ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [467]   28   Tayome   bhikkhave   puggalā  santo  saṃvijjamānā
lokasmiṃ   katame   tayo   gūthabhāṇī   pupphabhāṇī   madhubhāṇī  .  katamo  ca
bhikkhave    puggalo    gūthabhāṇī    idha    bhikkhave   ekacco   puggalo
sabhāgato  1-  vā  parisagato  2-  vā  ñātimajjhagato  vā  pūgamajjhagato
vā   rājakulamajjhagato   vā   abhinīto   sakkhi   puṭṭho  ehambho  purisa
yaṃ   jānāsi  taṃ  vadehīti  so  ajānaṃ  vā  āha  jānāmīti  jānaṃ  vā
āha   na   jānāmīti   apassaṃ   vā  āha  passāmīti  passaṃ  vā  āha
na   passāmīti   iti   attahetu   vā   parahetu  vā  āmisakiñcikkhahetu
vā    sampajānamusābhāsitā    hoti   ayaṃ   vuccati   bhikkhave   puggalo
gūthabhāṇī.
     {467.1}   Katamo  ca  bhikkhave  puggalo  pupphabhāṇī  idha  bhikkhave
ekacco   puggalo   sabhāgato   vā  parisagato  vā  ñātimajjhagato  vā
pūgamajjhagato  vā  rājakulamajjhagato  vā  abhinīto  sakkhi  puṭṭho  ehambho
purisa  yaṃ  jānāsi  taṃ  vadehīti  so  ajānaṃ  vā  āha na jānāmīti jānaṃ
vā  āha  jānāmīti  apassaṃ  vā  āha  na  passāmīti  passaṃ  vā  āha
passāmīti     iti   attahetu   vā   parahetu   vā   āmisakiñcikkhahetu
vā    na    sampajānamusābhāsitā    hoti    ayaṃ    vuccati    bhikkhave
@Footnote: 1 Po. Ma. Yu. sabhaggato .  2 Po. Ma. Yu. parisaggato.
Puggalo pupphabhāṇī.
     {467.2}  Katamo  ca bhikkhave puggalo madhubhāṇī idha bhikkhave ekacco
puggalo  pharusaṃ  vācaṃ  pahāya pharusāya vācāya paṭivirato hoti yā sā vācā
neḷā  kaṇṇasukhā  pemaniyā  hadayaṅgamā  porī  bahujanakantā  bahujanamanāpā
tathārūpiṃ  vācaṃ  bhāsitā  hoti  ayaṃ vuccati bhikkhave puggalo madhubhāṇī. Ime
kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 20 page 161-162. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=467&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=467&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=467&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=467&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=467              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2386              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2386              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :