ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [520]  81  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  sammukhā  metaṃ
bhante   bhagavato   sutaṃ   sammukhā   paṭiggahitaṃ   bhagavato  ānanda  sikhissa
abhibhū    nāma   sāvako   brahmaloke   ṭhito   sahassīlokadhātuṃ   sarena
viññāpesīti   bhagavā   pana  bhante  arahaṃ  sammāsambuddho  kīvatakaṃ  pahoti
@Footnote: 1 Yu. devatāpissa amanussā.
Sarena  viññāpetunti  .  sāvako  so  ānanda appameyyā tathāgatāti.
Dutiyampi   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  sammukhā  metaṃ
bhante   bhagavato   sutaṃ   sammukhā   paṭiggahitaṃ   bhagavato  ānanda  sikhissa
abhibhū    nāma   sāvako   brahmaloke   ṭhito   sahassīlokadhātuṃ   sarena
viññāpesīti   bhagavā   pana  bhante  arahaṃ  sammāsambuddho  kīvatakaṃ  pahoti
sarena    viññāpetunti    .    sāvako   so   ānanda   appameyyā
tathāgatāti   .   tatiyampi  kho  āyasmā  ānando  bhagavantaṃ  etadavoca
sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ  bhagavato ānanda
sikhissa   abhibhū  nāma  sāvako  brahmaloke  ṭhito  sahassīlokadhātuṃ  sarena
viññāpesīti    bhagavā    pana   bhante   arahaṃ   sammāsambuddho   kīvatakaṃ
pahoti sarena viññāpetunti.
     {520.1}   Sutā   te  ānanda  sahassī  cūḷanikā  lokadhātūti .
Etassa   bhagavā   kālo  etassa  sugata  kālo  yaṃ  bhagavā   bhāseyya
bhagavato    sutvā    bhikkhū   dhāressantīti   .   tenahānanda    suṇāhi
sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ  bhanteti  kho   āyasmā
ānando   bhagavato   paccassosi   .   bhagavā  etadavoca   yāvatānanda
candimasuriyā   pariharanti   disā  bhanti  virocanā  tāva  sahassadhā  loko
tasmiṃ   1-  sahassaṃ  candānaṃ  sahassaṃ  suriyānaṃ  sahassaṃ  sinerupabbatarājānaṃ
sahassaṃ   jambūdīpānaṃ   sahassaṃ   aparagoyānaṃ   2-   sahassaṃ    uttarakurūnaṃ
sahassaṃ        pubbavidehānaṃ        cattāri        mahāsamuddasahassāni
cattāri     mahārājasahassāni    sahassaṃ    cātummahārājikānaṃ    sahassaṃ
@Footnote: 1 Po. Ma. tasmiṃ sahassadhā loke sahassaṃ candānaṃ. 2 Ma. Yu. aparagoyānānaṃ.
Tāvatiṃsānaṃ  sahassaṃ  yāmānaṃ  sahassaṃ  tusitānaṃ  sahassaṃ  nimmānaratīnaṃ  sahassaṃ
paranimmitavasavattīnaṃ    sahassaṃ   brahmalokānaṃ   ayaṃ   vuccatānanda   sahassī
cūḷanikā   lokadhātu   yāvatānanda   sahassī   cūḷanikā   lokadhātu   tāva
sahassadhā   loko   ayaṃ   vuccatānanda   dvisahassī   majjhimikā  lokadhātu
yāvatānanda   dvisahassī   majjhimikā   lokadhātu   tāva  sahassadhā  loko
ayaṃ    vuccatānanda    tisahassī    mahāsahassī   lokadhātu   ākaṅkhamāno
ānanda   tathāgato   tisahassiṃ  mahāsahassiṃ  lokadhātuṃ  sarena  viññāpeyya
yāvatā vā 1- pana ākaṅkheyyāti.
     {520.2}   Yathākathaṃ   pana   bhante   bhagavā  tisahassiṃ  mahāsahassiṃ
lokadhātuṃ   sarena   viññāpeyya   yāvatā  vā  pana  ākaṅkheyyāti .
Idhānanda    tathāgato    tisahassiṃ    mahāsahassiṃ   lokadhātuṃ   obhāsena
phareyya  yadā  te  sattā  taṃ  ālokaṃ  sañjāneyyuṃ  atha tathāgato ghosaṃ
kareyya   saddamanussāveyya   evaṃ   kho   ānanda   tathāgato  tisahassiṃ
mahāsahassiṃ    lokadhātuṃ    sarena    viññāpeyya   yāvatā   vā   pana
ākaṅkheyyāti  .  evaṃ  vutte  āyasmā  ānando  āyasmantaṃ  udāyiṃ
etadavoca  lābhā  vata  me  suladdhaṃ vata me yassa me satthā evaṃmahiddhiko
evaṃ   mahānubhāvoti   .   evaṃ   vutte  āyasmā  udāyi  āyasmantaṃ
ānandaṃ   etadavoca   kiṃ  tuyhettha  āvuso  ānanda  yadi  te  satthā
evaṃmahiddhiko  evaṃmahānubhāvoti  .  evaṃ  vutte bhagavā āyasmantaṃ udāyiṃ
etadavoca   māhevaṃ  udāyi  sacevaṃ  udāyi  ānando  avītarāgo  kālaṃ
kareyya   tena   cittappasādena  sattakkhattuṃ  devesu  devarajjaṃ  kareyya
@Footnote: 1 Ma. Yu. vāsaddo natthi.
Sattakkhattuṃ   imasmiṃyeva   jambūdīpe   mahārajjaṃ   kāreyya  apica  udāyi
ānando diṭṭheva dhamme parinibbāyissatīti.
                    Ānandavaggo tatiyo.
                        Tassuddānaṃ
         channo ājīvako sakko     nigaṇṭhā samādapako
         navāpi ca tathā bhavo       sīlabbatā gandhā ca cūḷanīti.
                       ---------



             The Pali Tipitaka in Roman Character Volume 20 page 291-294. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=520&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=520&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=520&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=520&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=520              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5339              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5339              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :