ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [281]   35   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā sārīputto
sāvatthiyaṃ  viharati  pubbārāme  migāramātupāsāde  .  tatra kho āyasmā
sārīputto  bhikkhū  āmantesi  āvuso  bhikkhavoti  .  āvusoti  kho  te
bhikkhū   āyasmato   sārīputtassa   paccassosuṃ   .  āyasmā  sārīputto
etadavoca     ajjhattasaññojanañca     āvuso    puggalaṃ    desessāmi
bahiddhāsaññojanañca  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ

--------------------------------------------------------------------------------------------- page81.

Āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ. Āyasmā sārīputto etadavoca katamo cāvuso ajjhattasaññojano puggalo idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu so kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto āgāmī hoti āgantā itthattaṃ ayaṃ vuccatāvuso ajjhattasaññojano puggalo āgāmī āgantā itthattaṃ. {281.1} Katamo cāvuso bahiddhāsaññojano puggalo idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu so aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattaṃ . puna ca paraṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu so kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti so bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti so taṇhakkhayāya paṭipanno hoti so lobhakkhāya paṭipanno hoti so kāyassa

--------------------------------------------------------------------------------------------- page82.

Bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti. Athakho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho tā devatā bhagavantaṃ etadavocuṃ eso bhante āyasmā sārīputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti bahiddhāsaññojanañca haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sārīputto tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena. {281.2} Athakho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito pubbārāme migāramātupāsāde āyasmato sārīputtassa pamukhe 1- pāturahosi. Nisīdi bhagavā paññatte āsane. {281.3} Āyasmāpi kho sārīputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca idha sārīputta sambahulā samacittā devatā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho sārīputto tā devatā maṃ etadavocuṃ eso bhante āyasmā sārīputto pubbārāme @Footnote: 1 Ma. sammukhe.

--------------------------------------------------------------------------------------------- page83.

Migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti bahiddhāsaññojanañca haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sārīputto tenupasaṅkamatu anukampaṃ upādāyāti tā kho pana sārīputta devatā dasapi hutvā vīsatimpi hutvā tiṃsampi hutvā cattāḷīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhenti {281.4} siyā kho pana te 1- sārīputta evamassa tattha nūna tāsaṃ devatānaṃ tathācittaṃ bhāvitaṃ yena tā devatā dasapi hutvā vīsatimpi hutvā tiṃsampi hutvā cattāḷīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhentīti na kho panetaṃ sārīputta evaṃ daṭṭhabbaṃ idheva [2]- sārīputta tāsaṃ devatānaṃ tathācittaṃ bhāvitaṃ yena tā devatā dasapi hutvā .pe. na ca aññamaññaṃ byābādhenti tasmā tiha sārīputta evaṃ sikkhitabbaṃ santindriyā bhavissāma santamānasāti evañhi te 3- sārīputta sikkhitabbaṃ santindriyānañhi te 4- sārīputta santamānasānaṃ santaṃyeva kāyakammaṃ bhavissati santaṃ vacīkammaṃ santaṃ manokammaṃ santaṃyevupahāraṃ upaharissāma sabrahmacārīsūti evañhi te 5- sārīputta sikkhitabbaṃ anassuṃ kho sārīputta aññatitthiyā paribbājakā ye imaṃ dhammapariyāyaṃ nāssosunti. @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. kho 3-4-5 Ma. Yu. vo.


             The Pali Tipitaka in Roman Character Volume 20 page 80-83. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=281&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=281&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=281&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=281&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=281              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=706              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=706              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :