ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [507]   68   Tīṇīmāni  bhikkhave  kathāvatthūni  katamāni  tīṇi  atītaṃ
vā  bhikkhave  addhānaṃ  ārabbha  kathaṃ  katheyya  evaṃ ahosi atītamaddhānanti
anāgataṃ   vā   bhikkhave  addhānaṃ  ārabbha  kathaṃ  katheyya  evaṃ  bhavissati
anāgatamaddhānanti    etarahi    vā    bhikkhave    paccuppannaṃ   addhānaṃ
ārabbha kathaṃ katheyya evaṃ hoti etarahi paccuppannanti 2-.
     {507.1}  Kathāsampayogena  bhikkhave  puggalo  veditabbo  yadi vā
kaccho  yadi  vā  akacchoti  sacāyaṃ  bhikkhave  puggalo pañhaṃ puṭṭho samāno
ekaṃsabyākaraṇīyaṃ    pañhaṃ   na   ekaṃsena   byākaroti   vibhajjabyākaraṇīyaṃ
pañhaṃ     na     vibhajjabyākaroti     paṭipucchābyākaraṇīyaṃ    pañhaṃ    na
paṭipucchābyākaroti   ṭhapanīyaṃ   pañhaṃ   na  ṭhapeti  evaṃ  santāyaṃ  bhikkhave
puggalo   akaccho   hoti  sace  panāyaṃ  bhikkhave  puggalo  pañhaṃ  puṭṭho
samāno   ekaṃsabyākaraṇīyaṃ   pañhaṃ  ekaṃsena  byākaroti  vibhajjabyākaraṇīyaṃ
pañhaṃ   vibhajjabyākaroti   paṭipucchābyākaraṇīyaṃ   pañhaṃ   paṭipucchābyākaroti
@Footnote: 1 Ma. itisaddo natthi .  2 Ma. paccuppannamaddhānanti.

--------------------------------------------------------------------------------------------- page254.

Ṭhapanīyaṃ pañhaṃ ṭhapeti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. {507.2} Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ṭhānaṭṭhāne na saṇṭhāti parikappe na saṇṭhāti aññavāde 1- na saṇṭhāti paṭipadāya na saṇṭhāti evaṃ santāyaṃ bhikkhave puggalo akaccho hoti sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ṭhānaṭṭhāne saṇṭhāti parikappe saṇṭhāti aññavāde 2- saṇṭhāti paṭipadāya saṇṭhāti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. {507.3} Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno aññenāññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti evaṃ santāyaṃ bhikkhave puggalo akaccho hoti sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno nāññenāññaṃ paṭicarati na bahiddhā kathaṃ apanāmeti na kopañca dosañca appaccayañca pātukaroti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. {507.4} Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti sacāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno abhiharati abhimaddati anupajagghati khalitaṃ gaṇhāti evaṃ santāyaṃ bhikkhave puggalo akaccho hoti sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno na abhiharati na abhimaddati @Footnote: 1-2 Ma. aññātavāde.

--------------------------------------------------------------------------------------------- page255.

Na anupajagghati na khalitaṃ gaṇhāti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti. {507.5} Kathāsampayogena bhikkhave puggalo veditabbo yadi vā saupaniso yadi vā anupanisoti anohitasoto bhikkhave anupaniso hoti ohitasoto saupaniso hoti so saupaniso samāno abhijānāti ekaṃ dhammaṃ parijānāti ekaṃ dhammaṃ pajahati ekaṃ dhammaṃ sacchikaroti ekaṃ dhammaṃ so abhijānanto ekaṃ dhammaṃ parijānanto ekaṃ dhammaṃ pajahanto ekaṃ dhammaṃ sacchikaronto ekaṃ dhammaṃ sammā vimuttiṃ phusati . etadatthā bhikkhave kathā etadatthā mantanā etadatthā upanisā etadatthaṃ sotāvadhānaṃ yadidaṃ anupādā cittassa vimokkhoti. Ye viruddhā sallapanti viniviṭṭhā samussitā anariyaguṇamāsajja aññoññavivaresino 1- dubbhāsitaṃ vikkhalitaṃ sampamohaṃ parājayaṃ aññamaññābhinandanti 2- tadariyo kathanācare. Sace cassa kathākāmo kālamaññāya paṇḍito dhammaṭṭhapaṭisaṃyuttā yā ariyacaritā kathā taṃ kathaṃ kathaye dhīro aviruddho anussito anuttiṇṇena 3- manasā apaḷāso asāhaso anusuyyamāno 4- so sammadaññāya bhāsati subhāsitaṃ anumodeyya dubbhaṭṭhe nāpasādaye 5- upārambhaṃ na sikkheyya khalitañca na gāhaye @Footnote: 1 Ma. aññamaññaṃ vivaresino . 2 Po. Ma. aññoññassābhinandanti. @3 Ma. anunnatena Yu. anupādinnena . 4 Po. Ma. anusūyāyamāno. 5 Yu. nāvasādaye.

--------------------------------------------------------------------------------------------- page256.

Nābhihare nābhimadde na vācaṃ payutaṃ bhaṇe. Aññānatthaṃ pasādatthaṃ sataṃ ve hoti mantanā evaṃ kho ariyā mantenti esā ariyānamantanā etadaññāya medhāvī na samusseyya mantayeti.


             The Pali Tipitaka in Roman Character Volume 20 page 253-256. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=507&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=507&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=507&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=507&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=507              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4736              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4736              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :