ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [309]  63  Dvemāni  bhikkhave  sukhāni  katamāni  dve  gihisukhañca
pabbajjāsukhañca  1-  imāni  kho  bhikkhave  dve  sukhāni etadaggaṃ bhikkhave
imesaṃ dvinnaṃ sukhānaṃ yadidaṃ pabbajjāsukhanti 2-.
     [310]  64  Dvemāni  bhikkhave  sukhāni  katamāni  dve kāmasukhañca
nekkhammasukhañca   imāni   kho  bhikkhave  dve  sukhāni  etadaggaṃ  bhikkhave
@Footnote: 1-2 Ma. pabbajitasukhañca.
Imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nekkhammasukhanti.
     [311]  65  Dvemāni  bhikkhave  sukhāni  katamāni  dve upadhisukhañca
nirupadhisukhañca   imāni   kho   bhikkhave   dve  sukhāni  etadaggaṃ  bhikkhave
imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirupadhisukhanti.
     [312]  66  Dvemāni  bhikkhave  sukhāni  katamāni  dve  sāsavañca
sukhaṃ   anāsavañca   sukhaṃ   imāni   kho  bhikkhave  dve  sukhāni  etadaggaṃ
bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ anāsavasukhanti 1-.
     [313]  67  Dvemāni  bhikkhave  sukhāni  katamāni  dve  sāmisañca
sukhaṃ   nirāmisañca   sukhaṃ   imāni   kho  bhikkhave  dve  sukhāni  etadaggaṃ
bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirāmisaṃ sukhanti.
     [314]  68  Dvemāni  bhikkhave  sukhāni  katamāni  dve ariyasukhañca
anariyasukhañca   imāni   kho   bhikkhave   dve  sukhāni  etadaggaṃ  bhikkhave
imesaṃ dvinnaṃ sukhānaṃ yadidaṃ ariyasukhanti.
     [315]  69  Dvemāni  bhikkhave  sukhāni  katamāni  dve  kāyikañca
sukhaṃ   cetasikañca   sukhaṃ   imāni   kho  bhikkhave  dve  sukhāni  etadaggaṃ
bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ cetasikaṃ sukhanti.
     [316]  70   Dvemāni  bhikkhave  sukhāni  katamāni dve sappītikañca
sukhaṃ   nippītikañca   sukhaṃ   imāni   kho  bhikkhave  dve  sukhāni  etadaggaṃ
bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikaṃ sukhanti.
     [317]  71  Dvemāni  bhikkhave  sukhāni  katamāni  dve sātasukhañca
@Footnote: 1 anāsavaṃ sukhanti padena bhavitabbaṃ.
Upekkhāsukhañca   imāni   kho  bhikkhave  dve  sukhāni  etadaggaṃ  bhikkhave
imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhāsukhanti .
     [318]  72  Dvemāni   bhikkhave  sukhāni katamāni dve samādhisukhañca
asamādhisukhañca   imāni   kho   bhikkhave  dve  sukhāni  etadaggaṃ  bhikkhave
imesaṃ dvinnaṃ sukhānaṃ yadidaṃ samādhisukhanti.
     [319]    73    Dvemāni   bhikkhave   sukhāni   katamāni   dve
sappītikārammaṇañca     sukhaṃ    nippītikārammaṇañca    sukhaṃ    imāni    kho
bhikkhave   dve  sukhāni  etadaggaṃ  bhikkhave  imesaṃ  dvinnaṃ  sukhānaṃ  yadidaṃ
nippītikārammaṇaṃ sukhanti.
     [320]    74    Dvemāni   bhikkhave   sukhāni   katamāni   dve
sātārammaṇañca   sukhaṃ   upekkhārammaṇañca   sukhaṃ   imāni   kho   bhikkhave
dve    sukhāni   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ   sukhānaṃ   yadidaṃ
upekkhārammaṇaṃ sukhanti.
     [321]    75    Dvemāni   bhikkhave   sukhāni   katamāni   dve
rūpārammaṇañca   sukhaṃ   arūpārammaṇañca   sukhaṃ   imāni  kho  bhikkhave  dve
sukhāni     etadaggaṃ    bhikkhave    imesaṃ    dvinnaṃ    sukhānaṃ    yadidaṃ
arūpārammaṇaṃ sukhanti.
                     Sukhavaggo dutiyo.



             The Pali Tipitaka in Roman Character Volume 20 page 100-102. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=309&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=309&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=309&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=309&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=309              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1366              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1366              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :