ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [13]   Cattārīmāni   bhikkhave   sammappadhānāni  katamāni  cattāri
idha  bhikkhave  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ dhammānaṃ anuppādāya
@Footnote: 1 Ma. Yu. sadāsataṃ.
Chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti vāyamati
viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ
dhammānaṃ   uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ
paggaṇhāti   padahati   uppannānaṃ   kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   imāni   kho   bhikkhave
cattāri sammappadhānānīti.
               Sammappadhānā māradheyyābhibhūtā 1-
               te asitā jātimaraṇabhayassa pāragū
               te tusitā jetvāna māraṃ savāhanaṃ
     te anejā (sabbaṃ) namucibalaṃ upātivattā (te sukhitāti)



             The Pali Tipitaka in Roman Character Volume 21 page 19-20. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=13&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=13&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=13&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=13&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=13              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6737              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6737              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :