ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [104]   Cattārome   bhikkhave   udakarahadā   katame   cattāro
uttāno  gambhīrobhāso  gambhīro  uttānobhāso  uttāno uttānobhāso
gambhīro   gambhīrobhāso   ime   kho  bhikkhave  cattāro  udakarahadā .
Evameva   kho   bhikkhave   cattārome   udakarahadūpamā  puggalā  santo
saṃvijjamānā    lokasmiṃ    katame   cattāro   uttāno   gambhīrokāso
gambhīro     uttānobhāso     uttāno     uttānobhāso    gambhīro
gambhīrobhāso.
     {104.1}  Kathañca  bhikkhave  puggalo  uttāno  hoti gambhīrobhāso
idha    bhikkhave    ekaccassa   puggalassa   pāsādikaṃ   hoti   abhikkantaṃ
paṭikkantaṃ    ālokitaṃ    vilokitaṃ    sammiñjitaṃ   pasāritaṃ   saṅghāṭipatta-
cīvaradhāraṇaṃ    so    idaṃ    dukkhanti    yathābhūtaṃ    nappajānāti   ayaṃ
dukkhasamudayoti      yathābhūtaṃ      nappajānāti     ayaṃ     dukkhanirodhoti
yathābhūtaṃ      nappajānāti      ayaṃ      dukkhanirodhagāminī     paṭipadāti
yathābhūtaṃ   nappajānāti   evaṃ   kho   bhikkhave  puggalo  uttāno  hoti
gambhīrobhāso    seyyathāpi    so    bhikkhave    udakarahado   uttāno
gambhīrobhāso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {104.2}     Kathañca    bhikkhave    puggalo    gambhīro    hoti
uttānobhāso     idha     bhikkhave     ekaccassa     puggalassa    na
pāsādikaṃ     hoti     abhikkantaṃ    paṭikkantaṃ     ālokitaṃ    vilokitaṃ
sammiñjitaṃ    pasāritaṃ    saṅghāṭipattacīvaradhāraṇaṃ    so    idaṃ    dukkhanti
Yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ   pajānāti   evaṃ   kho   bhikkhave   puggalo   gambhīro   hoti
uttānobhāso    seyyathāpi    so    bhikkhave    udakarahado   gambhīro
uttānobhāso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {104.3}  Kathañca  bhikkhave  puggalo  uttāno hoti uttānobhāso
idha   bhikkhave   ekaccassa   puggalassa   na   pāsādikaṃ  hoti  abhikkantaṃ
paṭikkantaṃ   ālokitaṃ   vilokitaṃ  sammiñjitaṃ  pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ
so   idaṃ   dukkhanti   yathābhūtaṃ  nappajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ
nappajānāti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānāti    ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    nappajānāti    evaṃ    kho
bhikkhave   puggalo   uttāno   hoti   uttānobhāso   seyyathāpi  so
bhikkhave    udakarahado   uttāno   uttānobhāso   tathūpamāhaṃ   bhikkhave
imaṃ puggalaṃ vadāmi.
     {104.4}  Kathañca  bhikkhave  puggalo  gambhīro  hoti  gambhīrobhāso
idha    bhikkhave    ekaccassa   puggalassa   pāsādikaṃ   hoti   abhikkantaṃ
paṭikkantaṃ     ālokitaṃ    vilokitaṃ    sammiñjitaṃ    pasāritaṃ    saṅghāṭi-
pattacīvaradhāraṇaṃ    so    idaṃ    dukkhanti    yathābhūtaṃ   pajānāti   ayaṃ
dukkhasamudayoti    yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhoti   yathābhūtaṃ
pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   pajānāti
evaṃ  kho  bhikkhave  puggalo  gambhīro  hoti  gambhīrobhāso seyyathāpi so
bhikkhave   udakarahado   gambhīro   gambhīrobhāso   tathūpamāhaṃ  bhikkhave  imaṃ
Puggalaṃ  vadāmi  .  ime  kho  bhikkhave  cattāro  udakarahadūpamā  puggalā
santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 140-142. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=104&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=104&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=104&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=104&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8526              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8526              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :