ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [281]   35   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā sārīputto
sāvatthiyaṃ  viharati  pubbārāme  migāramātupāsāde  .  tatra kho āyasmā
sārīputto  bhikkhū  āmantesi  āvuso  bhikkhavoti  .  āvusoti  kho  te
bhikkhū   āyasmato   sārīputtassa   paccassosuṃ   .  āyasmā  sārīputto
etadavoca     ajjhattasaññojanañca     āvuso    puggalaṃ    desessāmi
bahiddhāsaññojanañca  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ
Āvusoti  kho  te  bhikkhū  āyasmato  sārīputtassa paccassosuṃ. Āyasmā
sārīputto   etadavoca   katamo   cāvuso   ajjhattasaññojano   puggalo
idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati   sikkhāpadesu
so   kāyassa   bhedā   parammaraṇā  aññataraṃ  devanikāyaṃ  upapajjati  so
tato   cuto   āgāmī   hoti   āgantā   itthattaṃ   ayaṃ  vuccatāvuso
ajjhattasaññojano puggalo āgāmī āgantā itthattaṃ.
     {281.1}   Katamo  cāvuso  bahiddhāsaññojano  puggalo  idhāvuso
bhikkhu   sīlavā   hoti  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
aṇumattesu   vajjesu   bhayadassāvī   samādāya   sikkhati  sikkhāpadesu  so
aññataraṃ   santaṃ   cetovimuttiṃ   upasampajja  viharati  so  kāyassa  bhedā
parammaraṇā  aññataraṃ  devanikāyaṃ  upapajjati  so  tato cuto anāgāmī hoti
anāgantā    itthattaṃ   ayaṃ   vuccatāvuso   bahiddhāsaññojano   puggalo
anāgāmī   anāgantā  itthattaṃ  .  puna  ca  paraṃ  āvuso  bhikkhu  sīlavā
hoti   pātimokkhasaṃvarasaṃvuto   viharati   ācāragocarasampanno   aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati  sikkhāpadesu  so  kāmānaṃyeva
nibbidāya    virāgāya   nirodhāya   paṭipanno   hoti   so   bhavānaṃyeva
nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   so   taṇhakkhayāya
paṭipanno   hoti   so   lobhakkhāya   paṭipanno   hoti   so   kāyassa
Bhedā   parammaraṇā   aññataraṃ   devanikāyaṃ   upapajjati  so  tato  cuto
anāgāmī     hoti     anāgantā     itthattaṃ     ayaṃ    vuccatāvuso
bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti.
     Athakho   sambahulā  samacittā  devatā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu   ekamantaṃ
ṭhitā   kho  tā  devatā  bhagavantaṃ  etadavocuṃ  eso  bhante  āyasmā
sārīputto   pubbārāme   migāramātupāsāde  bhikkhūnaṃ  ajjhattasaññojanañca
puggalaṃ   deseti   bahiddhāsaññojanañca   haṭṭhā   bhante   parisā   sādhu
bhante    bhagavā    yenāyasmā    sārīputto   tenupasaṅkamatu   anukampaṃ
upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {281.2}  Athakho  bhagavā  seyyathāpi  nāma balavā puriso sammiñjitaṃ
vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya evameva jetavane
antarahito   pubbārāme   migāramātupāsāde   āyasmato   sārīputtassa
pamukhe 1- pāturahosi. Nisīdi bhagavā paññatte āsane.
     {281.3}   Āyasmāpi   kho   sārīputto  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ  kho  āyasmantaṃ  sārīputtaṃ  bhagavā
etadavoca   idha   sārīputta   sambahulā   samacittā   devatā   yenāhaṃ
tenupasaṅkamiṃsu      upasaṅkamitvā     maṃ     abhivādetvā     ekamantaṃ
aṭṭhaṃsu    ekamantaṃ    ṭhitā    kho    sārīputto   tā   devatā   maṃ
etadavocuṃ    eso    bhante    āyasmā    sārīputto   pubbārāme
@Footnote: 1 Ma. sammukhe.
Migāramātupāsāde    bhikkhūnaṃ    ajjhattasaññojanañca    puggalaṃ    deseti
bahiddhāsaññojanañca    haṭṭhā   bhante   parisā   sādhu   bhante   bhagavā
yenāyasmā    sārīputto   tenupasaṅkamatu   anukampaṃ   upādāyāti   tā
kho   pana   sārīputta   devatā   dasapi  hutvā  vīsatimpi  hutvā  tiṃsampi
hutvā    cattāḷīsampi   hutvā   paññāsampi   hutvā   saṭṭhimpi   hutvā
āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhenti
     {281.4}  siyā  kho pana te 1- sārīputta evamassa tattha nūna tāsaṃ
devatānaṃ  tathācittaṃ  bhāvitaṃ  yena  tā devatā dasapi hutvā vīsatimpi hutvā
tiṃsampi    hutvā   cattāḷīsampi   hutvā   paññāsampi   hutvā   saṭṭhimpi
hutvā     āraggakoṭinitudanamattepi    tiṭṭhanti    na    ca    aññamaññaṃ
byābādhentīti  na  kho  panetaṃ  sārīputta  evaṃ  daṭṭhabbaṃ  idheva  [2]-
sārīputta   tāsaṃ  devatānaṃ  tathācittaṃ  bhāvitaṃ  yena  tā  devatā  dasapi
hutvā    .pe.    na    ca   aññamaññaṃ   byābādhenti   tasmā   tiha
sārīputta    evaṃ    sikkhitabbaṃ   santindriyā   bhavissāma   santamānasāti
evañhi  te  3-  sārīputta  sikkhitabbaṃ  santindriyānañhi te 4- sārīputta
santamānasānaṃ   santaṃyeva   kāyakammaṃ   bhavissati   santaṃ   vacīkammaṃ   santaṃ
manokammaṃ    santaṃyevupahāraṃ    upaharissāma    sabrahmacārīsūti    evañhi
te   5-   sārīputta   sikkhitabbaṃ   anassuṃ   kho  sārīputta  aññatitthiyā
paribbājakā ye imaṃ dhammapariyāyaṃ nāssosunti.
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. kho 3-4-5 Ma. Yu. vo.



             The Pali Tipitaka in Roman Character Volume 20 page 80-83. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=281&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=281&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=281&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=281&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=281              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=706              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=706              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :