīyaṃ pañhaṃ na ekaṃsena byākaroti vibhajjabyākaraṇīyaṃ pañhaṃ na vibhajjabyākaroti paṭipucchābyākaraṇīyaṃ pañhaṃ na paṭipucchābyākaroti ṭhapanīyaṃ pañhaṃ na ṭhapeti evaṃ santāyaṃ bhikkhave puggalo akaccho hoti sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ekaṃsabyākaraṇīyaṃ pañhaṃ ekaṃsena byākaroti vibhajjabyākaraṇīyaṃ pañhaṃ vibhajjabyākaroti paṭipucchābyākaraṇīyaṃ pañhaṃ paṭipucchābyākaroti @Footnote: 1 Ma. itisaddo natthi . 2 Ma. paccuppannamaddhānanti.

--------------------------------------------------------------------------------------------- page254.

Ṭhapanīyaṃ pañhaṃ ṭhapeti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. {507.2} Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ṭhānaṭṭhāne na saṇṭhāti parikappe na saṇṭhāti aññavāde 1- na saṇṭhāti paṭipadāya na saṇṭhāti evaṃ santāyaṃ bhikkhave puggalo akaccho hoti sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ṭhānaṭṭhāne saṇṭhāti parikappe saṇṭhāti aññavāde 2- saṇṭhāti paṭipadāya saṇṭhāti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. {507.3} Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno aññenāññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti evaṃ santāyaṃ bhikkhave puggalo akaccho hoti sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno nāññenāññaṃ paṭicarati na bahiddhā kathaṃ apanāmeti na kopañca dosañca appaccayañca pātukaroti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. {507.4} Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno abhiharati abhimaddati anupajagghati khalitaṃ gaṇhāti evaṃ santāyaṃ bhikkhave puggalo akaccho hoti sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno na abhiharati na abhimaddati @Footnote: 1-2 Ma. aññātavāde.

--------------------------------------------------------------------------------------------- page255.

Na anupajagghati na khalitaṃ gaṇhāti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. {507.5} Kathāsampayogena bhikkhave puggalo veditabbo yadi vā saupaniso yadi vā anupanisoti anohitasoto bhikkhave anupaniso hoti ohitasoto saupaniso hoti so saupaniso samāno abhijānāti ekaṃ dhammaṃ parijānāti ekaṃ dhammaṃ pajahati ekaṃ dhammaṃ sacchikaroti ekaṃ dhammaṃ so abhijānanto ekaṃ dhammaṃ parijānanto ekaṃ dhammaṃ pajahanto ekaṃ dhammaṃ sacchikaronto ekaṃ dhammaṃ sammā vimuttiṃ phusati . etadatthā bhikkhave kathā etadatthā mantanā etadatthā upanisā etadatthaṃ sotāvadhānaṃ yadidaṃ anupādā cittassa vimokkhoti. Ye viruddhā sallapanti viniviṭṭhā samussitā anariyaguṇamāsajja aññoññavivaresino 1- dubbhāsitaṃ vikkhalitaṃ sampamohaṃ parājayaṃ aññamaññābhinandanti 2- tadariyo kathanācare. Sace cassa kathākāmo kālamaññāya paṇḍito dhammaṭṭhapaṭisaṃyuttā yā ariyacaritā kathā taṃ kathaṃ kathaye dhīro aviruddho anussito anuttiṇṇena 3- manasā apaḷāso asāhaso anusuyyamāno 4- so sammadaññāya bhāsati subhāsitaṃ anumodeyya dubbhaṭṭhe nāpasādaye 5- upārambhaṃ na sikkheyya khalitañca na gāhaye @Footnote: 1 Ma. aññamaññaṃ vivaresino . 2 Po. Ma. aññoññassābhinandanti. @3 Ma. anunnatena Yu. anupādinnena . 4 Po. Ma. anusūyāyamāno. 5 Yu. nāvasādaye.

--------------------------------------------------------------------------------------------- page256.

Nābhihare nābhimadde na vācaṃ payutaṃ bhaṇe. Aññānatthaṃ pasādatthaṃ sataṃ ve hoti mantanā evaṃ kho ariyā mantenti esā ariyānamantanā etadaññāya medhāvī na samusseyya mantayeti. [508] 69 Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ tayome āvuso dhammā katame tayo rāgo doso moho ime kho āvuso tayo dhammā imesaṃ āvuso tiṇṇaṃ dhammānaṃ ko viseso ko adhippāyaso 1- kiṃ nānākaraṇanti evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti . Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ tayome āvuso dhammā katame tayo rāgo doso moho ime kho āvuso tayo dhammā imesaṃ āvuso tiṇṇaṃ dhammānaṃ ko viseso ko adhippāyaso kiṃ nānākaraṇanti evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha rāgo kho āvuso appasāvajjo dandhavirāgī doso mahāsāvajjo khippavirāgī moho mahāsāvajjo dandhavirāgīti. @Footnote: 1 Po. adhippāyo. Ma. Yu. adhippāyāso.

--------------------------------------------------------------------------------------------- page257.

{508.1} Ko panāvuso hetu ko paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatīti . subhanimittantissa vacanīyaṃ tassa subhanimittaṃ ayoniso manasikaroto anuppanno ceva 1- rāgo uppajjati uppanno ca 2- rāgo bhiyyobhāvāya vepullāya saṃvattati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatīti. {508.2} Ko panāvuso hetu ko paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatīti . paṭighanimittantissa vacanīyaṃ tassa paṭighanimittaṃ ayoniso manasikaroto anuppanno ceva 3- doso uppajjati uppanno ca 4- doso bhiyyobhāvāya vepullāya saṃvattati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatīti. {508.3} Ko panāvuso hetu ko paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatīti . Ayoniso manasikārotissa vacanīyaṃ tassa ayoniso manasikaroto anuppanno ceva 5- moho uppajjati uppanno ca 6- moho bhiyyobhāvāya vepullāya saṃvattati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatīti. {508.4} Ko panāvuso hetu ko paccayo yena anuppanno vā 7- rāgo nuppajjati uppanno @Footnote:1-2-3-4-5-6 Po. Ma. vā. 7 Ma. ceva. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page258.

Vā rāgo pahīyatīti . asubhanimittantissa vacanīyaṃ tassa asubhanimittaṃ yoniso manasikaroto anuppanno ceva rāgo nuppajjati uppanno ca rāgo pahīyati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā rāgo nuppajjati uppanno vā rāgo pahīyatīti. {508.5} Ko panāvuso hetu ko paccayo yena anuppanno vā doso nuppajjati uppanno vā doso pahīyatīti . mettā cetovimuttītissa vacanīyaṃ tassa mettaṃ cetovimuttiṃ yoniso manasikaroto anuppanno ceva doso nuppajjati uppanno ca doso pahīyati 1- ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā doso nuppajjati uppanno vā doso pahīyatīti. {508.6} Ko panāvuso hetu ko paccayo yena anuppanno vā moho nuppajjati uppanno vā moho pahīyatīti . yoniso manasikārotissa vacanīyaṃ tassa yoniso manasikaroto anuppanno ceva moho nuppajjati uppanno ca moho pahīyati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā moho nuppajjati uppanno vā moho pahīyatīti. [509] 70 Tīṇīmāni bhikkhave akusalamūlāni katamāni tīṇi lobho akusalamūlaṃ doso akusalamūlaṃ moho akusalamūlaṃ . yadapi bhikkhave lobho tadapi akusalaṃ 2- yadapi luddho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati 3- vadhena vā bandhena vā jāniyā vā @Footnote: 1 Yu. pahīyatīti. 2 Po. Ma. akusalamūlaṃ. ito paraṃ īdisameva. 3 Ma. uppādayati. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page259.

Garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti . yadapi bhikkhave doso tadapi akusalaṃ yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti. Yadapi bhikkhave moho tadapi akusalaṃ yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti. {509.1} Evarūpo cāyaṃ bhikkhave puggalo vuccati akālavādītipi abhūtavādītipi anatthavādītipi adhammavādītipi avinayavādītipi kasmā cāyaṃ bhikkhave evarūpo puggalo vuccati akālavādītipi abhūtavādītipi anatthavādītipi adhammavādītipi avinayavādītipi tathāhayaṃ bhikkhave puggalo parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi bhūtena kho pana vuccamāno avajānāti no paṭijānāti abhūtena

--------------------------------------------------------------------------------------------- page260.

Vuccamāno na ātappaṃ karoti tassa nibbeṭhanāya itipetaṃ atacchaṃ itipetaṃ abhūtanti tasmā evarūpo puggalo vuccati akālavādītipi abhūtavādītipi anatthavādītipi adhammavādītipi avinayavādītipi. {509.2} Evarūpo bhikkhave puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭheva 1- dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa [2]- bhedā parammaraṇā duggati pāṭikaṅkhā . dosajehi .pe. mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā . seyyathāpi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhaseto 3- pariyonaddho anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati evameva kho bhikkhave evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā dosajehi .pe. mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā. Imāni kho bhikkhave tīṇi akusalamūlāni 4-. {509.3} Tīṇīmāni bhikkhave kusalamūlāni katamāni tīṇi alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ . yadapi bhikkhave alobho tadapi kusalaṃ yadapi aluddho abhisaṅkharoti kāyena vācāya @Footnote: 1 Ma. diṭṭhe ceva. ito paraṃ īdisameva . 2 Ma. ca. ito paraṃ īdisameva. @3 Ma. uddhasto. ito paraṃ īdisameva . 4 Ma. Yu. akusalamūlānīti.

--------------------------------------------------------------------------------------------- page261.

Manasā tadapi kusalaṃ yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti . yadapi bhikkhave adoso tadapi kusalaṃ yadapi aduṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti . Yadapi bhikkhave amoho tadapi kusalaṃ yadapi amūḷho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ itissame amohajā amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti. {509.4} Evarūpo cāyaṃ bhikkhave puggalo vuccati kālavādītipi bhūtavādītipi atthavādītipi dhammavādītipi vinayavādītipi kasmā cāyaṃ bhikkhave evarūpo puggalo vuccati kālavādītipi bhūtavādītipi atthavādītipi dhammavādītipi vinayavādītipi tathāhayaṃ bhikkhave puggalo na parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā

--------------------------------------------------------------------------------------------- page262.

Jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi bhūtena kho pana vuccamāno paṭijānāti no avajānāti abhūtena vuccamāno ātappaṃ karoti tassa nibbeṭhanāya itipetaṃ atacchaṃ itipetaṃ abhūtanti tasmā evarūpo puggalo vuccati kālavādītipi bhūtavādītipi atthavādītipi dhammavādītipi vinayavādītipi . evarūpassa bhikkhave puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭheva dhamme parinibbāyati dosajā .pe. Mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭheva dhamme parinibbāyati. {509.5} Seyyathāpi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhaseto pariyonaddho atha 1- puriso āgaccheyya kuddālapiṭakaṃ 2- ādāya so taṃ māluvālataṃ mūle chindeyya mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi 3- so taṃ māluvālataṃ khaṇḍākhaṇḍikaṃ chindeyya khaṇḍākhaṇḍikaṃ chetvā phāleyya phāletvā sakalikaṃ 4- kareyya sakalikaṃ 5- karitvā vātātape visoseyya vātātape visosetvā agginā ḍaheyya agginā ḍahitvā masiṃ kareyya masiṃ karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya evamassa tā bhikkhave māluvālatā ucchinnamūlā tālāvatthukatā @Footnote: 1 Yu. atho. 2 Ma. kudālapiṭakaṃ. Yu. kuddālapiṭakaṃva. 3 Ma. usīranāḷi.... @4-5 Ma. Yu. āmeṇḍitaṃ.

--------------------------------------------------------------------------------------------- page263.

Anabhāvaṃ gatā āyatiṃ anuppādadhammā evameva kho bhikkhave evarūpassa puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭheva dhamme parinibbāyati dosajā .pe. mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭheva dhamme parinibbāyati. Imāni kho bhikkhave tīṇi kusalamūlānīti. [510] 71 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . athakho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca handa kuto nu tvaṃ visākhe āgacchasi divā divassāti . uposathāhaṃ bhante ajja upavasāmīti. {510.1} Tayome 1- visākhe uposathā katame tayo gopālakūposatho nigaṇṭhūposatho ariyūposatho . kathañca visākhe gopālakūposatho hoti seyyathāpi visākhe gopālako sāyaṇhasamaye sāmikānaṃ gāvo niyyādetvā iti paṭisañcikkhati ajja kho gāvo amusmiñca amusmiñca padese cariṃsu amusmiñca amusmiñca padese pāniyāni piviṃsu 2- svedāni gāvo amusmiñca amusmiñca padese carissanti amusmiñca amusmiñca padese pāniyāni pivissantīti @Footnote: 1 Po. Ma. Yu. tayo kho me . 2 Yu. apaṃsu.

--------------------------------------------------------------------------------------------- page264.

Evameva kho visākhe idhekacco uposathiko iti paṭisañcikkhati ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ idañcidañca bhojanīyaṃ bhuñjiṃ svedānāhaṃ idañcidañca khādanīyaṃ khādissāmi idañcidañca bhojanīyaṃ bhuñjissāmīti so tena lobhena 1- abhijjhāsahagatena cetasā divasaṃ atināmeti evaṃ kho visākhe gopālakūposatho hoti evaṃ upavuttho kho visākhe gopālakūposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. {510.2} Kathañca visākhe nigaṇṭhūposatho hoti atthi visākhe nigaṇṭhā nāma samaṇajātikā te sāvakaṃ evaṃ samādapenti ehi tvaṃ ambho purisa ye puratthimāya disāya pāṇā paraṃyojanasataṃ tesu daṇḍaṃ nikkhipāhi ye pacchimāya disāya pāṇā paraṃyojanasataṃ tesu daṇḍaṃ nikkhipāhi ye uttarāya disāya pāṇā paraṃyojanasataṃ tesu daṇḍaṃ nikkhipāhi ye dakkhiṇāya disāya pāṇā paraṃyojanasataṃ tesu daṇḍaṃ nikkhipāhīti iti ekaccānaṃ pāṇānaṃ anuddayāya anukampāya samādapenti ekaccānaṃ pāṇānaṃ nānuddayāya nānukampāya samādapenti te tadahuposathe sāvakaṃ evaṃ samādapenti ehi tvaṃ ambho purisa sabbacelāni nikkhipitvā evaṃ vadehi nāhaṃ kvacini 2- kassaci kiñcanaṃ 3- tasmiṃ na ca mama kvacini kismiñci 4- kiñcanatthīti 5- jānanti kho panassa mātāpitaro ayaṃ amhākaṃ puttoti sopi jānāti ime mayhaṃ mātāpitaroti jānāti kho panassa @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. kvacani. Yu. kuvaci . 3 Ma. kiñcanatasmiṃ. @4 Ma. kvacani katthaci kiñcanatatthīti . 5 Yu. mama kvaci kassaci kiñcanaṃ natthīti.

--------------------------------------------------------------------------------------------- page265.

Puttadāro ayaṃ mayhaṃ bhattāti sopi jānāti ayaṃ mayhaṃ puttadāroti jānanti kho panassa dāsakammakaraporisā ayaṃ amhākaṃ ayyoti sopi jānāti ime mayhaṃ dāsakammakaraporisāti iti yasmiṃ samaye sacce 1- samādapetabbā musāvāde tasmiṃ samaye samādapeti 2- idamassa musāvādasmiṃ vadāmi so tassā rattiyā accayena te bhoge adinnaṃyeva paribhuñjati idamassa adinnādānasmiṃ vadāmi evaṃ kho visākhe nigaṇṭhūposatho hoti evaṃ upavuttho kho visākhe nigaṇṭhūposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. {510.3} Kathañca visākhe ariyūposatho hoti upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako tathāgataṃ anussarati itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti tassa tathāgataṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti kakkañca paṭicca mattikañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti evameva @Footnote: 1 Yu. sabbe . 2 Ma. Yu. samādapenti.

--------------------------------------------------------------------------------------------- page266.

Kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti {510.4} kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako tathāgataṃ anussarati itipi so bhagavā .pe. buddho bhagavāti tassa tathāgataṃ anussarato cittaṃ pasīdati pāmujjaṃ 1- uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako brahmūposathaṃ upavasati brahmunā saddhiṃ saṃvasati brahmañcassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati 1- ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.5} Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako dhammaṃ anussarati svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 2- paccattaṃ veditabbo viññūhīti tassa dhammaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti sottiñca paṭicca cuṇṇañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti evameva kho visākhe upakkiliṭṭhassa @Footnote: 1 Po. Ma. pāmojjaṃ. ito paraṃ īdisameva . 2 Ma. opaneyyiko.

--------------------------------------------------------------------------------------------- page267.

Cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako dhammaṃ anussarati svākkhāto bhagavatā dhammo .pe. veditabbo viññūhīti tassa dhammaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako dhammūposathaṃ upavasati dhammena saddhiṃ saṃvasati dhammañcassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.6} Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako saṅghaṃ anussarati supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti tassa saṅghaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti ūsañca 1- paṭicca khārañca paṭicca @Footnote: 1 Po. osañca. Ma. usamañca.

--------------------------------------------------------------------------------------------- page268.

Gomayañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako saṅghaṃ anussarati supaṭipanno bhagavato sāvakasaṅgho ... anuttaraṃ puññakkhettaṃ lokassāti tassa saṅghaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako saṅghūposathaṃ upavasati saṅghena saddhiṃ saṃvasati saṅghañcassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.7} Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmatthāni samādhisaṃvattanikāni tassa sīlaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti telañca

--------------------------------------------------------------------------------------------- page269.

Paṭicca chārikañca paṭicca vālaṇḍukañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni ... samādhisaṃvattanikāni tassa sīlaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako sīlūposathaṃ upavasati sīlena saddhiṃ saṃvasati sīlañcassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.8} Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako devatā anussarati santi devā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmānaratino santi devā paranimmitavasavattino santi devā brahmakāyikā santi devā taduttari 1- yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpā saddhā saṃvijjati yathārūpena sīlena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpaṃ @Footnote: 1 Ma. tatuttari. Yu. tatuttariṃ.

--------------------------------------------------------------------------------------------- page270.

Sīlaṃ saṃvijjati yathārūpena sutena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpaṃ sutaṃ saṃvijjati yathārūpena cāgena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpo cāgo saṃvijjati yathārūpāya paññāya samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpā paññā saṃvijjatīti tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti ukkañca paṭicca loṇañca paṭicca geruñca paṭicca nāḷisaṇḍāsañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti {510.9} evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako devatā anussarati santi devā cātummahārājikā santi devā tāvatiṃsā .pe. Santi devā brahmakāyikā santi devā taduttari yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpā saddhā saṃvijjati yathārūpena sīlena ... Sutena ... cāgena ... paññāya samannāgatā tā devatā ito

--------------------------------------------------------------------------------------------- page271.

Cutā tatthūpapannā mayhaṃpi tathārūpā paññā saṃvijjatīti tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako devatūposathaṃ upavasati devatāhi saddhiṃ saṃvasati devatā cassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.10} Sa kho so visākhe ariyasāvako iti paṭisañcikkhati yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.11} Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.12} Yājīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī 1- viratā methunā gāmadhammā @Footnote: 1 Yu. anācārī.

--------------------------------------------------------------------------------------------- page272.

Ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.13} Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.14} Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.15} Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.16} Yāvajīvaṃ arahanto naccagītavāditavisūkadassanā mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanā mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.17} Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā

--------------------------------------------------------------------------------------------- page273.

Nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti. {510.18} Evaṃ kho visākhe ariyūposatho hoti evaṃ upavuttho kho visākhe ariyūposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro seyyathāpi visākhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ 1- issariyādhipaccaṃ 2- rajjaṃ kāreyya seyyathīdaṃ aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṃsānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ aṭṭhaṅgasamannāgatassa uposathassa etaṃ 3- kalaṃ nāgghati soḷasiṃ taṃ kissa hetu kapaṇaṃ visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya yāni visākhe mānusakāni paññāsa vassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni pañca vassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ @Footnote: 1 Yu. pahūtamahāsattaratanānaṃ . 2 Yu. issarādhipaccaṃ . 3 Yu. ekaṃ kalaṃ.

--------------------------------------------------------------------------------------------- page274.

Devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {510.19} Yaṃ visākhe mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {510.20} Yāni visākhe mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya . yāni visākhe mānusakāni cattāri vassasatāni tusitānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ

--------------------------------------------------------------------------------------------- page275.

Kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {510.21} Yāni visākhe mānusakāni aṭṭha vassasatāni nimmānaratīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {510.22} Yāni visākhe mānusakāni soḷasa vassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.

--------------------------------------------------------------------------------------------- page276.

Pāṇaṃ na haññe 1- na cādinnamādiye musā na bhāse na ca majjapo siyā abrahmacārā 2- virameyya methunā rattiṃ na bhuñjeyya vikālabhojanaṃ mālaṃ na dhāre 3- na ca gandhamācare mañce chamāyaṃva sayetha santhate etañhi aṭṭhaṅgikamāhuposathaṃ buddhena dukkhantagunā pakāsitaṃ. Cando ca sūro 4- ca ubho sudassanā obhāsayantā 5- anuyanti yāvatā tamonudā te pana antalikkhagā nabhe pabhāsanti disāvirocanā etamhi yaṃ vijjati antare dhanaṃ muttā 6- maṇi veḷuriyañca bhaddakaṃ siṅgisuvaṇṇaṃ athavāpi kāñcanaṃ 7- yaṃ jātarūpaṃ haṭakanti vuccati aṭṭhaṅgupetassa uposathassa kallampi te nānubhavanti soḷasiṃ candappabhā tāragaṇā ca sabbe tasmā hi nārī ca naro ca sīlavā @Footnote: 1 Po. hane. Yu. hāne. 2 Po. Ma. Yu. abrahmacariyā. 3 Yu. dhāraye. @4 Po. Ma. Yu. suriyo. 5 Po. Ma. Yu. obhāsayaṃ anupariyante. 6 Yu. muttaṃ maṇiṃ ... @7 Po. Ma. Yu. kañcanaṃ.

--------------------------------------------------------------------------------------------- page277.

Aṭṭhaṅgupetaṃ upavassuposathaṃ puññāni katvāna sukhudrayāni aninditā saggamupenti ṭhānanti. Mahāvaggo dutiyo. Tassuddānaṃ titthabhayañca venāgo sarabho kesaputtiyo sāḷho cāpi kathāvatthu titthiyā mūluposathoti. --------- Ānandavaggo tatiyo [511] 72 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho channo paribbājako yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho channo paribbājako āyasmantaṃ ānandaṃ etadavoca tumhepi āvuso ānanda rāgassa pahānaṃ paññāpetha dosassa pahānaṃ paññāpetha mohassa pahānaṃ paññāpethāti . mayaṃ kho āvuso rāgassa pahānaṃ paññāpema dosassa pahānaṃ paññāpema mohassa pahānaṃ paññāpemāti . kiṃ pana tumhe āvuso rāge ādīnavaṃ disvā rāgassa pahānaṃ paññāpetha kiṃ dose ādīnavaṃ disvā dosassa pahānaṃ paññāpetha kiṃ mohe ādīnavaṃ disvā mohassa

--------------------------------------------------------------------------------------------- page278.

Pahānaṃ paññāpethāti. {511.1} Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti rāge pahīne neva attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti ratto kho āvuso rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati rāge pahīne neva kāyena duccaritaṃ carati na vācāya duccaritaṃ carati na manasā duccaritaṃ carati ratto kho āvuso rāgena abhibhūto pariyādinnacitto attatthaṃpi yathābhūtaṃ nappajānāti paratthaṃpi yathābhūtaṃ nappajānāti ubhayatthaṃpi yathābhūtaṃ nappajānāti rāge pahīne attatthaṃpi yathābhūtaṃ pajānāti paratthaṃpi yathābhūtaṃ pajānāti ubhayatthaṃpi yathābhūtaṃ pajānāti rāgo kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko duṭṭho kho āvuso .pe. {511.2} Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti mohe pahīne neva attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti mūḷho kho āvuso mohena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati vācāya

--------------------------------------------------------------------------------------------- page279.

Duccaritaṃ carati manasā duccaritaṃ carati mohe pahīne neva kāyena duccaritaṃ carati na vācāya duccaritaṃ carati na manasā duccaritaṃ carati mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attatthaṃpi yathābhūtaṃ nappajānāti paratthaṃpi yathābhūtaṃ nappajānāti ubhayatthaṃpi yathābhūtaṃ nappajānāti mohe pahīne attatthaṃpi yathābhūtaṃ pajānāti paratthaṃpi yathābhūtaṃ pajānāti ubhayatthaṃpi yathābhūtaṃ pajānāti moho kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko idaṃ kho mayaṃ āvuso rāge ādīnavaṃ disvā rāgassa pahānaṃ paññāpema idaṃ dose ādīnavaṃ disvā dosassa pahānaṃ paññāpema idaṃ mohe ādīnavaṃ disvā mohassa pahānaṃ paññāpemāti. {511.3} Atthi panāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti . atthāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti . katamo panāvuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyāti . ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahānāyāti . bhaddako [1]- Āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāya alañca panāvuso ānanda appamādāyāti. @Footnote: 1 Po. Ma. kho.

--------------------------------------------------------------------------------------------- page280.

[512] 73 Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme . athakho aññataro ājīvakasāvako gahapati yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so ājīvakasāvako gahapati āyasmantaṃ ānandaṃ etadavoca kesanno bhante ānanda dhammo svākkhāto ke loke supaṭipannā ke loke sugatāti 1- . Tenahi gahapati taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi gahapati ye rāgassa pahānāya dhammaṃ desenti dosassa pahānāya dhammaṃ desenti mohassa pahānāya dhammaṃ desenti tesaṃ dhammo svākkhāto no vā kathaṃ vā te ettha hotīti . ye bhante rāgassa pahānāya dhammaṃ desenti dosassa pahānāya dhammaṃ desenti mohassa pahānāya dhammaṃ desenti tesaṃ dhammo svākkhāto evaṃ me ettha hotīti. {512.1} Taṃ kiṃ maññasi gahapati ye rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā mohassa pahānāya paṭipannā te loke supaṭipannā no vā kathaṃ vā te ettha hotīti. Ye bhante rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā mohassa pahānāya paṭipannā te loke supaṭipannā evaṃ me ettha hotīti. {512.2} Taṃ kiṃ maññasi gahapati yesaṃ rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo yesaṃ doso pahīno .pe. yesaṃ moho @Footnote: 1 Ma. sukatāti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page281.

Pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ anuppādadhammo te loke sugatā no vā kathaṃ vā te ettha hotīti . yesaṃ bhante rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo yesaṃ doso pahīno .pe. Yesaṃ moho pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo te loke sugatā evaṃ me ettha hotīti. Iti kho gahapati tayāvetaṃ 1- byākataṃ ye bhante rāgassa pahānāya dhammaṃ desenti dosassa pahānāya dhammaṃ desenti mohassa pahānāya dhammaṃ desenti tesaṃ dhammo svākkhātoti tayāvetaṃ byākataṃ ye bhante rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā mohassa pahānāya paṭipannā te loke supaṭipannāti tayāvetaṃ byākataṃ yesaṃ bhante rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo yesaṃ doso pahīno .pe. Yesaṃ moho pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo te loke sugatāti. {512.3} Acchariyaṃ bhante abbhutaṃ bhante na ceva nāma sadhammukkaṃsanā bhavissati na ca paradhammāpasādanā āyataneva dhammadesanā attho ca vutto attā ca anupanīto tumhe bhante ānanda rāgassa pahānāya dhammaṃ desetha dosassa pahānāya dhammaṃ desetha mohassa pahānāya dhammaṃ desetha tumhākaṃ dhammo svākkhāto tumhe bhante ānanda rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā @Footnote: 1 Yu. tayācetaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page282.

Mohassa pahānāya paṭipannā tumhe loke supaṭipannā tumhākaṃ bhante ānanda rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo tumhākaṃ doso pahīno .pe. tumhākaṃ moho pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo tumhe loke sugatā abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ ayyena ānandena anekapariyāyena dhammo pakāsito esāhaṃ bhante ānanda bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ ayyo ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [513] 74 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena bhagavā gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā . athakho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca dīgharattāhaṃ bhante bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi samāhitassa ñāṇaṃ no asamāhitassāti samādhi nu kho bhante pubbe pacchā ñāṇaṃ udāhu ñāṇaṃ pubbe pacchā samādhīti . athakho āyasmato ānandassa etadahosi bhagavā kho gilānā vuṭṭhito aciravuṭṭhito

--------------------------------------------------------------------------------------------- page283.

Gelaññā ayañca mahānāmo sakko bhagavantaṃ atigambhīraṃ pañhaṃ pucchati yannūnāhaṃ manānāmaṃ sakkaṃ ekamantaṃ apanetvā dhammaṃ deseyyanti. {513.1} Athakho āyasmā ānando mahānāmaṃ sakkaṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā mahānāmaṃ sakkaṃ etadavoca sekhampi kho mahānāma sīlaṃ vuttaṃ bhagavatā asekhampi sīlaṃ vuttaṃ bhagavatā sekhopi samādhi vutto bhagavatā asekhopi samādhi vutto bhagavatā sekhāpi paññā vuttā bhagavatā asekhāpi paññā vuttā bhagavatā katamañca mahānāma sekhaṃ sīlaṃ idha mahānāma bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu idaṃ vuccati mahānāma sekhaṃ sīlaṃ katamo ca mahānāma sekho samādhi idha mahānāma bhikkhu vivicceva kāmehi .pe. catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati mahānāma sekho samādhi katamā ca mahānāma sekhā paññā idha mahānāma bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ vuccati mahānāma sekhā paññā sa kho so mahānāma ariyasāvako evaṃ sīlasampanno evaṃ samādhisampanno evaṃ paññāsampanno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho mahānāma sekhampi sīlaṃ vuttaṃ bhagavatā asekhampi sīlaṃ vuttaṃ bhagavatā sekhopi samādhi vutto bhagavatā asekhopi samādhi vutto bhagavatā sekhāpi paññā vuttā bhagavatā asekhāpi paññā vuttā bhagavatāti.

--------------------------------------------------------------------------------------------- page284.

[514] 75 Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . athakho abhayo ca licchavi paṇḍitakumārako ca licchavi yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinno kho abhayo licchavi āyasmantaṃ ānandaṃ etadavoca nigaṇṭho bhante nāṭaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti so purāṇānaṃ kammānaṃ tapasā byantībhāvaṃ paññāpeti navānaṃ kammānaṃ akaraṇā setughātaṃ iti kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissati evametissā sandiṭṭhikāya nijjarāya visuddhiyā samatikkamo hoti idha bhante bhagavā kimāhāti. {514.1} Tisso kho imā abhaya nijjarā visuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya katamā tisso idha abhaya bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā 1- paccattaṃ veditabbā viññūhīti sa kho so abhaya bhikkhu evaṃ sīlasampanno vivicceva kāmehi .pe. Catutthaṃ jhānaṃ @Footnote: 1 Ma. opaneyyikā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page285.

Upasampajja viharati so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti sa kho so abhaya bhikkhu evaṃ sīlasampanno evaṃ samādhisampanno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti imā kho abhaya tisso nijjarā visuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti. {514.2} Evaṃ vutte paṇḍitakumārako licchavi abhayaṃ licchaviṃ etadavoca kimpana tvaṃ samma abhaya āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodasīti . kyāhaṃ samma [1]- āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodissāmi muddhāpi tassa vipateyya yo āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodeyyāti. [515] 76 Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca yaṃ 2- ānanda anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī @Footnote: 1 Ma. paṇḍitakumāraka . 2 Ma. ye.

--------------------------------------------------------------------------------------------- page286.

Vā sālohitā vā te vo ānanda tīsu ṭhānesu samādapetabbā nivesetabbā patiṭṭhāpetabbā katamesu tīsu buddhe aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti dhamme aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti saṅghe aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti {515.1} siyā ānanda catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā na tveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ tatridaṃ aññathattaṃ so vatānanda buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayonī vā pettivisayaṃ vā upapajjissatīti netaṃ ṭhānaṃ vijjati siyā ānanda catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā na tveva dhamme .pe. na tveva saṅghe

--------------------------------------------------------------------------------------------- page287.

Aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ tatridaṃ aññathattaṃ so vatānanda saṅghe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatīti netaṃ ṭhānaṃ vijjati yaṃ 1- ānanda anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā te vo ānanda imesu tīsu ṭhānesu samādapetabbā nivesetabbā patiṭṭhāpetabbāti. [516] 77 Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca bhavo bhavoti bhante vuccati kittāvatā nu kho bhante bhavo hotīti . kāmadhātuvepakkañca ānanda kammaṃ nābhavissa api nu kho kāmabhavo paññāyethāti . No hetaṃ bhante . iti kho ānanda kammaṃ khettaṃ viññāṇaṃ bījaṃ taṇhā sineho avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ hīnāya dhātuyā viññāṇaṃ patiṭṭhitaṃ evaṃ āyatiṃ punabbhavābhinibbatti hoti rūpadhātuvepakkañca ānanda kammaṃ nābhavissa api nu kho rūpabhavo paññāyethāti . no hetaṃ bhante. Iti kho ānanda kammaṃ khettaṃ viññāṇaṃ bījaṃ taṇhā sineho avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ majjhimāya dhātuyā viññāṇaṃ patiṭṭhitaṃ evaṃ āyatiṃ punabbhavābhinibbatti hoti arūpadhātuvepakkañca ānanda kammaṃ nābhavissa @Footnote: 1 Ma. ye.

--------------------------------------------------------------------------------------------- page288.

Api nu kho arūpabhavo paññāyethāti . no hetaṃ bhante . iti kho ānanda kammaṃ khettaṃ viññāṇaṃ bījaṃ taṇhāsineho avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ paṇītāya dhātuyā viññāṇaṃ patiṭṭhitaṃ evaṃ āyatiṃ punabbhavābhinibbatti hoti evaṃ kho ānanda bhavo hotīti. [517] 78 Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca bhavo bhavoti bhante vuccati kittāvatā nu kho bhante bhavo hotīti. Kāmadhātuvepakkañca ānanda kammaṃ nābhavissa api nu kho kāmabhavo paññāyethāti . No hetaṃ bhante . iti kho ānanda kammaṃ khettaṃ viññāṇaṃ bījaṃ taṇhā sineho avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṃ āyatiṃ punabbhavābhinibbatti hoti rūpadhātuvepakkañca ānanda kammaṃ nābhavissa api nu kho rūpabhavo paññāyethāti . no hetaṃ bhante. Iti kho ānanda kammaṃ khettaṃ viññāṇaṃ bījaṃ taṇhā sineho avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṃ āyatiṃ punabbhavābhinibbatti hoti arūpadhātuvepakkañca ānanda kammaṃ nābhavissa api nu kho arūpabhavo paññāyethāti . no hetaṃ bhante . iti kho ānanda

--------------------------------------------------------------------------------------------- page289.

Kammaṃ khettaṃ viññāṇaṃ bījaṃ taṇhā sineho avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṃ āyatiṃpunabbhavābhinibbatti hoti evaṃ kho ānanda bhavo hotīti. [518] 79 Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca sabbaṃ nu kho ānanda sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ saphalanti . na khvettha bhante ekaṃsenāti . tenahānanda vibhajassūti . yañhissa bhante sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ aphalaṃ yañca khvassa bhante sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ saphalanti . idamavoca āyasmā ānando samanuñño satthā ahosi . athakho āyasmā ānando samanuñño me satthāti uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Athakho bhagavā acirapakkante āyasmante ānande bhikkhū āmantesi sekho bhikkhave ānando na ca panassa sulabharūpo samasamo paññāyāti.

--------------------------------------------------------------------------------------------- page290.

[519] 80 Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca tīṇīmāni bhante gandhajātāni yesaṃ anuvātaṃyeva gandho gacchati no paṭivātaṃ katamāni tīṇi mūlagandho sāragandho pupphagandho imāni kho bhante tīṇi gandhajātāni yesaṃ anuvātaṃyeva gandho gacchati no paṭivātaṃ atthi nu kho bhante kiñci gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati anuvātapaṭivātampi gandho gacchatīti . Atthānanda gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati anuvātapaṭivātampi gandho gacchatīti. {519.1} Katamaṃ pana taṃ bhante gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati anuvātapaṭivātampi gandho gacchatīti . Idhānanda yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti dhammaṃ saraṇaṃ gato hoti saṅghaṃ saraṇaṃ gato hoti pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti sīlavā hoti kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti asukasmiṃ 1- nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato @Footnote: 1 Po. amukamhi. Ma. amukasmiṃ.

--------------------------------------------------------------------------------------------- page291.

Dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgaratoti devatāpissa 1- vaṇṇaṃ bhāsanti asukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato .pe. yācayogo dānasaṃvibhāgaratoti idaṃ kho taṃ ānanda gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati anuvātapaṭivātampi gandho gacchatīti. Na pupphagandho paṭivātameti na candanaṃ tagaramallikā vā satañca gandho paṭivātameti sabbā disā sappuriso pavāyatīti. [520] 81 Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesīti bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti @Footnote: 1 Yu. devatāpissa amanussā.

--------------------------------------------------------------------------------------------- page292.

Sarena viññāpetunti . sāvako so ānanda appameyyā tathāgatāti. Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesīti bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti . sāvako so ānanda appameyyā tathāgatāti . tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesīti bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti. {520.1} Sutā te ānanda sahassī cūḷanikā lokadhātūti . Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā bhāseyya bhagavato sutvā bhikkhū dhāressantīti . tenahānanda suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . bhagavā etadavoca yāvatānanda candimasuriyā pariharanti disā bhanti virocanā tāva sahassadhā loko tasmiṃ 1- sahassaṃ candānaṃ sahassaṃ suriyānaṃ sahassaṃ sinerupabbatarājānaṃ sahassaṃ jambūdīpānaṃ sahassaṃ aparagoyānaṃ 2- sahassaṃ uttarakurūnaṃ sahassaṃ pubbavidehānaṃ cattāri mahāsamuddasahassāni cattāri mahārājasahassāni sahassaṃ cātummahārājikānaṃ sahassaṃ @Footnote: 1 Po. Ma. tasmiṃ sahassadhā loke sahassaṃ candānaṃ. 2 Ma. Yu. aparagoyānānaṃ.

--------------------------------------------------------------------------------------------- page293.

Tāvatiṃsānaṃ sahassaṃ yāmānaṃ sahassaṃ tusitānaṃ sahassaṃ nimmānaratīnaṃ sahassaṃ paranimmitavasavattīnaṃ sahassaṃ brahmalokānaṃ ayaṃ vuccatānanda sahassī cūḷanikā lokadhātu yāvatānanda sahassī cūḷanikā lokadhātu tāva sahassadhā loko ayaṃ vuccatānanda dvisahassī majjhimikā lokadhātu yāvatānanda dvisahassī majjhimikā lokadhātu tāva sahassadhā loko ayaṃ vuccatānanda tisahassī mahāsahassī lokadhātu ākaṅkhamāno ānanda tathāgato tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeyya yāvatā vā 1- pana ākaṅkheyyāti. {520.2} Yathākathaṃ pana bhante bhagavā tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeyya yāvatā vā pana ākaṅkheyyāti . Idhānanda tathāgato tisahassiṃ mahāsahassiṃ lokadhātuṃ obhāsena phareyya yadā te sattā taṃ ālokaṃ sañjāneyyuṃ atha tathāgato ghosaṃ kareyya saddamanussāveyya evaṃ kho ānanda tathāgato tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeyya yāvatā vā pana ākaṅkheyyāti . evaṃ vutte āyasmā ānando āyasmantaṃ udāyiṃ etadavoca lābhā vata me suladdhaṃ vata me yassa me satthā evaṃmahiddhiko evaṃ mahānubhāvoti . evaṃ vutte āyasmā udāyi āyasmantaṃ ānandaṃ etadavoca kiṃ tuyhettha āvuso ānanda yadi te satthā evaṃmahiddhiko evaṃmahānubhāvoti . evaṃ vutte bhagavā āyasmantaṃ udāyiṃ etadavoca māhevaṃ udāyi sacevaṃ udāyi ānando avītarāgo kālaṃ kareyya tena cittappasādena sattakkhattuṃ devesu devarajjaṃ kareyya @Footnote: 1 Ma. Yu. vāsaddo natthi.

--------------------------------------------------------------------------------------------- page294.

Sattakkhattuṃ imasmiṃyeva jambūdīpe mahārajjaṃ kāreyya apica udāyi ānando diṭṭheva dhamme parinibbāyissatīti. Ānandavaggo tatiyo. Tassuddānaṃ channo ājīvako sakko nigaṇṭhā samādapako navāpi ca tathā bhavo sīlabbatā gandhā ca cūḷanīti. --------- Samaṇavaggo catuttho [521] 82 Tīṇīmāni bhikkhave samaṇassa [1]- samaṇakaraṇīyāni katamāni tīṇi adhisīlasikkhāsamādānaṃ adhicittasikkhāsamādānaṃ adhipaññāsikkhāsamādānaṃ imāni kho bhikkhave tīṇi samaṇassa [2]- samaṇakaraṇīyāni . Tasmā tiha bhikkhave evaṃ sikkhitabbaṃ tibbo no chando bhavissati adhisīlasikkhāsamādāne tibbo no chando bhavissati adhicittasikkhāsamādāne tibbo no chando bhavissati adhipaññāsikkhāsamādāneti evañhi vo bhikkhave sikkhitabbanti. [522] 83 Seyyathāpi bhikkhave gadrabho gogaṇaṃ piṭṭhito piṭṭhito anubaddho 3- hoti ahampi 4- amhā ahampi amhāti tassa na tādiso vaṇṇo hoti seyyathāpi gunnaṃ na tādiso saro hoti seyyathāpi gunnaṃ na tādisaṃ padaṃ hoti seyyathāpi gunnaṃ so gogaṇaṃyeva piṭṭhito piṭṭhito anubaddho hoti ahampi amhā ahampi amhāti . @Footnote: 1-2 Ma. samaṇiyāni . 3 Po. Ma. anubandho. 4 Po. ahampi ammā ahampi @ammā. Ma. ahampi dammo ahampi dammo.

--------------------------------------------------------------------------------------------- page295.

Evameva kho bhikkhave idhekacco bhikkhu bhikkhusaṅghaṃ piṭṭhito piṭṭhito anubaddho hoti ahampi bhikkhu ahampi bhikkhūti tassa na tādiso chando hoti adhisīlasikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ na tādiso chando hoti adhicittasikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ na tādiso chando hoti adhipaññāsikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ so bhikkhusaṅghaṃyeva piṭṭhito piṭṭhito anubaddho hoti ahampi bhikkhu ahampi bhikkhūti . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ tibbo no chando bhavissati adhisīlasikkhāsamādāne tibbo no chando bhavissati adhicittasikkhāsamādāne tibbo no chando bhavissati adhipaññāsikkhāsamādāneti evañhi vo bhikkhave sikkhitabbanti. [523] 84 Tīṇīmāni bhikkhave kassakassa gahapatissa pubbe karaṇīyāni katamāni tīṇi idha bhikkhave kassako gahapati paṭikacceva khettaṃ sukaṭṭhaṃ karoti sumatikataṃ paṭikacceva khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ kālena bījāni patiṭṭhāpeti kālena bījāni patiṭṭhāpetvā samayena udakaṃ abhinetipi apanetipi imāni kho bhikkhave tīṇi kassakassa gahapatissa pubbe karaṇīyāni . evameva kho bhikkhave tīṇīmāni bhikkhussa pubbe karaṇīyāni katamāni tīṇi adhisīlasikkhāsamādānaṃ adhicittasikkhāsamādānaṃ adhipaññāsikkhāsamādānaṃ imāni kho bhikkhave tīṇi bhikkhussa pubbe karaṇīyāni . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ tibbo no chando bhavissati adhisīlasikkhāsamādāne

--------------------------------------------------------------------------------------------- page296.

Tibbo no chando bhavissati adhicittasikkhāsamādāne tibbo no chando bhavissati adhipaññāsikkhāsamādāneti evañhi vo bhikkhave sikkhitabbanti. [524] 85 Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . athakho aññataro vajjiputtako bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so vajjiputtako bhikkhu bhagavantaṃ etadavoca sādhikamidaṃ bhante diyaḍḍhasikkhāpadasataṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati nāhaṃ bhante ettha sakkomi 1- sikkhitunti. Sakkhasi 2- pana tvaṃ bhikkhu tīsu sikkhāsu sikkhituṃ adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyāti . Sakkomahaṃ bhante tīsu sikkhāsu sikkhituṃ adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyāti . tasmā tiha tvaṃ bhikkhu tīsu sikkhāsu sikkhassu adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya yato kho tvaṃ bhikkhu adhisīlampi sikkhissasi adhicittampi sikkhissasi adhipaññampi sikkhissasi tassa 3- tuyhaṃ [4]- adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyissati doso pahīyissati moho pahīyissati so tvaṃ rāgassa pahānā dosassa pahānā mohassa pahānā yaṃ akusalaṃ taṃ na karissasi yaṃ pāpaṃ taṃ 5- na sevissasīti . Athakho so bhikkhu aparena samayena adhisīlampi sikkhi adhicittampi sikkhi adhipaññampi sikkhi . tassa adhisīlampi sikkhato adhicittampi sikkhato @Footnote: 1 Po. sakkhissāmi . 2 Po. Ma. sakkhissasi. 3 Yu. tasmā. 4 Po. Ma. Yu. @bhikkhu. 5 Yu. tvaṃ.

--------------------------------------------------------------------------------------------- page297.

Adhipaññampi sikkhato rāgo pahīyi doso pahīyi moho pahīyi so rāgassa pahānā dosassa pahānā mohassa pahānā yaṃ akusalaṃ taṃ nākāsi yaṃ pāpaṃ taṃ na sevīti. [525] 86 Athakho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca sekho sekhoti bhante vuccati kittāvatā nu kho bhante sekho hotīti . sikkhatīti kho bhikkhu tasmā sekhoti vuccati kiñca sikkhati . adhisīlampi sikkhati adhicittampi sikkhati adhipaññampi sikkhati sikkhatīti [1]- kho bhikkhu tasmā sekhoti vuccatīti. Sekhassa sikkhamānassa ujumaggānusārino khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarā tato aññāvimuttassa 2- ñāṇaṃ ve hoti tādino akuppā me vimuttīti bhavasaññojanakkhayeti. [526] 87 Sādhikamidaṃ bhikkhave diyaḍḍhasikkhāpadasataṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati yattha atthakāmā kulaputtā sikkhanti . tisso imā bhikkhave sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati katamā tisso adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā imā kho bhikkhave tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. {526.1} Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī @Footnote: 1 Yu. so . 2 Po. aññaṃ vimuttassa.

--------------------------------------------------------------------------------------------- page298.

Paññāya mattasokārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. {526.2} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī paññāya mattasokārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. {526.3} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattasokārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī

--------------------------------------------------------------------------------------------- page299.

Anāvattidhammo tasmā lokā. {526.4} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati iti kho bhikkhave padesaṃ padesakārī ārādheti paripūraṃ paripūrakārī avañjhānitvevāhaṃ 1- bhikkhave sikkhāpadāni vadāmīti. [527] 88 Sādhikamidaṃ bhikkhave diyaḍḍhasikkhāpadasataṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati yattha atthakāmā kulaputtā sikkhanti . tisso imā bhikkhave sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati katamā tisso adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā imā kho bhikkhave tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. {527.1} Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī paññāya mattasokārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya @Footnote: 1 Po. Yu. avajjhāni .... ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page300.

Sikkhati sikkhāpadesu so tiṇṇaṃ saññojanānaṃ parikkhayā sattakkhattuparamo hoti sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti so tiṇṇaṃ saññojanānaṃ parikkhayā kolaṃkolo hoti dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti so tiṇṇaṃ saññojanānaṃ parikkhayā ekabījī hoti ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti so tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. {527.2} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattasokārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. {527.3} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ

--------------------------------------------------------------------------------------------- page301.

Paripūrakārī paññāya paripūrakārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati iti kho bhikkhave padesaṃ padesakārī ārādheti paripūraṃ paripūrakārī avañjhānitvevāhaṃ bhikkhave sikkhāpadāni vadāmīti. [528] 89 Sādhikamidaṃ bhikkhave diyaḍḍhasikkhāpadasataṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati yattha atthakāmā kulaputtā sikkhanti . tisso imā bhikkhave sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati katamā tisso adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā imā kho bhikkhave tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. {528.1} Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ

--------------------------------------------------------------------------------------------- page302.

Paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. {528.2} Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā ekabījī hoti ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā kolaṃkolo hoti dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā sattakkhattuparamo hoti sattakkhattuparamaṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti iti kho bhikkhave paripūraṃ paripūrakārī ārādheti padesaṃ padesakārī avañjhānitvevāhaṃ

--------------------------------------------------------------------------------------------- page303.

Bhikkhave sikkhāpadāni vadāmīti. [529] 90 Tisso imā bhikkhave sikkhā katamā tisso adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā . katamā ca bhikkhave adhisīlasikkhā idha bhikkhave bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu ayaṃ vuccati bhikkhave adhisīlasikkhā . katamā ca bhikkhave adhicittasikkhā idha bhikkhave bhikkhu vivicceva kāmehi .pe. catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati bhikkhave adhicittasikkhā . katamā ca bhikkhave adhipaññāsikkhā idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ vuccati bhikkhave adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhāti. [530] 91 Tisso imā bhikkhave sikkhā katamā tisso adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā . katamā ca bhikkhave adhisīlasikkhā idha bhikkhave bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu ayaṃ vuccati bhikkhave adhisīlasikkhā . katamā ca bhikkhave adhicittasikkhā idha bhikkhave bhikkhu vivicceva kāmehi .pe. Catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati bhikkhave adhicittasikkhā . Katamā ca bhikkhave adhipaññāsikkhā idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃ vuccati bhikkhave adhipaññāsikkhā .

--------------------------------------------------------------------------------------------- page304.

Imā kho bhikkhave tisso sikkhāti. Adhisīlaṃ adhicittaṃ adhipaññañca viriyavā thāmavā dhītimā jhāyī sato guttindriyo care yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā abhibhuyya disā sabbā appamāṇasamādhinā. Tamāhu sekkhaṃ 1- paṭipadaṃ atho saṃsuddhacārinaṃ 2- tamāhu loke sambuddhaṃ dhīraṃ paṭipadantaguṃ. Viññāṇassa nirodhena taṇhakkhayavimuttino pajjotasseva nibbānaṃ vimokkho hoti cetasoti. [531] 92 Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena paṅkadhā 3- nāma kosalānaṃ nigamo tadavasari. Tatra sudaṃ bhagavā paṅkadhāyaṃ viharati paṅkadhā nāma kosalānaṃ nigamo. Tena kho pana samayena kassapagotto nāma bhikkhu paṅkadhāyaṃ āvāsiko hoti . tatra sudaṃ bhagavā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṃseti . athakho kassapagottassa bhikkhuno bhagavatā 4- sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo adhisallekhatevāyaṃ 5- samaṇoti. Athakho bhagavā paṅkadhāyaṃ @Footnote: 1 Ma. sekhaṃ . 2 Ma. saṃsuddhacāriyaṃ . 3 Ma. saṅkavā nāma. ito paraṃ īdisameva. @4 Ma. bhagavati . 5 Ma. Yu. adhisallikhatevāyaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page305.

Yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari . tatra sudaṃ bhagavā rājagahe viharati gijjhakūṭe 1- pabbate. Athakho kassapagottassa bhikkhuno acirapakkantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me bhagavatā 2- sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo adhisallekhatevāyaṃ samaṇoti yannūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ upasaṅkamitvā bhagavato santike accayaṃ accayato deseyyanti. {531.1} Athakho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaramādāya yena rājagahaṃ tena pakkāmi anupubbena yena rājagahaṃ [3]- gijjhakūṭo pabbato yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho kassapagotto bhikkhu bhagavantaṃ etadavoca ekamidaṃ bhante samayaṃ bhagavā paṅkudhāyaṃ viharati paṅkudhā nāma kosalānaṃ nigamo tatra sudaṃ 4- bhagavā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandasseti 5- samādapeti samuttejeti sampahaṃseti tassa mayhaṃ bhante 6- bhagavatā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu @Footnote: 1 Ma. gijjhakūṭe pabbateti ime dve pāṭhā na dissanti . 2 Ma. bhagavati. @3 Ma. Yu. yena. 4 Po. Ma. bhante. 5 Po. Ma. Yu. sandassesi ... sampahaṃsesi. @6 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page306.

Appaccayo adhisallekhatevāyaṃ samaṇoti athakho bhagavā paṅkadhāyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi tassa mayhaṃ bhante acirapakkantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me bhagavatā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo adhisallekhatevāyaṃ samaṇoti yannūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ upasaṅkamitvā bhagavato santike accayaṃ accayato deseyyanti accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yassa me bhagavatā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo adhisallekhatevāyaṃ samaṇoti tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. {531.2} Taggha taṃ 1- kassapa accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yassa te mayā 2- sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo adhisallekhatevāyaṃ samaṇoti yato ca kho tvaṃ kassapa accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā kassapa ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati thero @Footnote: 1 Po. Yu. tvaṃ. 2 Ma. mayi.

--------------------------------------------------------------------------------------------- page307.

Cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī ye caññe bhikkhū na sikkhākāmā te ca sikkhāya na samādapeti ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena evarūpassāhaṃ kassapa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi taṃ kissa hetu satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ ye naṃ bhajeyyuṃ tyassa diṭṭhānugatiṃ āpajjeyyuṃ yassa 1- diṭṭhānugatiṃ āpajjeyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāyāti tasmāhaṃ kassapa evarūpassa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi majjhimo cepi kassapa bhikkhu hoti .pe. {531.3} Navo cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī ye caññe bhikkhū na sikkhākāmā te ca sikkhāya na samādapeti ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena evarūpassāhaṃ kassapa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi taṃ kissa hetu satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ ye naṃ bhajeyyuṃ tyassa diṭṭhānugatiṃ āpajjeyyuṃ yassa diṭṭhānugatiṃ āpajjeyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāyāti tasmāhaṃ kassapa evarūpassa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi thero cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ @Footnote: 1 Ma. yyāssa. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page308.

Bhaṇati bhūtaṃ tacchaṃ kālena evarūpassāhaṃ kassapa therassa bhikkhuno vaṇṇaṃ bhaṇāmi taṃ kissa hetu satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ ye naṃ bhajeyyuṃ tyassa diṭṭhānugatiṃ āpajjeyyuṃ yassa diṭṭhānugatiṃ āpajjeyyuṃ tesantaṃ assa dīgharattaṃ hitāya sukhāyāti tasmāhaṃ kassapa evarūpassa therassa bhikkhuno vaṇṇaṃ bhaṇāmi majjhimo cepi kassapa bhikkhu hoti .pe. {531.4} Navo cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena evarūpassāhaṃ kassapa navassa bhikkhuno vaṇṇaṃ bhaṇāmi taṃ kissa hetu satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ ye naṃ bhajeyyuṃ tyassa diṭṭhānugatiṃ āpajjeyyuṃ yassa diṭṭhānugatiṃ āpajjeyyuṃ tesantaṃ assa dīgharattaṃ hitāya sukhāyāti tasmāhaṃ kassapa evarūpassa navassa bhikkhuno vaṇṇaṃ bhaṇāmīti. Samaṇavaggo catuttho. Tassuddānaṃ samaṇo gadrabho khetto vajjiputto ca sekhinā tayo ca sekhino vuttā dve sikkhā paṅkadhena cāti. -----------

--------------------------------------------------------------------------------------------- page309.

Loṇaphalavaggo pañcamo [532] 93 Tīṇīmāni bhikkhave kassakassa gahapatissa accāyikāni karaṇīyāni katamāni tīṇi idha bhikkhave kassako gahapati sīghasīghaṃ khettaṃ sukaṭṭhaṃ karoti sumatikataṃ sīghasīghaṃ khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ sīghasīghaṃ bījāni patiṭṭhāpeti sīghasīghaṃ bījāni patiṭṭhāpetvā sīghasīghaṃ udakaṃ abhinetipi apanetipi imāni kho bhikkhave tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni . tassa kho taṃ bhikkhave kassakassa gahapatissa natthi sā iddhi vā ānubhāvo vā ajjeva me dhaññāni jāyantu sveva gabbhiniyo 1- hontu uttarasve pacantūti athakho bhikkhave hoti so samayo yaṃ tassa kassakassa gahapatissa tāni dhaññāni utupariṇāmīni jāyantipi gabbhinīpi honti pacantipi. {532.1} Evameva kho bhikkhave tīṇīmāni bhikkhussa accāyikāni karaṇīyāni katamāni tīṇi adhisīlasikkhāsamādānaṃ adhicittasikkhāsamādānaṃ adhipaññāsikkhāsamādānaṃ imāni kho bhikkhave tīṇi bhikkhussa accāyikāni karaṇīyāni . tassa kho taṃ bhikkhave bhikkhuno natthi sā iddhi vā ānubhāvo vā ajjeva me anupādāya āsavehi cittaṃ vimuccatu sve vā uttarasve vāti athakho bhikkhave hoti so samayo yaṃ tassa bhikkhuno anupādāya āsavehi cittaṃ vimuccati . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ tibbo no chando bhavissati adhisīlasikkhāsamādāne tibbo no 2- chando bhavissati @Footnote: 1 Po. Ma. gabbhīni. 2 Po. Ma. noti saddo natki. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page310.

Adhicittasikkhāsamādāne tibbo no chando bhavissati adhipaññāsikkhāsamādāneti evañhi vo bhikkhave sikkhitabbanti. [533] 94 Tīṇīmāni bhikkhave aññatitthiyā paribbājakā pavivekāni paññāpenti katamāni tīṇi cīvarapavivekaṃ piṇḍapātapavivekaṃ senāsanapavivekaṃ . tatrīdaṃ bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṃ paññāpenti sāṇānipi dhārenti masāṇānipi dhārenti chavadussānipi dhārenti paṃsukūlānipi dhārenti tirīṭakānipi dhārenti ajinānipi 1- dhārenti ajinakkhipampi dhārenti kusacīrampi dhārenti vākacīrampi dhārenti phalakacīrampi dhārenti kesakambalampi dhārenti vālakambalampi dhārenti ulūkapakkhampi dhārenti idaṃ kho bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṃ paññāpenti. {533.1} Tatrīdaṃ bhikkhave aññatitthiyā paribbājakā piṇḍapāta- pavivekasmiṃ paññāpenti sākabhakkhāpi honti sāmākabhakkhāpi honti nivārabhakkhāpi honti daddulabhakkhāpi honti haṭabhakkhāpi honti kaṇabhakkhāpi honti ācāmabhakkhāpi honti piññākabhakkhāpi honti tiṇabhakkhāpi honti gomayabhakkhāpi honti vanamūlaphalāhārā yāpenti pavattaphalabhojī idaṃ kho bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiṃ paññāpenti . tatrīdaṃ bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṃ paññāpenti araññaṃ rukkhamūlaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ bhusāgāraṃ idaṃ kho bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṃ paññāpenti . imāni kho bhikkhave @Footnote: 1 Ma. ajinampi.

--------------------------------------------------------------------------------------------- page311.

Tīṇi aññatitthiyā paribbājakā pavivekāni paññāpenti. {533.2} Tīṇi kho panimāni bhikkhave imasmiṃ dhammavinaye bhikkhuno pavivekāni katamāni tīṇi idha bhikkhave bhikkhu sīlavā ca hoti dussīlañcassa pahīnaṃ hoti tena ca vivitto hoti sammādiṭṭhiko ca hoti micchādiṭṭhi cassa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā cassa pahīnā honti tehi ca vivitto hoti . yato kho bhikkhave bhikkhu sīlavā hoti dussīlañcassa pahīnaṃ hoti tena ca vivitto hoti sammādiṭṭhiko ca hoti micchādiṭṭhi cassa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā cassa pahīnā honti tehi ca vivitto hoti ayaṃ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito. {533.3} Seyyathāpi bhikkhave kassakassa gahapatikassa sampannaṃ sālikhettaṃ tamenaṃ kassako gahapati sīghasīghaṃ vapāpeyya , sīghasīghaṃ vapāpetvā sīghasīghaṃ saṅgharāpeyya sīghasīghaṃ saṅgharāpetvā sīghasīghaṃ ubbāhāpeyya sīghasīghaṃ ubbāhāpetvā sīghasīghaṃ puñjaṃ kārāpeyya sīghasīghaṃ puñjaṃ kārāpetvā sīghasīghaṃ maddāpeyya sīghasīghaṃ maddāpetvā sīghasīghaṃ palālāni uddharāpeyya sīghasīghaṃ palālāni uddharāpetvā sīghasīghaṃ bhusikaṃ uddharāpeyya sīghasīghaṃ bhusikaṃ uddharāpetvā sīghasīghaṃ ophunāpeyya sīghasīghaṃ ophunāpetvā sīghasīghaṃ atiharāpeyya sīghasīghaṃ atiharāpetvā

--------------------------------------------------------------------------------------------- page312.

Sīghasīghaṃ koṭṭāpeyya sīghasīghaṃ koṭṭāpetvā sīghasīghaṃ phusāni 1- uddharāpeyya evamassu tassa 2- bhikkhave kassakassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre patiṭṭhitāni evameva kho bhikkhave bhikkhu sīlavā ca hoti dussīlañcassa pahīnaṃ hoti tena ca vivitto hoti sammādiṭṭhiko ca hoti micchādiṭṭhi cassa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā cassa pahīnā honti tehi ca vivitto hoti ayaṃ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhitoti. [534] 95 Seyyathāpi bhikkhave saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamaṃ abhivihacca bhāsate ca tapate ca virocati ca evameva kho bhikkhave yato ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi 3- sahadassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso athāparaṃ dvīhi dhammehi niyyāti abhijjhāya ca byāpādena ca . so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . tasmiṃ ce bhikkhave samaye ariyasāvako kālaṃ kareyya natthi taṃ saññojanaṃ yena saññojanena saṃyutto ariyasāvako punayimaṃ lokaṃ āgaccheyyāti. @Footnote: 1 Ma. Yu. thusāni. 2 Po. Ma. ayaṃ pāṭho natthi 3 Ma. upapajjati

--------------------------------------------------------------------------------------------- page313.

[535] 96 Tisso imā bhikkhave parisā katamā tisso aggavatī parisā vaggā parisā samaggā parisā . katamā ca bhikkhave aggavatī parisā idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū na bāhullikā honti na sāthalikā vokkamane 1- nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti na bāhullikā na sāthalikā vokkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ vuccati bhikkhave aggavatī parisā . Katamā ca bhikkhave vaggā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ayaṃ vuccati bhikkhave vaggā parisā . katamā ca bhikkhave samaggā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti ayaṃ vuccati bhikkhave samaggā parisā. {535.1} Yasmiṃ bhikkhave samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkhū viharanti yadidaṃ muditāya cetovimuttiyā pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino @Footnote: 1 Po. ukkamane. Ma. okkamane. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page314.

Cittaṃ samādhiyati. {535.2} Seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ vattamānaṃ 1- pabbatakandarapadarasākhā paripūreti pabbatakandarapadarasākhā paripūrā kussobbhe 2- paripūrenti kussobbhā paripūrā mahāsobbhe paripūrenti mahāsobbhā paripūrā kunnadiyo paripūrenti kunnadiyo paripūrā mahānadiyo paripūrenti mahānadiyo paripūrā samuddaṃ paripūrenti evameva kho bhikkhave yasmiṃ samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkhū viharanti yadidaṃ muditāya cetovimuttiyā pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati. Imā kho bhikkhave tisso parisāti. [536] 97 Tīhi bhikkhave aṅgehi samannāgato rañño bhaddo 3- assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ 4- gacchati katamehi tīhi idha bhikkhave rañño bhaddo assājāniyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca imehi kho bhikkhave tīhaṅgehi samannāgato rañño bhaddo assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati . evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa katamehi @Footnote: 1 Ma. Yu. pavattamānaṃ . 2 Ma. Yu. kussubbhe. 3 Ma. bhadro. ito paraṃ īdisameva. @4 Ma. saṅkhayaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page315.

Tīhi idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. {536.1} Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti. {536.2} Kathañca bhikkhave bhikkhu balasampanno hoti idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti. {536.3} Kathañca bhikkhave bhikkhu javasampanno hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu javasampanno hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. [537] 98 Tīhi bhikkhave aṅgehi samannāgato rañño bhaddo assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi tīhi idha bhikkhave rañño bhaddo assājāniyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca imehi kho bhikkhave tīhaṅgehi samannāgato rañño bhaddo assājāniyo

--------------------------------------------------------------------------------------------- page316.

Rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati . Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassa katamehi tīhi idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. {537.1} Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti idha bhikkhave bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti . kathañca bhikkhave bhikkhu balasampanno hoti idha bhikkhave bhikkhu āraddhaviriyo viharati .pe. anikkhittadhuro kusalesu dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti. Kathañca bhikkhave bhikkhu javasampanno hoti idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā evaṃ kho bhikkhave bhikkhu javasampanno hoti . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti. [538] 99 Tīhi bhikkhave aṅgehi samannāgato rañño bhaddo assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi tīhi idha bhikkhave rañño bhaddo assājāniyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca imehi kho bhikkhave tīhaṅgehi samannāgato rañño bhaddo assājāniyo

--------------------------------------------------------------------------------------------- page317.

Rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati . Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassa katamehi tīhi idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca. {538.1} Kathañca bhikkhave bhikkhave bhikkhu vaṇṇasampanno hoti idha bhikkhave bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti . kathañca bhikkhave bhikkhu balasampanno hoti idha bhikkhave bhikkhu āraddhaviriyo viharati .pe. Anikkhittadhuro kusalesu dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti . kathañca bhikkhave bhikkhu javasampanno hoti idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave bhikkhu javasampanno hoti . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti. [539] 100 Navopi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca majjhimopi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca jiṇṇopi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca . jiṇṇampi bhikkhave potthakaṃ ukkhaliparimaddanaṃ vā karonti

--------------------------------------------------------------------------------------------- page318.

Saṅkārakūṭe vā naṃ chaḍḍenti . evameva kho bhikkhave navo cepi bhikkhu hoti dussīlo pāpadhammo idamassa dubbaṇṇatāya vadāmi seyyathāpi so bhikkhave potthako dubbaṇṇo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ ahitāya dukkhāya idamassa dukkhasamphassatāya vadāmi seyyathāpi so bhikkhave potthako dukkhasamphasso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . yesaṃ kho pana [1]- paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesantaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ idamassa appagghatāya vadāmi seyyathāpi so bhikkhave potthako appaggho tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {539.1} Majjhimo cepi bhikkhave bhikkhu hoti .pe. Thero cepi bhikkhave bhikkhu hoti dussīlo pāpadhammo idamassa dubbaṇṇatāya vadāmi seyyathāpi so bhikkhave potthako dubbaṇṇo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ ahitāya dukkhāya idamassa dukkhasamphassatāya vadāmi seyyathāpi so bhikkhave potthako dukkhasamphasso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . Yesaṃ kho pana [2]- paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhāraṃ tesantaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ idamassa appagghatāya vadāmi seyyathāpi so bhikkhave potthako @Footnote: 1-2 Ma. so.

--------------------------------------------------------------------------------------------- page319.

Appaggho tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . evarūpo cāyaṃ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati . tamenaṃ bhikkhū evamāhaṃsu kiṃ kho 1- tuyhaṃ bālassa abyattassa bhaṇitena tvaṃ nāma bhaṇitabbaṃ maññasīti . so kupito anattamano tathārūpiṃ vācaṃ nicchāreti yathārūpāya vācāya saṅgho [2]- ukkhipati saṅkārakūṭeva naṃ potthakaṃ . navampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca majjhimampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca jiṇṇampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca . jiṇṇampi bhikkhave kāsikaṃ vatthaṃ ratanapaliveṭhanaṃ vā karonti gandhakaraṇḍake vā naṃ nikkhipanti 3-. {539.2} Evameva kho bhikkhave navo cepi bhikkhu hoti sīlavā kalyāṇadhammo idamassa suvaṇṇatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ vaṇṇavantaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ hitāya sukhāya idamassa sukhasamphassatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . yesaṃ kho pana [4]- paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesantaṃ mahapphalaṃ hoti mahānisaṃsaṃ idamassa mahagghatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. @Footnote: 1 Ma. diṃ nu kho . 2 Ma. Yu. taṃ . 3 Ma. pakkhipanti . 4 Ma. so.

--------------------------------------------------------------------------------------------- page320.

{539.3} Majjhimo cepi bhikkhave bhikkhu hoti .pe. Thero cepi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo idamassa suvaṇṇatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ vaṇṇavantaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ hitāya sukhāya idamassa sukhasamphassatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . yesaṃ kho pana paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesantaṃ mahapphalaṃ hoti mahānisaṃsaṃ idamassa mahagghatāya vadāmi seyyathāpi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . Evarūpo cāyaṃ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati . Tamenaṃ bhikkhū evamāhaṃsu appasaddā āyasmanto hotha thero bhikkhu dhammañca vinayañca bhaṇatīti tasmā tiha bhikkhave evaṃ sikkhitabbaṃ kāsikavatthūpamā bhavissāma na potthakūpamāti evañhi vo bhikkhave sikkhitabbanti. [540] 101 Yo kho 1- bhikkhave evaṃ vadeyya yathā yathāyaṃ puriso kammaṃ karoti tathā tathā taṃ paṭisaṃvediyatīti 2- evaṃ santaṃ bhikkhave brahmacariyavāso na hoti okāso na paññāyati sammā dukkhassa antakiriyāya . yo ca kho bhikkhave evaṃ vadeyya yathā yathā vedaniyaṃ ayaṃ puriso kammaṃ karoti tathā tathāssa vipākaṃ paṭisaṃvediyatīti evaṃ santaṃ bhikkhave brahmacariyavāso hoti okāso paññāyati sammā @Footnote: 1 Ma. Yu. khosaddo natthi . 2 Ma. paṭisaṃvedetīti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page321.

Dukkhassa antakiriyāya . idha bhikkhave ekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha pana bhikkhave ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati [1]- bahudeva. {540.1} Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appatumo 2- appadukkhavihārī evarūpassa bhikkhave puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. {540.2} Kathaṃrūpassa bhikkhave puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva . idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā 3- appamāṇavihārī evarūpassa bhikkhave puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva . seyyathāpi bhikkhave puriso loṇaphalaṃ 4- paritte udakamallake 5- pakkhipeyya taṃ kiṃ maññatha bhikkhave apinu taṃ parittaṃ udakamallake udakaṃ amunā loṇaphalena 6- loṇaṃ assa apeyyanti. Evaṃ bhante . taṃ kissa hetu . aduṃ hi bhante parittaṃ udakamallake udakaṃ taṃ amunā loṇaphalena loṇaṃ assa apeyyanti . seyyathāpi bhikkhave @Footnote: 1 Ma. kiṃ. ito paraṃ īdisameva. 2 Ma. Yu. appātumo. ito paraṃ īdisameva. @3 Ma. mahatto. 4 Ma. loṇakapalalaṃ . 5 Ma. udakakapallake. ito paraṃ īdisameva. @6 Ma. loṇakapallena. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page322.

Puriso loṇaphalaṃ gaṅgāya nadiyā pakkhipeyya taṃ kiṃ maññatha bhikkhave apinu sā gaṅgā nadī amunā loṇaphalena loṇaṃ 1- assa apeyyanti. Nohetaṃ bhante . taṃ kissa hetu . asu hi bhante gaṅgāya nadiyā mahāudakakkhandho so amunā loṇaphalena loṇo [2]- assa apeyyoti. Evameva kho bhikkhave idhekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha pana bhikkhave ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva. {540.3} Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appatumo appadukkhavihārī evarūpassa bhikkhave puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. {540.4} Kathaṃrūpassa bhikkhave puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva . idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā 3- appamāṇavihārī evarūpassa bhikkhave puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva . idha bhikkhave ekacco aḍḍhakahāpaṇenapi bandhanaṃ nigacchati kahāpaṇenapi bandhanaṃ nigacchati kahāpaṇasatenapi bandhanaṃ nigacchati . idha pana bhikkhave ekacco aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇenapi @Footnote: 1 Yu. loṇā. 2 Ma. Yu. na . 3 Ma. mahatto.

--------------------------------------------------------------------------------------------- page323.

Na bandhanaṃ nigacchati kahāpaṇasatenapi na bandhanaṃ nigacchati. {540.5} Kathaṃrūpo bhikkhave aḍḍhakahāpaṇenapi bandhanaṃ nigacchati kahāpaṇenapi bandhanaṃ nigacchati kahāpaṇasatenapi bandhanaṃ nigacchati . idha bhikkhave ekacco daḷiddo hoti appassako appabhogo evarūpo bhikkhave aḍḍhakahāpaṇenapi bandhanaṃ nigacchati kahāpaṇenapi bandhanaṃ nigacchati kahāpaṇasatenapi bandhanaṃ nigacchati. {540.6} Kathaṃrūpo bhikkhave aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇasatenapi na bandhanaṃ nigacchati . Idha bhikkhave ekacco aḍḍhohoti mahaddhano mahābhogo evarūpo bhikkhave aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇasatenapi na bandhanaṃ nigacchati . evameva kho bhikkhave idhekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha pana bhikkhave ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva .pe. Seyyathāpi bhikkhave orabbhiko vā urabbhaghātako vā appekacco 1- urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ appekacco 2- urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ. {540.7} Kathaṃrūpo 3- bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ va bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ . idha bhikkhave ekacco daḷiddo hoti appassako appabhogo @Footnote: 1-2 Ma. Yu. appekaccaṃ. 3 Ma. Yu. kathaṃrūpaṃ.

--------------------------------------------------------------------------------------------- page324.

Evarūpo 1- bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ. {540.8} Kathaṃrūpo 2- bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ . idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vā evarūpo 3- bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ . aññadatthu pañjalikova naṃ yācati dehi me mārisa urabbhaṃ vā urabbhadhanaṃ vāti. Evameva kho bhikkhave idhekaccassa puggalassa appamattakaṃpi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha pana bhikkhave ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva .pe. yo kho bhikkhave evaṃ vadeyya yathā yathāyaṃ puriso kammaṃ karoti tathā tathā taṃ paṭisaṃvediyatīti evaṃ santaṃ bhikkhave brahmacariyavāso na hoti okāso na paññāyati sammā dukkhassa antakiriyāya . yo ca kho bhikkhave evaṃ vadeyya yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti tathā tathāssa vipākaṃ paṭisaṃvediyatīti evaṃ santaṃ bhikkhave brahmacariyavāso hoti okāso paññāyati sammā dukkhassa antakiriyāyāti. [541] 102 Santi bhikkhave jātarūpassa oḷārikā upakkilesā @Footnote: 1-3 Ma. Yu. evarūpaṃ. 2 Ma. Yu. kathaṃrūpaṃ.

--------------------------------------------------------------------------------------------- page325.

Paṃsuvālikā 1- sakkharakathalā tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā doṇiyaṃ ākiritvā dhovati sandhovati niddhovati tasmiṃ pahīne tasmiṃ byantīkate santi jātarūpassa majjhimasahagatā upakkilesā sukhumasakkharā thullavālikā 2- tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati tasmiṃ pahīne tasmiṃ byantīkate santi jātarūpassa sukhumasahagatā upakkilesā sukhumavālikā kāḷijallikā 3- tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati tasmiṃ pahīne tasmiṃ bayantīkate athāparaṃ suvaṇṇasikatāvasissanti . tamenaṃ suvaṇṇakāro vā suvaṇṇakārantevāsī vā jātarūpaṃ musāyaṃ 4- pakkhipitvā dhamati sandhamati niddhamati . taṃ hoti jātarūpaṃ adhantaṃ asandhantaṃ 5- aniddhantaṃ anihitaṃ aninnītakasāvaṃ 6- na ceva muduṃ hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā upeti kammāya . hoti so bhikkhave samayo yaṃ so suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ dhamati sandhamati niddhamati taṃ hoti jātarūpaṃ dhantaṃ sandhantaṃ niddhantaṃ nihitaṃ ninnītakasāvaṃ muduṃ ca hoti kammaniyañca pabhassarañca na ca pabhaṅgu sammā upeti kammāya yassā yassā ca pilandhanavikatiyā ākaṅkhati yadi paṭṭikāya yadi kuṇḍalāya yadi gīveyyake 7- yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti. {541.1} Evameva kho bhikkhave santi adhicittamanuyuttassa bhikkhuno oḷārikā upakkilesā kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tamenaṃ sacetaso bhikkhu dabbajātiko pajahati @Footnote: 1 Ma. paṃsuvālukā. 2 Ma. thūlavālukā . 3 Ma. kāḷajallikā. 4 mūsāyaṃ. 5 Yu. @dhantaṃ sandhantaṃ. 6 Ma. dhantaṃ sandhantaṃ niddhantaṃ aniddhantakasāvaṃ. @7 Ma. gīveyyakena.

--------------------------------------------------------------------------------------------- page326.

Vinodeti byantīkaroti anabhāvaṃ gameti tasmiṃ pahīne tasmiṃ byantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā kāmavitakko byāpādavitakko vihiṃsāvitakko tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti tasmiṃ pahīne tasmiṃ byantīkate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā jātivitakko janapadavitakko anavaññattipaṭisaṃyutto vitakko tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti tasmiṃ pahīne tasmiṃ byanatīkate athāparaṃ dhammavitakkāvasissanti . 1- so hoti samādhi na ceva santo nappaṇīto nappaṭippassaddhaladdho 3- na ekodibhāvādhigato sasaṅkhāraniggayhavāritavato 4-. {541.2} Hoti so bhikkhave samayo yantaṃ cittaṃ ajjhattaṃyeva santiṭṭhati sannisīdati ekodibhāvo 5- hoti samādhiyati . so hoti samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritavato yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko assaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse paṭhaviyāpi ummujjanimujjaṃ kareyyaṃ seyyathāpi udake udakepi abhijjamāne gaccheyyaṃ seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena @Footnote: 1 Ma. dhammavitakkovasissati. Ma. na ca paṇīto. 3 Ma. nappaṭippassaddhiladdho. @4 Ma. sasaṅkhāraniggayhavāritagato . 5 Ma. Yu. ekodi.

--------------------------------------------------------------------------------------------- page327.

Kameyyaṃ seyyathāpi pakkhisakuṇo imepi candimasuriye evaṃ mahiddhike evaṃmahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ yāva brahmalokāpi kāyena vasaṃ vatteyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. {541.3} So sace ākaṅkhati dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre santike cāti 1- tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane . so sace ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. @Footnote: 1 Yu. dūre vā santike vāti.

--------------------------------------------------------------------------------------------- page328.

{541.4} So sace ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasampi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādī tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. {541.5} So sace ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa

--------------------------------------------------------------------------------------------- page329.

Bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. {541.6} So sace ākaṅkhati āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti. [542] 103 Adhicittamanuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni kālena kālaṃ samādhinimittaṃ manasikātabbaṃ kālena kālaṃ paggāhanimittaṃ manasikātabbaṃ kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ . sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaṃyeva manasikareyya ṭhānantaṃ cittaṃ kosajjāya saṃvatteyya . Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ paggāhanimittaṃyeva manasikareyya ṭhānantaṃ cittaṃ uddhaccāya saṃvatteyya . sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaṃyeva manasikareyya ṭhānantaṃ cittaṃ na sammā samādhiyeyya āsavānaṃ khayāya. {542.1} Yato [1]- kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ manasikaroti kālena kālaṃ paggāhanimittaṃ manasikaroti kālena kālaṃ upekkhānimittaṃ manasikaroti taṃ hoti cittaṃ muduñca kammaniyañca pabhassarañca na @Footnote: 1 Po. Ma. Yu. ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page330.

Ca pabhaṅgu sammā samādhiyati āsavānaṃ khayāya . seyyathāpi bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandhati 1- ukkaṃ bandhitvā ukkāmukhaṃ ālimpeti 2- ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā [3]- ukkāmukhe pakkhipitvā kālena kālaṃ abhidhamati kālena kālaṃ udakena paripphoseti kālena kālaṃ ajjhupekkhati . Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ abhidhameyya ṭhānantaṃ jātarūpaṃ ḍaheyya . sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya ṭhānantaṃ jātarūpaṃ nibbāpeyya . sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya ṭhānantaṃ jātarūpaṃ na sammā paripākaṃ gaccheyya . Yato kho bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ kālena kālaṃ abhidhamati kālena kālaṃ udakena paripphoseti kālena kālaṃ ajjhupekkhati taṃ hoti jātarūpaṃ muduñca kammaniyañca pabhassarañca na ca pabhaṅgu sammā upeti kammāya yassā yassā ca pilandhanavikatiyā ākaṅkhati yadi paṭṭikāya 4- yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti. {542.2} Evameva kho bhikkhave adhicittamanuyuttena bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni kālena kālaṃ samādhinimittaṃ manasikātabbaṃ kālena kālaṃ paggāhanimittaṃ manasikātabbaṃ kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ . sace bhikkhave @Footnote: 1 Ma. bandheyya . 2 Ma. ālimpeyya . 3 Ma. ukkāmukhe pakkhipeyya. @4 Po. Yu. paṭṭakāya.

--------------------------------------------------------------------------------------------- page331.

Adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaṃyeva manasikareyya ṭhānantaṃ cittaṃ kosajjāya saṃvatteyya . sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ paggāhanimittaṃyeva manasikareyya ṭhānantaṃ cittaṃ uddhaccāya saṃvatteyya . sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaṃyeva manasikareyya ṭhānantaṃ cittaṃ na sammā samādhiyeyya āsavānaṃ khayāya . yato kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ manasikaroti kālena kālaṃ paggāhanimittaṃ manasikaroti kālena kālaṃ upekkhānimittaṃ manasikaroti taṃ hoti cittaṃ muduñca kammaniyañca pabhassarañca na ca pabhaṅgu sammā samādhiyati āsavānaṃ khayāya yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ .pe. āsavānaṃ khayā ... Sacchikatvā upasampajja vihareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti. Loṇaphalavaggo 1- pañcamo. Tassuddānaṃ accāyikaṃ vivittañca saradā parisā tisso tayo ājāniyā ve loṇake saṅghasamuggatāti. Dutiyo paṇṇāsako samatto. -------- @Footnote: 1 Ma. loṇakapallavaggo.

--------------------------------------------------------------------------------------------- page332.

Tatiyapaṇṇāsako sambodhivaggo paṭhamo [543] 104 Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi ko nu kho loke assādo ko ādīnavo kiṃ nissaraṇanti . tassa mayhaṃ bhikkhave etadahosi yaṃ kho loke 1- paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ loke assādo yaṃ loko anicco dukkho vipariṇāmadhammo ayaṃ loke ādīnavo yo loke chandarāgapaṭivinayo chandarāgappahānaṃ idaṃ loke nissaraṇanti . Yāvakīvañcāhaṃ bhikkhave evaṃ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 2- paccaññāsiṃ . yato ca khohaṃ bhikkhave evaṃ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti. @Footnote: 1 Po. Ma. lokaṃ . 2 Ma. abhisambuddhoti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page333.

[544] 105 Lokassāhaṃ bhikkhave assādapariyesanaṃ ācariṃ 1- yo loke assādo tadajjhagamaṃ yāvatako loke assādo paññāya me so sudiṭṭho . lokassāhaṃ bhikkhave ādīnavapariyesanaṃ ācariṃ yo loke ādīnavo tadajjhagamaṃ yāvatako loke ādīnavo paññāya me so sudiṭṭho . lokassāhaṃ bhikkhave nissaraṇapariyesanaṃ ācariṃ yaṃ loke nissaraṇaṃ tadajjhagamaṃ yāvatakaṃ loke nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ . yāvakīvañcāhaṃ bhikkhave lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. {544.1} Yato ca khohaṃ bhikkhave lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti. [545] 106 No cetaṃ 2- bhikkhave loke assādo abhavissa nayidaṃ sattā loke sārajjeyyuṃ yasmā ca kho bhikkhave atthi loke assādo tasmā sattā loke sārajjanti . no cetaṃ bhikkhave loke @Footnote: 1 Ma. acariṃ. ito paraṃ īdisameva . 2 Ma. cedaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page334.

Ādīnavo abhavissa nayidaṃ sattā loke nibbindeyyuṃ yasmā ca kho bhikkhave atthi loke ādīnavo tasmā sattā loke nibbindanti. No cetaṃ bhikkhave loke nissaraṇaṃ abhavissa nayidaṃ sattā lokamhā nissareyyuṃ yasmā ca kho bhikkhave atthi loke nissaraṇaṃ tasmā sattā lokamhā nissaranti . yāvakīvañca bhikkhave sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā vihariṃsu. {545.1} Yato ca kho bhikkhave sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā viharantīti. [546] 107 Yekeci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthañca 1- brahmaññatthañca 2- diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti . ye ca kho @Footnote: 1-2 Ma. vā.

--------------------------------------------------------------------------------------------- page335.

Keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. [547] 108 Ruṇṇamidaṃ bhikkhave ariyassa vinaye yadidaṃ gītaṃ ummattakamidaṃ bhikkhave ariyassa vinaye yadidaṃ naccaṃ komārikamidaṃ 1- bhikkhave ariyassa vinaye yadidaṃ ativelaṃ dantavidaṃsakahasitaṃ tasmā tiha bhikkhave setughāto gīte setughāto nacce alaṃ vo dhammapamoditānaṃ sataṃ sitaṃ sitamattāyāti. [548] 109 Tiṇṇaṃ bhikkhave paṭisevanāya natthi titti katamesaṃ tiṇṇaṃ suppassa 2- bhikkhave paṭisevanāya natthi tatti surāmerayapānassa bhikkhave paṭisevanāya natthi titti methunadhammasamāpattiyā bhikkhave paṭisevanāya natthi titti imesaṃ kho bhikkhave tiṇṇaṃ paṭisevanāya natthi tittīti. [549] 110 Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca citte gahapati arakkhite kāyakammampi arakkhitaṃ hoti vacīkammampi arakkhitaṃ @Footnote: 1 Ma. Yu. komārakamidaṃ . 2 Ma. Yu. soppassa.

--------------------------------------------------------------------------------------------- page336.

Hoti manokammampi arakkhitaṃ hoti tassa arakkhitakāyakammassa 1- arakkhitavacīkammassa 2- arakkhitamanokammassa 3- kāyakammampi avassutaṃ hoti vacīkammampi avassutaṃ hoti manokammampi avassutaṃ hoti tassa avassutakāyakammassa 4- avassutavacīkammassa 5- avassutamanokammassa 6- kāyakammampi pūtikaṃ hoti vacīkammampi pūtikaṃ hoti manokammampi pūtikaṃ hoti tassa pūtikāyakammassa pūtivacīkammassa pūtimanokammassa na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā seyyathāpi gahapati kūṭāgāre ducchanne kūṭampi arakkhitaṃ hoti gopāṇasiyopi arakkhitā honti bhittipi arakkhitā hoti kūṭampi avassutaṃ hoti gopāṇasiyopi avassutā honti bhittipi avassutā hoti kūṭampi pūtikaṃ hoti gopāṇasiyopi pūtikā honti bhittipi pūtikā hoti evameva kho gahapati citte arakkhite .pe. {549.1} Na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā citte gahapati rakkhite kāyakammampi rakkhitaṃ hoti vacīkammampi rakkhitaṃ hoti manokammampi rakkhitaṃ hoti tassa rakkhitakāyakammassa rakkhitavacīkammassa rakkhitamanokammassa kāyakammampi anavassutaṃ hoti vacīkammampi anavassutaṃ hoti manokammampi anavassutaṃ hoti tassa anavassutakāyakammassa anavassutavacīkammassa anavassuta- manokammassa kāyakammampi apūtikaṃ hoti vacīkammampi apūtikaṃ hoti manokammampi apūtikaṃ hoti tassa apūtikāyakammassa apūtivacīkammassa apūtimanokammassa bhaddakaṃ maraṇaṃ hoti bhaddikā kālakiriyā seyyathāpi @Footnote:1-2-3-4-5-6 Po. Ma. Yu. ...kammantassa. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page337.

Gahapati kūṭāgāre succhanne kūṭampi rakkhitaṃ hoti gopāṇasiyopi rakkhitā honti bhittipi rakkhitā hoti kūṭampi anavassutaṃ hoti gopāṇasiyopi anavassutā honti bhittipi anavassutā hoti kūṭampi apūtikaṃ hoti gopāṇasiyopi apūtikā honti bhittipi apūtikā hoti evameva kho gahapati citte rakkhite .pe. bhaddakaṃ maraṇaṃ hoti bhaddikā kālakiriyāti. [550] 111 Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca citte gahapati byāpanne kāyakammampi byāpannaṃ hoti vacīkammampi byāpannaṃ hoti manokammampi byāpannaṃ hoti tassa byāpannakāyakammassa byāpannavacīkammassa byāpannamanokammassa na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā seyyathāpi gahapati kūṭāgāre ducchanne kūṭampi byāpannaṃ hoti gopāṇasiyopi byāpannā honti bhittipi byāpannā hoti evameva kho gahapati citte byāpanne .pe. na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā citte gahapati abyāpanne kāyakammampi abyāpannaṃ hoti vacīkammampi abyāpannaṃ hoti manokammampi abyāpannaṃ hoti tassa abyāpannakāyakammassa abyāpannavacīkammassa abyāpannamanokammassa bhaddakaṃ maraṇaṃ hoti

--------------------------------------------------------------------------------------------- page338.

Bhaddikā kālakiriyā seyyathāpi gahapati kūṭāgāre succhanne kūṭampi abyāpannaṃ hoti gopāṇasiyopi abyāpannā honti bhittipi abyāpannā hoti evameva kho gahapati citte abyāpanne .pe. Bhaddakaṃ maraṇaṃ hoti bhaddikā kālakiriyāti. [551] 112 Tīṇīmāni bhikkhave nidānāni kammānaṃ samudayāya katamāni tīṇi lobho nidānaṃ kammānaṃ samudayāya doso nidānaṃ kammānaṃ samudayāya moho nidānaṃ kammānaṃ samudayāya . yaṃ bhikkhave lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ taṃ kammaṃ akusalaṃ taṃ kammaṃ sāvajjaṃ taṃ kammaṃ dukkhavipākaṃ taṃ kammaṃ kammasamudayāya saṃvattati na taṃ kammaṃ kammanirodhāya saṃvattati . yaṃ bhikkhave dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ taṃ kammaṃ akusalaṃ taṃ kammaṃ sāvajjaṃ taṃ kammaṃ dukkhavipākaṃ taṃ kammaṃ kammasamudayāya saṃvattati na taṃ kammaṃ kammanirodhāya saṃvattati . yaṃ bhikkhave mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ taṃ kammaṃ akusalaṃ taṃ kammaṃ sāvajjaṃ taṃ kammaṃ dukkhavipākaṃ taṃ kammaṃ kammasamudayāya saṃvattati na taṃ kammaṃ kammanirodhāya saṃvattati . imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāya. {551.1} Tīṇīmāni bhikkhave nidānāni kammānaṃ samudayāya katamāni tīṇi alobho nidānaṃ kammānaṃ samudayāya adoso nidānaṃ kammānaṃ samudayāya amoho nidānaṃ kammānaṃ samudayāya . yaṃ bhikkhave alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ taṃ kammaṃ kusalaṃ

--------------------------------------------------------------------------------------------- page339.

Taṃ kammaṃ anavajjaṃ taṃ kammaṃ sukhavipākaṃ taṃ kammaṃ kammanirodhāya saṃvattati na taṃ kammaṃ kammasamudayāya saṃvattati . yaṃ bhikkhave adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ taṃ kammaṃ kusalaṃ taṃ kammaṃ anavajjaṃ taṃ kammaṃ sukhavipākaṃ taṃ kammaṃ kammanirodhāya saṃvattati na taṃ kammaṃ kammasamudayāya saṃvattati . yaṃ bhikkhave amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ taṃ kammaṃ kusalaṃ taṃ kammaṃ anavajjaṃ taṃ kammaṃ sukhavipākaṃ taṃ kammaṃ kammanirodhāya saṃvattati na taṃ kammaṃ kammasamudayāya saṃvattati . imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti. [552] 113 Tīṇīmāni bhikkhave nidānāni kammānaṃ samudayāya katamāni tīṇi atīte bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando jāyati anāgate bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando jāyati paccuppanne bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando jāyati. {552.1} Kathañca bhikkhave atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati atīte bhikkhave chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti tassa atīte chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati chandajāto tehi dhammehi saṃyutto hoti etāhaṃ 1- bhikkhave saññojanaṃ vadāmi yo 2- cetaso sārāgo evaṃ kho bhikkhave atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati. @Footnote: 1 Ma. etamahaṃ. ito paraṃ īdisameva. 2 Yu. so. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page340.

{552.2} Kathañca bhikkhave anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati anāgate bhikkhave chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti tassa anāgate chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati chandajāto tehi dhammehi saṃyutto hoti etāhaṃ bhikkhave saññojanaṃ vadāmi yo cetaso sārāgo evaṃ kho bhikkhave anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati. {552.3} Kathañca bhikkhave paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati paccuppanne bhikkhave chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti tassa paccuppanne chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati chandajāto tehi dhammehi saṃyutto hoti etāhaṃ bhikkhave saññojanaṃ vadāmi yo cetaso sārāgo evaṃ kho bhikkhave paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati . imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāya. {552.4} Tīṇīmāni bhikkhave nidānāni kammānaṃ samudayāya katamāni tīṇi atīte bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati anāgate bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati paccuppanne bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. {552.5} Kathañca bhikkhave atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati atītānaṃ bhikkhave chandarāgaṭṭhāniyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti āyatiṃ

--------------------------------------------------------------------------------------------- page341.

Vipākaṃ viditvā tadabhinivajjeti 1- tadabhinivajjetvā 2- cetasā abhivirājetvā 3- paññāya ativijjha passati evaṃ kho bhikkhave atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. {552.6} Kathañca bhikkhave anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati anāgatānaṃ bhikkhave chandarāgaṭṭhāniyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti āyatiṃ vipākaṃ viditvā tadabhinivajjeti tadabhinivajjetvā cetasā abhivirājetvā paññāya ativijjha passati evaṃ kho bhikkhave anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. {552.7} Kathañca bhikkhave paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati paccuppannānaṃ bhikkhave chandarāgaṭṭhāniyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti āyatiṃ vipākaṃ viditvā tadabhinivajjeti tadabhinivajjetvā cetasā abhivirājetvā paññāya ativijjha passati evaṃ kho bhikkhave paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati . Imāni kho bhikkhave nidānāni kammānaṃ samudayāyāti. Sambodhivaggo paṭhamo. Tassuddānaṃ pubbe manusse assādo samaṇo roṇapañcamaṃ atittā dve ca kūṭāni nidānā apare duveti. ------------ @Footnote: 1 Ma. tadabhinivatteti. Yu. tadabhinivaddheti . 2 Ma. tadabhinivattetvā. @Yu. tadabhinivaddhetvā. 3 Ma. abhinivijjhitvā.

--------------------------------------------------------------------------------------------- page342.

Āpāyikavaggo dutiyo [553] 114 Tayome bhikkhave āpāyikā nerayikā idamappahāya katame tayo yo ca abrahmacārī abrahmacāripaṭiñño yo ca suddhabrahmacāriṃ suddhaṃ brahmacariyaṃ carantaṃ amūlakena brahmacariyena anuddhaṃseti yocāyaṃ evaṃvādī evaṃdiṭṭhi natthi kāmesu dosoti so 1- kāmesu pātabyataṃ āpajjati ime kho bhikkhave tayo āpāyikā nerayikā idamappahāyāti. [554] 115 Tiṇṇaṃ bhikkhave pātubhāvo dullabho lokasmiṃ katamesaṃ tiṇṇaṃ tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ kataññū katavedī puggalo dullabho lokasmiṃ imesaṃ kho bhikkhave tiṇṇaṃ pātubhāvo dullabho lokasminti. [555] 116 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo suppameyyo duppameyyo appameyyo . katamo ca bhikkhave puggalo suppameyyo idha bhikkhave ekacco puggalo uddhato hoti unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo ayaṃ vuccati bhikkhave puggalo suppameyyo . katamo ca bhikkhave puggalo duppameyyo idha bhikkhave ekacco puggalo anuddhato hoti anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo @Footnote: 1 Ma. tāya.

--------------------------------------------------------------------------------------------- page343.

Ayaṃ vuccati bhikkhave puggalo duppameyyo . katamo ca bhikkhave puggalo appameyyo idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo ayaṃ vuccati bhikkhave puggalo appameyyo . ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. [556] 117 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo idha bhikkhave ekacco puggalo sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati ākāsānañcāyatanūpagānaṃ bhikkhave devānaṃ vīsati kappasahassāni āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pittivisayampi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. {556.1} Puna ca paraṃ bhikkhave idhekacco puggalo sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati so tadassādeti

--------------------------------------------------------------------------------------------- page344.

Taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati viññāṇañcāyatanūpagānaṃ bhikkhave devānaṃ cattāḷīsa kappasahassāni āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pittivisayampi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. {556.2} Puna ca paraṃ bhikkhave idhekacco puggalo sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ākiñcaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati ākiñcaññāyatanūpagānaṃ bhikkhave devānaṃ saṭṭhī kappasahassāni āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pittivisayampi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave

--------------------------------------------------------------------------------------------- page345.

Viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati . ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. [557] 118 Tisso imā bhikkhave vipattiyo katamā tisso sīlavipatti cittavipatti diṭṭhivipatti . katamā ca bhikkhave sīlavipatti idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti ayaṃ vuccati bhikkhave sīlavipatti . Katamā ca bhikkhave cittavipatti idha bhikkhave ekacco abhijjhālu hoti byāpannacitto hoti ayaṃ vuccati bhikkhave cittavipatti . Katamā ca bhikkhave diṭṭhivipatti idha bhikkhave ekacco micchādiṭṭhiko hoti viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ vuccati bhikkhave diṭṭhivipatti. {557.1} Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti diṭṭhivipattihetu vā bhikkhave

--------------------------------------------------------------------------------------------- page346.

Sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti . imā kho bhikkhave tisso vipattiyo . tisso imā bhikkhave sampadā katamā tisso sīlasampadā cittasampadā diṭṭhisampadā. Katamā ca bhikkhave sīlasampadā idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti ayaṃ vuccati bhikkhave sīlasampadā . katamā ca bhikkhave cittasampadā idha bhikkhave ekacco anabhijjhālu hoti abyāpannacitto hoti ayaṃ vuccati bhikkhave cittasampadā . katamā ca bhikkhave diṭṭhisampadā idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ vuccati bhikkhave diṭṭhisampadā. {557.2} Sīlasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti cittasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ

--------------------------------------------------------------------------------------------- page347.

Saggaṃ lokaṃ upapajjanti. Imā kho bhikkhave tisso sampadāti. [558] 119 Tisso imā bhikkhave vipattiyo katamā tisso sīlavipatti cittavipatti diṭṭhivipatti . katamā ca bhikkhave sīlavipatti idha bhikkhave ekacco pāṇātipātī hoti .pe. samphappalāpī hoti ayaṃ vuccati bhikkhave sīlavipatti . katamā ca bhikkhave cittavipatti idha bhikkhave ekacco abhijjhālu hoti byāpannacitto hoti ayaṃ vuccati bhikkhave cittavipatti . katamā ca bhikkhave diṭṭhivipatti idha bhikkhave ekacco micchādiṭṭhiko hoti viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ .pe. ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ vuccati bhikkhave diṭṭhivipatti. {558.1} Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti cittavipattihetu vā ... diṭṭhivipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti . seyyathāpi bhikkhave apaṇṇako maṇi uddhaṃkhitto yena yeneva patiṭṭhāti supatiṭṭhitaṃyeva patiṭṭhāti evameva kho bhikkhave sīlavipattihetu vā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti cittavipattihetu vā ... diṭṭhivipattihetu vā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti . Imā kho bhikkhave tisso vipattiyo 1-. {558.2} Tisso imā bhikkhave sampadā katamā tisso sīlasampadā cittasampadā diṭṭhisampadā . @Footnote: 1 Ma. vipattiyoti.

--------------------------------------------------------------------------------------------- page348.

Katamā ca bhikkhave sīlasampadā idha bhikkhave ekacco pāṇātipātā paṭivirato hoti .pe. samphappalāpā paṭivirato hoti ayaṃ vuccati bhikkhave sīlasampadā . katamā ca bhikkhave cittasampadā idha bhikkhave ekacco anabhijjhālu hoti abyāpannacitto hoti ayaṃ vuccati bhikkhave cittasampadā . katamā ca bhikkhave diṭṭhisampadā idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano atthi dinnaṃ atthi yiṭṭhaṃ .pe. ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ vuccati bhikkhave diṭṭhisampadā. {558.3} Sīlasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti cittasampadāhetu vā ... Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti . seyyathāpi bhikkhave apaṇṇako maṇi uddhaṃkhitto yena yeneva patiṭṭhāti supatiṭṭhitaṃyeva patiṭṭhāti evameva kho bhikkhave sīlasampadāhetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti cittasampadāhetu vā ... diṭṭhisampadāhetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti . imā kho bhikkhave tisso sampadāti. [559] 120 Tisso imā bhikkhave vipattiyo katamā tisso kammantavipatti ājīvavipatti diṭṭhivipatti . katamā ca bhikkhave kammantavipatti idha bhikkhave ekacco pāṇātipātī hoti .pe. samphappalāpī

--------------------------------------------------------------------------------------------- page349.

Hoti ayaṃ vuccati bhikkhave kammantavipatti . katamā ca bhikkhave ājīvavipatti idha bhikkhave ekacco micchāājīvo hoti micchāājīvena jīvitaṃ kappeti ayaṃ vuccati bhikkhave ājīvavipatti . katamā ca bhikkhave diṭṭhivipatti idha bhikkhave ekacco micchādiṭṭhiko hoti viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ .pe. ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ vuccati bhikkhave diṭṭhivipatti. Imā kho bhikkhave tisso vipattiyo. {559.1} Tisso imā bhikkhave sampadā katamā tisso kammantasampadā ājīvasampadā diṭṭhisampadā . katamā ca bhikkhave kammantasampadā idha bhikkhave ekacco pāṇātipātā paṭivirato hoti .pe. samphappalāpā paṭivirato hoti ayaṃ vuccati bhikkhave kammantasampadā . katamā ca bhikkhave ājīvasampadā idha bhikkhave ekacco sammāājīvo hoti sammāājīvena jīvitaṃ kappeti ayaṃ vuccati bhikkhave ājīvasampadā . katamā ca bhikkhave diṭṭhisampadā idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano atthi dinnaṃ atthi yiṭṭhaṃ .pe. ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ vuccati bhikkhave diṭṭhisampadā . imā kho bhikkhave tisso sampadāti. [560] 121 Tīṇīmāni bhikkhave soceyyāni katamāni tīṇi kāyasoceyyaṃ vacīsoceyyaṃ manosoceyyaṃ . Katamañca bhikkhave kāyasoceyyaṃ idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā

--------------------------------------------------------------------------------------------- page350.

Paṭivirato hoti kāmesu micchācārā paṭivirato hoti idaṃ vuccati bhikkhave kāyasoceyyaṃ . katamañca bhikkhave vacīsoceyyaṃ idha bhikkhave ekacco musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti idaṃ vuccati bhikkhave vacīsoceyyaṃ . Katamañca bhikkhave manosoceyyaṃ idha bhikkhave ekacco anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhiko hoti idaṃ vuccati bhikkhave manosoceyyaṃ . Imāni kho bhikkhave tīṇi soceyyānīti. [561] 122 Tīṇīmāni bhikkhave soceyyāni katamāni tīṇi kāyasoceyyaṃ vacīsoceyyaṃ manosoceyyaṃ . Katamañca bhikkhave kāyasoceyyaṃ idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti idaṃ vuccati bhikkhave kāyasoceyyaṃ. {561.1} Katamañca bhikkhave vacīsoceyyaṃ idha bhikkhave bhikkhu musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti idaṃ vuccati bhikkhave vacīsoceyyaṃ. {561.2} Katamañca bhikkhave manosoceyyaṃ idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me ajjhattaṃ kāmacchandoti pajānāti asantaṃ vā ajjhattaṃ kāmacchandaṃ natthi me ajjhattaṃ kāmacchandoti pajānāti yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti yathā ca uppannassa kāmacchandassa pahānaṃ

--------------------------------------------------------------------------------------------- page351.

Hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā ajjhattaṃ byāpādaṃ atthi me ajjhattaṃ byāpādoti pajānāti asantaṃ vā ajjhattaṃ byāpādaṃ natthi me ajjhattaṃ byāpādoti pajānāti yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā ajjhattaṃ thīnamiddhaṃ atthi me ajjhattaṃ thīnamiddhanti pajānāti asantaṃ vā ajjhattaṃ thīnamiddhaṃ natthi me ajjhattaṃ thīnamiddhanti pajānāti yathā ca anuppannassa thīnamiddhassa uppādo hoti tañca pajānāti yathā ca uppannassa thīnamiddhassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ atthi me ajjhattaṃ uddhaccakukkuccanti pajānāti asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ natthi me ajjhattaṃ uddhaccakukkuccanti pajānāti {561.3} yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti santaṃ vā ajjhattaṃ vicikicchaṃ atthi me ajjhattaṃ vicikicchāti pajānāti asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me

--------------------------------------------------------------------------------------------- page352.

Ajjhattaṃ vicikicchāti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti yathā ca pahīnāya vicikiccāya āyatiṃ anuppādo hoti tañca pajānāti idaṃ vuccati bhikkhave manosoceyyaṃ. Imāni kho bhikkhave tīṇi soceyyānīti. Kāyasuciṃ vācāsuciṃ 1- cetosucimanāsavaṃ suciṃ soceyyasampannaṃ āhu ninhātapāpakanti. [562] 123 Tīṇīmāni bhikkhave moneyyāni katamāni tīṇi kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ . Katamañca bhikkhave kāyamoneyyaṃ idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā 2- paṭivirato hoti idaṃ vuccati bhikkhave kāyamoneyyaṃ . katamañca bhikkhave vacīmoneyyaṃ idha bhikkhave bhikkhu musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti idaṃ vuccati bhikkhave vacīmoneyyaṃ . katamañca bhikkhave manomoneyyaṃ idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati idaṃ vuccati bhikkhave manomoneyyaṃ. Imāni kho bhikkhave tīṇi moneyyānīti. Kāyamuniṃ vācāmuniṃ 3- cetomunimanāsavaṃ muniṃ moneyyasampannaṃ āhu sabbappahāyinanti. Āpāyikavaggo dutiyo. @Footnote: 1 Ma. vacīsuciṃ. 2 Yu. kāmesu micchācārā. 3 Ma. vacīmuniṃ.

--------------------------------------------------------------------------------------------- page353.

Tassuddānaṃ āpāyiko dullabho ca appameyyaṃ aneñjakaṃ ayaṃ apaṇṇakammanto dve ca soceyyamoneyyāti. --------- Kusināravaggo tatiyo [563] 124 Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati baliharaṇe vanasaṇḍe . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca idha bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti ākaṅkhamāno bhikkhave bhikkhu adhivāseti so tassā rattiyā accayena pubbaṇhasamyaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati tamenaṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti tassa evaṃ hoti sādhu vata māyaṃ 1- gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretīti evampissa hoti aho vata māyaṃ gahapati vā gahapatiputto vā āyatiṃpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā @Footnote: 1 Ma. mayāyaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page354.

Santappeyya sampavāreyyāti so taṃ piṇḍapātaṃ gadhito 1- mucchito ajjhopanno 2- anādīnavadassāvī anissaraṇapañño paribhuñjati so tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṃsāvitakkampi vitakketi {563.1} evarūpassāhaṃ bhikkhave bhikkhuno dinnaṃ na mahapphalaṃ 3- vadāmi taṃ kissa hetu pamatto hi bhikkhave bhikkhu viharati idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti ākaṅkhamāno bhikkhave bhikkhu adhivāseti so tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati tamenaṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti tassa na evaṃ hoti sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretīti evampissa na hoti aho vata māyaṃ gahapati vā gahapatiputto vā āyatiṃpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyāti so taṃ piṇḍapātaṃ agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati so tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi evarūpassāhaṃ bhikkhave bhikkhuno dinnaṃ @Footnote: 1 Ma. gathito . 2 Po. ajjhāpanno . 3 Ma. Yu. mahapphalanuti. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page355.

Mahapphalaṃ vadāmi taṃ kissa hetu appamatto hi bhikkhave bhikkhu viharatīti. [564] 125 Yassaṃ bhikkhave disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti manasikātuṃpi me esā bhikkhave disā na phāsu hoti pageva gantuṃ niṭṭhaṃ ettha gacchāmi addhā te āyasmanto tayo dhamme pajahiṃsu tayo dhamme bahulīmakaṃsu 1- katame tayo dhamme pajahiṃsu nekkhammavitakkaṃ abyāpādavitakkaṃ avihiṃsāvitakkaṃ ime tayo dhamme pajahiṃsu katame tayo dhamme bahulīmakaṃsu kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkaṃ ime tayo dhamme bahulīmakaṃsu yassaṃ bhikkhave disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti manasikātuṃpi me esā bhikkhave disā na phāsu hoti pageva gantuṃ niṭṭhaṃ ettha gacchāmi addhā te āyasmanto ime tayo dhamme pajahiṃsu ime tayo dhamme bahulīmakaṃsu. {564.1} Yassaṃ [2]- bhikkhave disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti gantuṃpi me esā bhikkhave disā phāsu hoti pageva manasikātuṃ niṭṭhaṃ ettha gacchāmi addhā te āyasmanto [3]- tayo dhamme pajahiṃsu [4]- tayo dhamme bahulīmakaṃsu katame tayo dhamme pajahiṃsu kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkaṃ ime tayo dhamme pajahiṃsu katame tayo dhamme bahulīmakaṃsu nekkhammavitakkaṃ abyāpādavitakkaṃ avihiṃsāvitakkaṃ ime tayo dhamme bahulīmakaṃsu @Footnote: 1 Ma. bahulamakaṃsu. ito paraṃ īhisameva . 2 Ma. pana. 3-4 Yu. ime.

--------------------------------------------------------------------------------------------- page356.

Yassaṃ bhikkhave disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti gantuṃpi me esā bhikkhave disā phāsu hoti pageva manasikātuṃ niṭṭhaṃ ettha gacchāmi addhā te āyasmanto ime tayo dhamme pajahiṃsu ime tayo dhamme bahulīmakaṃsūti. [565] 126 Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca abhiññāyāhaṃ bhikkhave dhammaṃ desemi no anabhiññāya sanidānāhaṃ bhikkhave dhammaṃ desemi no anidānaṃ sappāṭihāriyāhaṃ bhikkhave dhammaṃ desemi no appāṭihāriyaṃ tassa mayhaṃ bhikkhave abhiññāya dhammaṃ desayato no anabhiññāya sanidānaṃ dhammaṃ desayato no anidānaṃ sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ karaṇīyo ovādo karaṇīyā anusāsanī alañca pana vo bhikkhave tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti . idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ . 1- imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sahassī lokadhātu akampitthāti. [566] 127 Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno yena kapilavatthu tadavasari . assosi kho mahānāmo sakko bhagavā kira @Footnote: 1 Ma. Yu. abhinandunti.

--------------------------------------------------------------------------------------------- page357.

Kapilavatthuṃ anuppattoti . athakho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca gaccha mahānāma kapilavatthusmiṃ tathārūpaṃ āvasathaṃ jāna yatthajja mayaṃ ekarattiṃ vihareyyāmāti . evaṃ bhanteti kho mahānāmo sakko bhagavato paṭissuṇitvā kapilavatthuṃ pavisitvā kevalakappaṃ kapilavatthuṃ āhiṇḍanto 1- na addasa kapilavatthusmiṃ tathārūpaṃ āvasathaṃ yattha 2- bhagavā ekarattiṃ vihareyya. {566.1} Athakho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca natthi bhante kapilavatthusmiṃ tathārūpo āvasatho yatthajja bhagavā ekarattiṃ vihareyya ayaṃ bhante bharaṇḍu kālāmo bhagavato purāṇasabrahmacārī tassajja bhagavā assame ekarattiṃ viharatūti . gaccha mahānāma santharaṃ paññāpehīti . evaṃ bhanteti kho mahānāmo sakko bhagavato paṭissuṇitvā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami upasaṅkamitvā santharaṃ paññāpetvā udakaṃ ṭhapetvā pādānaṃ dhovanāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca santhato bhante santharo 3- udakaṃ ṭhapitaṃ pādānaṃ dhovanāya yassadāni bhante bhagavā kālaṃ maññatīti. {566.2} Athakho bhagavā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā pāde pakkhālesi . athakho mahānāmassa sakkassa etadahosi akālo kho ajja bhagavantaṃ payirupāsituṃ @Footnote: 1 Ma. Yu. anvāhiṇḍanto . 2 Ma. yatthajja. ito paraṃ īdisameva. @3 Po. Ma. santhāro.

--------------------------------------------------------------------------------------------- page358.

Kilanto bhagavā svedānāhaṃ bhagavantaṃ payirupāsissāmīti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho mahānāmo sakko tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca tayo khome mahānāma satthāro santo saṃvijjamānā lokasmiṃ katame tayo idha mahānāma ekacco satthā kāmānaṃ pariññaṃ paññāpeti na rūpānaṃ pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti idha pana mahānāma ekacco satthā kāmānañceva pariññaṃ paññāpeti rūpānañca pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti idha pana mahānāma ekacco satthā kāmānañceva pariññaṃ paññāpeti rūpānañca pariññaṃ paññāpeti vedanānañca pariññaṃ paññāpeti ime kho mahānāma tayo satthāro santo saṃvijjamānā lokasmiṃ imesaṃ mahānāma tiṇṇaṃ satthārānaṃ ekā niṭṭhā udāhu puthū niṭṭhāti. {566.3} Evaṃ vutte bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca ekāti mahānāma vadehīti . evaṃ vutte bhagavā mahānāmaṃ sakkaṃ etadavoca nānāti mahānāma vadehīti . dutiyampi kho bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca ekāti mahānāma vadehīti . dutiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca nānāti mahānāma vadehīti . tatiyampi kho bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca ekāti mahānāma vadehīti . tatiyampi kho bhagavā mahānāmaṃ

--------------------------------------------------------------------------------------------- page359.

Sakkaṃ etadavoca nānāti mahānāma vadehīti . athakho bharaṇḍussa kālāmassa etadahosi mahesakkhassa vatamhi mahānāmassa sakkassa sammukhā samaṇena gotamena yāvatatiyakaṃ apasādito yannūnāhaṃ kapilavatthumhā pakkameyyanti . athakho bharaṇḍu kālāmo kapilavatthumhā pakkāmi [1]- tathāpakkantova ahosi na puna pacchāgacchīti.


             The Pali Tipitaka in Roman Character Volume 20 page 75-359. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=267&items=333&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=267&items=333&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=267&items=333&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=267&items=333&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=267              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=635              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=635              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :