ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [475]   36   Tīṇīmāni   bhikkhave  devadūtāni  katamāni  tīṇi  idha
bhikkhave   ekacco   kāyena   duccaritaṃ   carati  vācāya  duccaritaṃ  carati
manasā  duccaritaṃ  carati  .  so  kāye  duccaritaṃ  caritvā vācāya duccaritaṃ
caritvā   manasā   duccaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ    vinipātaṃ    nirayaṃ    upapajjati   tamenaṃ   bhikkhave   nirayapālā
nānābāhāsu   gahetvā   yamassa   rañño  dassenti  ayaṃ  deva  puriso
Ametteyyo  apetteyyo  asāmañño  abrahmañño  na kulejeṭṭhāpacāyī
imassa   devo   daṇḍaṃ   paṇetūti   tamenaṃ  bhikkhave  yamo  rājā  paṭhamaṃ
devadūtaṃ   samanuyuñjati   samanuggāhati   samanubhāsati   ambho  purisa  na  tvaṃ
addasa  manussesu  paṭhamaṃ  devadūtaṃ  pātubhūtanti  .  so  evamāha  nāddasaṃ
bhanteti   .  tamenaṃ  bhikkhave  yamo  rājā  evamāha  ambho  purisa  na
tvaṃ  addasa  manussesu  itthiṃ  vā  purisaṃ  vā  asītikaṃ  vā navutikaṃ 1- vā
vassasatikaṃ   vā   jātiyā   jiṇṇaṃ   gopānasivaṅkaṃ   bhoggaṃ   daṇḍaparāyanaṃ
pavedhamānaṃ   gacchantaṃ   āturaṃ   gatayobbanaṃ   khaṇḍadantaṃ   palitakesaṃ  vilūnaṃ
khalitasiraṃ 2- valitaṃ tilakāhatagattanti.
     {475.1}  So  evamāha  addasaṃ  bhanteti  tamenaṃ  bhikkhave  yamo
rājā   evamāha   ambho  purisa  tassa  te  viññussa  sato  mahallakassa
na  etadahosi  ahaṃpi  khomhi  jarādhammo  jaraṃ  anatīto  handāhaṃ  kalyāṇaṃ
karomi  kāyena  vācāya  manasāti  .  so  evamāha  nāsakkhissaṃ  bhante
pamādassaṃ   bhanteti  .  tamenaṃ  bhikkhave  yamo  rājā  evamāha  ambho
purisa   pamādavatāya   na   kalyāṇamakāsi  kāyena  vācāya  manasā  taggha
taṃ   4-  ambho  purisa  tathā  karissanti  yathātaṃ  pamattaṃ  taṃ  kho  panetaṃ
pāpakammaṃ  neva  mātarā  kataṃ  na  pitarā  kataṃ  na bhātarā kataṃ na bhaginiyā
kataṃ  na  mittāmaccehi  kataṃ  na  ñātisālohitehi  kataṃ  na devatāhi kataṃ na
samaṇabrāhmaṇehi   kataṃ   athakho   tayāvetaṃ   pāpakammaṃ   kataṃ   tvaññeva
tassa   vipākaṃ   paṭisaṃvedissasīti  .  tamenaṃ  bhikkhave  yamo  rājā  paṭhamaṃ
@Footnote: 1 Ma. nāvutikaṃ. 2 Ma. khallitasiraṃ. Yu. khalitaṃ sirovalitaṃ .  3 Ma. pamādatāya.
@4 Ma. Yu. tvaṃ.
Devadūtaṃ   samanuyuñjitvā   samanuggāhitvā   samanubhāsitvā   dutiyaṃ  devadūtaṃ
samanuyuñjati   samanuggāhati   samanubhāsati   ambho   purisa   na  tvaṃ  addasa
manussesu dutiyaṃ devadūtaṃ pātubhūtanti.
     {475.2}  So  evamāha  nāddasaṃ  bhanteti. Tamenaṃ bhikkhave yamo
rājā  evamāha  ambho  purisa  na  tvaṃ  addasa  manussesu itthiṃ vā purisaṃ
vā   ābādhikaṃ  dukkhitaṃ  bāḷhagilānaṃ  sake  muttakarīse  palipannaṃ  semānaṃ
aññehi   vuṭṭhāpiyamānaṃ   aññehi   saṃvesiyamānanti   .   so  evamāha
addasaṃ  bhanteti  .  tamenaṃ  bhikkhave  yamo  rājā  evamāha ambho purisa
tassa   te   viññussa   sato   mahallakassa  na  etadahosi  ahaṃpi  khomhi
byādhidhammo    byādhiṃ   anatīto   handāhaṃ   kalyāṇaṃ   karomi   kāyena
vācāya  manasāti  .  so  evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti.
Tamenaṃ   bhikkhave  yamo  rājā  evamāha  ambho  purisa  pamādavatāya  na
kalyāṇamakāsi   kāyena   vācāya  manasā  taggha  taṃ  ambho  purisa  tathā
karissanti   yathātaṃ   pamattaṃ   taṃ   kho  panetaṃ  pāpakammaṃ  neva  mātarā
kataṃ  na  pitarā  kataṃ  na  bhātarā  kataṃ  na  bhaginiyā  kataṃ na mittāmaccehi
kataṃ   na   ñātisālohitehi  kataṃ  na  devatāhi  kataṃ  na  samaṇabrāhmaṇehi
kataṃ    athakho   tayāvetaṃ   pāpakammaṃ   kataṃ   tvaññeva   tassa   vipākaṃ
paṭisaṃvedissasīti   .   tamenaṃ   bhikkhave   yamo   rājā   dutiyaṃ  devadūtaṃ
samanuyuñjitvā     samanuggāhitvā     samanubhāsitvā     tatiyaṃ    devadūtaṃ
samanuyuñjati   samanuggāhati   samanubhāsati   ambho   purisa   na  tvaṃ  addasa
Manussesu tatiyaṃ devadūtaṃ pātubhūtanti.
     {475.3}  So  evamāha  nāddasaṃ  bhanteti. Tamenaṃ bhikkhave yamo
rājā  evamāha  ambho  purisa  na  tvaṃ  addasa  manussesu itthiṃ vā purisaṃ
vā   ekāhamataṃ   vā   dvīhamataṃ   vā  tīhamataṃ  vā  uddhumātakaṃ  vinīlakaṃ
vipubbakajātanti   .  so  evamāha  addasaṃ  bhanteti  .  tamenaṃ  bhikkhave
yamo  rājā  evamāha  ambho  purisa  tassa  te viññussa sato mahallakassa
na  etadahosi  ahaṃpi  khomhi  maraṇadhammo  maraṇaṃ  anatīto  handāhaṃ kalyāṇaṃ
karomi  kāyena  vācāya  manasāti  .  so  evamāha  nāsakkhissaṃ  bhante
pamādassaṃ  bhanteti  .  tamenaṃ  bhikkhave  yamo rājā evamāha ambho purisa
pamādavatāya   na   kalyāṇamakāsi   kāyena   vācāya   manasā  taggha  taṃ
ambho  purisa  tathā  karissanti  yathātaṃ  pamattaṃ  taṃ  kho  panetaṃ  pāpakammaṃ
neva  mātarā  kataṃ  na  pitarā  kataṃ  na  bhātarā  kataṃ  na bhaginiyā kataṃ na
mittāmaccehi   kataṃ    na   ñātisālohitehi   kataṃ   na   devatāhi  kataṃ
na   samaṇabrāhmaṇehi   kataṃ   athakho  tayāvetaṃ  pāpakammaṃ  kataṃ  tvaññeva
tassa   vipākaṃ   paṭisaṃvedissasīti  .  tamenaṃ  bhikkhave  yamo  rājā  tatiyaṃ
devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā tuṇhī hoti.
     Tamenaṃ  bhikkhave  nirayapālā  pañcavidhabandhanaṃ  nāma  kammakaraṇaṃ karonti
tattaṃ   ayokhīlaṃ   hatthe   gamenti   tattaṃ   ayokhīlaṃ   dutiyasmiṃ   hatthe
gamenti   tattaṃ   ayokhīlaṃ   pāde   gamenti   tattaṃ   ayokhīlaṃ  dutiyasmiṃ
pāde   gamenti   tattaṃ   ayokhīlaṃ  majjheurasmiṃ  gamenti  .  so  tattha
Dukkhā  tibbā  kharā  kaṭukā  vedanā  vediyati  na  ca  tāva kālaṃ karoti
yāva  na taṃ pāpakammaṃ byantīhoti.
     {475.4}  Tamenaṃ  bhikkhave nirayapālā saṃvesitvā kuṭhārīhi tacchanti.
So  tattha  dukkhā  tibbā  kharā  kaṭukā  vedanā vediyati na ca tāva kālaṃ
karoti  yāva  na  taṃ  pāpakammaṃ  byantīhoti  .  tamenaṃ bhikkhave nirayapālā
uddhaṃpādaṃ  adhosiraṃ  ṭhapetvā  1-  vāsīhi  tacchanti  ...  tamenaṃ bhikkhave
nirayapālā    rathe    yojetvā    ādittāya   bhūmiyā   sampajjalitāya
sañjotibhūtāya   2-   sārentipi  paccāsārentipi  ...  tamenaṃ  bhikkhave
nirayapālā    mahantaṃ   aṅgārapabbataṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ
āropentipi  oropentipi  ...  tamenaṃ  bhikkhave  nirayapālā  uddhaṃpādaṃ
adhosiraṃ    gahetvā    tattāya    lohakumbhiyā   pakkhipanti   ādittāya
sampajjalitāya   sañjotibhūtāya   .   so   tattha  phenuddehakaṃ  paccati .
So    tattha   phenuddehakaṃ   paccamāno   sakiṃpi   uddhaṃ   gacchati   sakiṃpi
adho   gacchati  sakiṃpi  tiriyaṃ  gacchati  .  so  tattha  dukkhā  tibbā  kharā
kaṭukā  vedanā  vediyati  na  ca  tāva  kālaṃ  karoti yāva na taṃ pāpakammaṃ
byantīhoti   .   tamenaṃ   bhikkhave  nirayapālā  mahāniraye  pakkhipanti .
So kho pana bhikkhave mahānirayo
         catukkaṇṇo catudvāro        vibhatto bhāgaso mito
         ayopākārapariyanto             ayasā paṭikujjito
         tassa ayomayā bhūmi                jalitā tejasā yutā
@Footnote: 1 Po. Ma. gahetvā .   2 Ma. Yu. saṃjotibhūtāya. ito paraṃ īdisameva.
         Samantā yojanasataṃ                pharitvā tiṭṭhati sabbadāti.
Bhūtapubbaṃ   bhikkhave   yamassa   rañño   etadahosi  ye  kira  bho  loke
pāpakāni   kammāni  karonti  te  evarūpā  vividhā  kammakaraṇā  kariyanti
aho   vatāhaṃ   manussattaṃ   labheyyaṃ   tathāgato  ca  loke  uppajjeyya
arahaṃ   sammāsambuddho   tañcāhaṃ   bhagavantaṃ   payirupāseyyaṃ  so  ca  me
bhagavā   dhammaṃ  deseyya  tassa  cāhaṃ  bhagavato  dhammaṃ  ājāneyyanti .
Taṃ   kho   panāhaṃ  bhikkhave  na  aññassa  samaṇassa  vā  brāhmaṇassa  vā
sutvā   evaṃ   vadāmi   apica   kho  bhikkhave  yadeva  me  sāmaṃ  ñātaṃ
sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmīti.
         Coditā devadūtehi                ye pamajjanti māṇavā
         te dīgharattaṃ socanti             hīnakāyūpagā narā.
         Ye ca kho devadūtehi               santo sappurisā idha
         coditā nappamajjanti          ariyadhamme kudācanaṃ
         upādāne bhayaṃ disvā            jātimaraṇasambhave
         anupādā vimuccanti             jātimaraṇasaṅkhaye
         te 1- khemappattā sukhitā     diṭṭhadhammābhinibbutā
         sabbaverabhayātītā                 sabbadukkhaṃ upaccagunti.



             The Pali Tipitaka in Roman Character Volume 20 page 175-180. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=475&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=475&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=475&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=475&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=475              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2994              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2994              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :