ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [499]   60   Athakho   jānussoṇī   brāhmaṇo   yena   bhagavā
tenupasaṅkami     .pe.     ekamantaṃ     nisinno    kho    jānussoṇī
brāhmaṇo    bhagavantaṃ    etadavoca    yassassu   bho   gotama   yañño
vā    saddhaṃ    vā   thālipāko   vā   deyyadhammaṃ   vā   tevijjesu
brāhmaṇesu    dānaṃ    dadeyyāti   .   yathā   kathaṃ   pana   brāhmaṇa
brāhmaṇā    brāhmaṇaṃ    tevijjaṃ    paññāpentīti    .    idha   bho
gotama    brāhmaṇo   ubhato   sujāto   hoti   mātito   ca   pitito
ca     saṃsuddhagahaṇiko     yāva     sattamā    pitāmahayugā    akkhitto
anupakkuṭṭho       jātivādena      ajjhāyako     mantadharo     tiṇṇaṃ
vedānaṃ        pāragū        sanighaṇḍukeṭubhānaṃ       sākkharappabhedānaṃ
itihāsapañcamānaṃ        padako        veyyākaraṇo        lokāyata-
mahāpurisalakkhaṇesu   anavayoti   evaṃ   kho   bho   gotama   brāhmaṇā
brāhmaṇaṃ    tevijjaṃ    paññāpentīti    .   aññathā   kho   brāhmaṇa
brāhmaṇā    brāhmaṇaṃ    tevijjaṃ    paññāpenti   aññathā   ca   pana
ariyassa   vinaye   tevijjo   hotīti   .   yathākathaṃ   pana  bho  gotama
ariyassa   vinaye  tevijjo  hoti  sādhu  me  bhavaṃ  gotamo  tathā  dhammaṃ
desetu   yathā  ariyassa  vinaye  tevijjo  hotīti  .  tenahi  brāhmaṇa
Suṇāhi    sādhukaṃ    manasikarohi   bhāsissāmīti   .   evaṃ   bhoti   kho
jānussoṇī brāhmaṇo bhagavato paccassosi.
     {499.1}   Bhagavā   etadavoca   idha  brāhmaṇa  bhikkhu  vivicceva
kāmehi   .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati  so  evaṃ  samāhite
citte    parisuddhe   pariyodāte   anaṅgaṇe   vigatūpakkilese   mudubhūte
kammaniye      ṭhite      āneñjappatte     pubbenivāsānussatiñāṇāya
cittaṃ    abhininnāmeti    so    anekavihitaṃ    pubbenivāsaṃ    anussarati
.pe.   ayamassa   paṭhamā   vijjā   adhigatā   hoti   avijjā   vihatā
vijjā    uppannā    tamo    vihato    āloko   uppanno   yathātaṃ
appamattassa ātāpino pahitattassa viharato.
     {499.2}   So   evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ    cutūpapātañāṇāya    cittaṃ    abhininnāmeti    so    dibbena
cakkhunā    visuddhena    atikkantamānusakena    satte    passati   .pe.
Ayamassa   dutiyā   vijjā   adhigatā   hoti   avijjā   vihatā   vijjā
uppannā   tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa
ātāpino pahitattassa viharato.
     {499.3}   So   evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavā   naṃ   khayañāṇāya   cittaṃ   abhininnāmeti   so   idaṃ   dukkhanti
yathābhūtaṃ     pajānāti    .pe.    ayaṃ    dukkhanirodhagāminī    paṭipadāti
yathābhūtaṃ   pajānāti   ime   āsavāti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ
āsavanirodhagāminī    paṭipadāti    yathābhūtaṃ    pajānāti    tassa    evaṃ
Jānato    evaṃ   passato   kāmāsavāpi   cittaṃ   vimuccati   bhavāsavāpi
cittaṃ     vimuccati     avijjāsavāpi     cittaṃ     vimuccati    vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti   pajānāti   ayamassa   tatiyā   vijjā   adhigatā
hoti   avijjā   vihatā   vijjā   uppannā   tamo   vihato  āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa viharatoti.
         Yo 1- sīlabbatasampanno   pahitatto samāhito
         cittaṃ yassa vasībhūtaṃ               ekaggaṃ susamāhitaṃ
         pubbenivāsaṃ yo vedī           saggāpāyañca passati
         atho jātikkhayaṃ patto         abhiññāvosito muni
         etāhi tīhi vijjāhi            tevijjo hoti brāhmaṇo
         tamahaṃ vadāmi tevijjaṃ           nāññaṃ lapitalāpananti.
     Evaṃ  kho  brāhmaṇa  ariyassa  vinaye  tevijjo  hotīti. Aññathā
bho   gotama   brāhmaṇānaṃ  tevijjo  aññathā  ca  pana  ariyassa  vinaye
tevijjo   hoti   imassa   ca  bho  gotama  ariyassa  vinaye  tevijjassa
brāhmaṇānaṃ   tevijjo   kalaṃ   nāgghati   soḷsiṃ  abhikkantaṃ  bho  gotama
.pe.   upāsakaṃ  maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ
gatanti.



             The Pali Tipitaka in Roman Character Volume 20 page 212-214. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=499&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=499&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=499&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=499&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=499              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3824              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3824              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :