ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [551]   112   Tīṇīmāni   bhikkhave  nidānāni  kammānaṃ  samudayāya
katamāni   tīṇi   lobho   nidānaṃ   kammānaṃ   samudayāya   doso   nidānaṃ
kammānaṃ   samudayāya   moho  nidānaṃ  kammānaṃ  samudayāya  .  yaṃ  bhikkhave
lobhapakataṃ   kammaṃ   lobhajaṃ   lobhanidānaṃ   lobhasamudayaṃ   taṃ   kammaṃ  akusalaṃ
taṃ   kammaṃ   sāvajjaṃ   taṃ   kammaṃ   dukkhavipākaṃ   taṃ  kammaṃ  kammasamudayāya
saṃvattati  na  taṃ  kammaṃ  kammanirodhāya  saṃvattati  .  yaṃ  bhikkhave  dosapakataṃ
kammaṃ   dosajaṃ   dosanidānaṃ   dosasamudayaṃ   taṃ   kammaṃ   akusalaṃ  taṃ  kammaṃ
sāvajjaṃ   taṃ   kammaṃ   dukkhavipākaṃ   taṃ   kammaṃ   kammasamudayāya   saṃvattati
na   taṃ   kammaṃ  kammanirodhāya  saṃvattati  .  yaṃ  bhikkhave  mohapakataṃ  kammaṃ
mohajaṃ   mohanidānaṃ   mohasamudayaṃ   taṃ   kammaṃ  akusalaṃ  taṃ  kammaṃ  sāvajjaṃ
taṃ   kammaṃ   dukkhavipākaṃ   taṃ   kammaṃ   kammasamudayāya   saṃvattati   na   taṃ
kammaṃ   kammanirodhāya   saṃvattati  .  imāni  kho  bhikkhave  tīṇi  nidānāni
kammānaṃ samudayāya.
     {551.1}    Tīṇīmāni   bhikkhave   nidānāni   kammānaṃ   samudayāya
katamāni   tīṇi   alobho   nidānaṃ   kammānaṃ   samudayāya  adoso  nidānaṃ
kammānaṃ   samudayāya  amoho  nidānaṃ  kammānaṃ  samudayāya  .  yaṃ  bhikkhave
alobhapakataṃ   kammaṃ   alobhajaṃ   alobhanidānaṃ  alobhasamudayaṃ  taṃ  kammaṃ  kusalaṃ
Taṃ   kammaṃ   anavajjaṃ   taṃ   kammaṃ   sukhavipākaṃ   taṃ   kammaṃ  kammanirodhāya
saṃvattati  na  taṃ  kammaṃ  kammasamudayāya  saṃvattati  .  yaṃ  bhikkhave adosapakataṃ
kammaṃ    adosajaṃ    adosanidānaṃ   adosasamudayaṃ   taṃ   kammaṃ   kusalaṃ   taṃ
kammaṃ    anavajjaṃ    taṃ    kammaṃ   sukhavipākaṃ   taṃ   kammaṃ   kammanirodhāya
saṃvattati   na   taṃ   kammaṃ   kammasamudayāya   saṃvattati   .   yaṃ   bhikkhave
amohapakataṃ   kammaṃ   amohajaṃ   amohanidānaṃ  amohasamudayaṃ  taṃ  kammaṃ  kusalaṃ
taṃ   kammaṃ   anavajjaṃ   taṃ   kammaṃ   sukhavipākaṃ   taṃ   kammaṃ  kammanirodhāya
saṃvattati   na  taṃ  kammaṃ  kammasamudayāya  saṃvattati  .  imāni  kho  bhikkhave
tīṇi nidānāni kammānaṃ samudayāyāti.
     [552]   113   Tīṇīmāni   bhikkhave  nidānāni  kammānaṃ  samudayāya
katamāni  tīṇi  atīte  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando
jāyati   anāgate   bhikkhave   chandarāgaṭṭhāniye  dhamme  ārabbha  chando
jāyati   paccuppanne  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando
jāyati.
     {552.1}  Kathañca  bhikkhave  atīte chandarāgaṭṭhāniye dhamme ārabbha
chando   jāyati   atīte    bhikkhave   chandarāgaṭṭhāniye  dhamme  ārabbha
cetasā   anuvitakketi   anuvicāreti   tassa   atīte   chandarāgaṭṭhāniye
dhamme   ārabbha   cetasā   anuvitakkayato  anuvicārayato  chando  jāyati
chandajāto  tehi  dhammehi  saṃyutto  hoti  etāhaṃ  1- bhikkhave saññojanaṃ
vadāmi  yo 2- cetaso sārāgo evaṃ kho bhikkhave atīte chandarāgaṭṭhāniye
dhamme ārabbha chando jāyati.
@Footnote: 1 Ma. etamahaṃ. ito paraṃ īdisameva. 2 Yu. so. ito paraṃ īdisameva.
     {552.2}   Kathañca   bhikkhave  anāgate  chandarāgaṭṭhāniye  dhamme
ārabbha   chando   jāyati   anāgate  bhikkhave  chandarāgaṭṭhāniye  dhamme
ārabbha  cetasā  anuvitakketi anuvicāreti tassa anāgate chandarāgaṭṭhāniye
dhamme   ārabbha   cetasā   anuvitakkayato  anuvicārayato  chando  jāyati
chandajāto   tehi   dhammehi  saṃyutto  hoti  etāhaṃ  bhikkhave  saññojanaṃ
vadāmi  yo  cetaso sārāgo evaṃ kho bhikkhave anāgate chandarāgaṭṭhāniye
dhamme ārabbha chando jāyati.
     {552.3}  Kathañca  bhikkhave  paccuppanne  chandarāgaṭṭhāniye  dhamme
ārabbha   chando  jāyati  paccuppanne  bhikkhave  chandarāgaṭṭhāniye  dhamme
ārabbha    cetasā    anuvitakketi    anuvicāreti   tassa   paccuppanne
chandarāgaṭṭhāniye   dhamme  ārabbha  cetasā  anuvitakkayato  anuvicārayato
chando  jāyati  chandajāto  tehi  dhammehi  saṃyutto  hoti etāhaṃ bhikkhave
saññojanaṃ  vadāmi  yo  cetaso  sārāgo  evaṃ  kho bhikkhave paccuppanne
chandarāgaṭṭhāniye  dhamme  ārabbha  chando  jāyati  .  imāni kho bhikkhave
tīṇi nidānāni kammānaṃ samudayāya.
     {552.4}  Tīṇīmāni  bhikkhave  nidānāni  kammānaṃ  samudayāya katamāni
tīṇi  atīte  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando na jāyati
anāgate  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando  na  jāyati
paccuppanne bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.
     {552.5}   Kathañca   bhikkhave   atīte   chandarāgaṭṭhāniye  dhamme
ārabbha   chando   na   jāyati   atītānaṃ   bhikkhave   chandarāgaṭṭhāniyānaṃ
dhammānaṃ        āyatiṃ        vipākaṃ        pajānāti        āyatiṃ
Vipākaṃ   viditvā   tadabhinivajjeti   1-   tadabhinivajjetvā   2-  cetasā
abhivirājetvā  3-  paññāya  ativijjha  passati  evaṃ  kho  bhikkhave atīte
chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.
     {552.6}   Kathañca   bhikkhave  anāgate  chandarāgaṭṭhāniye  dhamme
ārabbha   chando   na   jāyati   anāgatānaṃ  bhikkhave  chandarāgaṭṭhāniyānaṃ
dhammānaṃ  āyatiṃ  vipākaṃ  pajānāti  āyatiṃ  vipākaṃ  viditvā  tadabhinivajjeti
tadabhinivajjetvā   cetasā   abhivirājetvā   paññāya   ativijjha   passati
evaṃ  kho  bhikkhave  anāgate  chandarāgaṭṭhāniye  dhamme  ārabbha  chando
na jāyati.
     {552.7}    Kathañca    bhikkhave   paccuppanne   chandarāgaṭṭhāniye
dhamme    ārabbha    chando    na    jāyati    paccuppannānaṃ   bhikkhave
chandarāgaṭṭhāniyānaṃ    dhammānaṃ    āyatiṃ    vipākaṃ    pajānāti   āyatiṃ
vipākaṃ      viditvā     tadabhinivajjeti     tadabhinivajjetvā     cetasā
abhivirājetvā    paññāya    ativijjha    passati   evaṃ   kho   bhikkhave
paccuppanne   chandarāgaṭṭhāniye   dhamme  ārabbha  chando  na  jāyati .
Imāni kho bhikkhave nidānāni kammānaṃ samudayāyāti.
                   Sambodhivaggo paṭhamo.
                        Tassuddānaṃ
        pubbe manusse assādo     samaṇo roṇapañcamaṃ
        atittā dve ca kūṭāni         nidānā apare duveti.
                     ------------
@Footnote: 1 Ma. tadabhinivatteti. Yu. tadabhinivaddheti .  2 Ma. tadabhinivattetvā.
@Yu. tadabhinivaddhetvā. 3 Ma. abhinivijjhitvā.



             The Pali Tipitaka in Roman Character Volume 20 page 338-341. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=551&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=551&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=551&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=551&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=551              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6019              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6019              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :