ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                     Kesīvaggo dutiyo
     [111]   Athakho  kesī  assadammasārathi  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   kesiṃ   assadammasārathiṃ  bhagavā  etadavoca  tvañca  khvāsi
kesi   saññāto  1-  assadammasārathi  kathañca  pana  tvaṃ  kesi  assadammaṃ
vinesīti   .   ahaṃ   kho  bhante  assadammaṃ  saṇhenapi  vinemi  pharusenapi
@Footnote: 1 Ma. paññāto.
Vinemi  saṇhapharusenapi  vinemīti  .  sace  te  kesi  assadammo  saṇhena
vinayaṃ   na   upeti   pharusena   vinayaṃ  na  upeti  saṇhapharusena  vinayaṃ  na
upeti   kinti   taṃ  karosīti  .  sace  me  bhante  assadammo  saṇhena
vinayaṃ   na   upeti   pharusena   vinayaṃ  na  upeti  saṇhapharusena  vinayaṃ  na
upeti   hanāmi   naṃ   bhante   taṃ  kissa  hetu  mā  me  ācariyakulassa
avaṇṇo    ahosīti   bhagavā   pana   bhante   anuttaro   purisadammasārathi
kathaṃ pana bhante bhagavā purisadammaṃ vinetīti.
     {111.1}  Ahaṃ  kho  kesi  purisadammaṃ  saṇhenapi  vinemi  pharusenapi
vinemi   saṇhapharusenapi   vinemi   tatridaṃ  kesi  saṇhasmiṃ  iti  kāyasucaritaṃ
iti   kāyasucaritassa   vipāko  iti  vacīsucaritaṃ  iti  vacīsucaritassa  vipāko
iti  manosucaritaṃ  iti  manosucaritassa  vipāko  iti  devā iti manussā 1-
tatridaṃ   kesi   pharusasmiṃ  iti  kāyaduccaritaṃ  iti  kāyaduccaritassa  vipāko
iti   vacīduccaritaṃ   iti   vacīduccaritassa   vipāko  iti  manoduccaritaṃ  iti
manoduccaritassa    vipāko    iti    nirayo   iti   tiracchānayoni   iti
pittivisayo    tatridaṃ    kesi    saṇhapharusasmiṃ    iti   kāyasucaritaṃ   iti
kāyasucaritassa   vipāko   iti  kāyaduccaritaṃ  iti  kāyaduccaritassa  vipāko
iti   vacīsucaritaṃ   iti   vacīsucaritassa   vipāko   iti   vacīduccaritaṃ   iti
vacīduccaritassa   vipāko   iti   manosucaritaṃ   iti  manosucaritassa  vipāko
iti   manoduccaritaṃ   iti   manoduccaritassa   vipāko   iti   devā  iti
manussā iti nirayo iti tiracchānayoni iti pittivisayoti.
@Footnote: 1 Ma. manussāti.
     {111.2}  Sace  te  bhante  purisadammo  saṇhena  vinayaṃ na upeti
pharusena  vinayaṃ  na  upeti  saṇhapharusena  vinayaṃ  na  upeti  kinti taṃ bhagavā
karotīti  .  sace  me  kesi  purisadammo  saṇhena vinayaṃ na upeti pharusena
vinayaṃ  na  upeti  saṇhapharusena  vinayaṃ  na  upeti  hanāmi  naṃ  kesīti. Na
kho   no   bhante  bhagavato  pāṇātipāto  kappati  atha  ca  pana  bhagavā
evamāha  hanāmi  naṃ  kesīti  .  saccaṃ  kesi  na tathāgatassa pāṇātipāto
kappati   apica   yo   purisadammo   saṇhena   vinayaṃ  na  upeti  pharusena
vinayaṃ   na   upeti   saṇhapharusena   vinayaṃ   na  upeti  na  taṃ  tathāgato
vattabbaṃ    anusāsitabbaṃ    maññati   napi   viññū   sabrahmacārī   vattabbaṃ
anusāsitabbaṃ   maññanti   suvadhoheso  1-  kesi  ariyassa  vinaye  yaṃ  na
tathāgato    vattabbaṃ   anusāsitabbaṃ   maññati   napi   viññū   sabrahmacārī
vattabbaṃ anusāsitabbaṃ maññantīti.
     {111.3}  So  hi  nūna  bhante  suvadho  2-  hoti yaṃ na tathāgato
vattabbaṃ     anusāsitabbaṃ     maññati     napi     viññū     sabrahmacārī
vattabbaṃ     anusāsitabbaṃ     maññanti     3-     abhikkantaṃ     bhante
abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhante  bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
@Footnote: 1 Ma. Yu. vadhoheso. 2 Ma. suhato. Yu. sugatahato. 3 Ma. maññantīti.



             The Pali Tipitaka in Roman Character Volume 21 page 150-152. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=111&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=111&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=111&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=111&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=111              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8547              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8547              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :