ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                    Puggalavaggo catuttho
     [131]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave  ekaccassa  puggalassa  orambhāgiyāni
saññojanāni   appahīnāni   honti   uppattipaṭilābhikāni  1-  saññojanāni
appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti.
     {131.1}  Idha  pana  bhikkhave  ekaccassa  puggalassa orambhāgiyāni
saññojanāni     pahīnāni    honti    uppattipaṭilābhikāni    saññojanāni
appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti.
     {131.2}  Idha  pana  bhikkhave  ekaccassa  puggalassa orambhāgiyāni
saññojanāni     pahīnāni    honti    uppattipaṭilābhikāni    saññojanāni
pahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti.
     {131.3}  Idha  pana  bhikkhave  ekaccassa  puggalassa orambhāgiyāni
saññojanāni     pahīnāni    honti    uppattipaṭilābhikāni    saññojanāni
pahīnāni honti bhavapaṭilābhikāni saññojanāni pahīnāni honti.
     {131.4}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
appahīnāni       uppattipaṭilābhikāni       saññojanāni      appahīnāni
bhavapaṭilābhikāni  saññojanāni  appahīnāni  sakadāgāmissa  imassa kho bhikkhave
puggalassa   orambhāgiyāni   saññojanāni   appahīnāni  uppattipaṭilābhikāni
saññojanāni appahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni.
     {131.5}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
pahīnāni   uppattipaṭilābhikāni   saññojanāni   appahīnāni   bhavapaṭilābhikāni
@Footnote: 1 Po. Ma. upapattipaṭilābhiyāni. ito paraṃ īdisameva.
Saññojanāni    appahīnāni   uddhaṃsotassa   akaniṭṭhagāmino   imassa   kho
bhikkhave      puggalassa     orambhāgiyāni     saññojanāni     pahīnāni
uppattipaṭilābhikāni      saññojanāni      appahīnāni     bhavapaṭilābhikāni
saññojanāni appahīnāni.
     {131.6}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
pahīnāni    uppattipaṭilābhikāni    saññojanāni   pahīnāni   bhavapaṭilābhikāni
saññojanāni   appahīnāni   antarāparinibbāyissa   imassa   kho   bhikkhave
puggalassa    orambhāgiyāni   saññojanāni   pahīnāni   uppattipaṭilābhikāni
saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni.
     {131.7}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
pahīnāni    uppattipaṭilābhikāni    saññojanāni   pahīnāni   bhavapaṭilābhikāni
saññojanāni   pahīnāni   arahato   khīṇāsavassa  1-  imassa  kho  bhikkhave
puggalassa    orambhāgiyāni   saññojanāni   pahīnāni   uppattipaṭilābhikāni
saññojanāni    pahīnāni    bhavapaṭilābhikāni    saññojanāni   pahīnāni  .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [132] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame
cattāro  yuttapaṭibhāṇo  na  muttapaṭibhāṇo  muttapaṭibhāṇo  na yuttapaṭibhāṇo
yuttapaṭibhāṇo  ca  muttapaṭibhāṇo  ca  neva  yuttapaṭibhāṇo  na muttapaṭibhāṇo
ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
     [133]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame     cattāro    ugghaṭitaññū    vipacitaññū    neyyo    padaparamo
ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [134]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame    cattāro    uṭṭhānaphalūpajīvī    na   kammaphalūpajīvī   kammaphalūpajīvī
na    uṭṭhānaphalūpajīvī   uṭṭhānaphalūpajīvī   ceva   kammaphalūpajīvī   ca   neva
uṭṭhānaphalūpajīvī   na  kammaphalūpajīvī  ime  kho  bhikkhave  cattāro  puggalā
santo saṃvijjamānā lokasminti.
     [135]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   sāvajjo   vajjabahulo   appavajjo   anavajjo  .
Kathañca   bhikkhave   puggalo   sāvajjo   hoti   idha  bhikkhave  ekacco
puggalo    sāvajjena    kāyakammena   samannāgato   hoti   sāvajjena
vacīkammena   samannāgato   hoti   sāvajjena   manokammena  samannāgato
hoti evaṃ kho bhikkhave puggalo sāvajjo hoti.
     {135.1}  Kathañca  bhikkhave  puggalo  vajjabahulo  hoti idha bhikkhave
ekacco   puggalo   sāvajjena   bahulaṃ  kāyakammena  samannāgato  hoti
appaṃ  anavajjena  sāvajjena  bahulaṃ  vacīkammena  samannāgato  hoti  appaṃ
anavajjena   sāvajjena   bahulaṃ   manokammena   samannāgato  hoti  appaṃ
anavajjena evaṃ kho bhikkhave puggalo vajjabahulo hoti.
     {135.2}   Kathañca   bhikkhave   puggalo   appavajjo   hoti  idha
bhikkhave     ekacco    puggalo    anavajjena    bahulaṃ    kāyakammena
Samannāgato   hoti   appaṃ   sāvajjena   anavajjena   bahulaṃ  vacīkammena
samannāgato   hoti   appaṃ   sāvajjena   anavajjena  bahulaṃ  manokammena
samannāgato   hoti   appaṃ   sāvajjena   evaṃ   kho  bhikkhave  puggalo
appavajjo hoti.
     {135.3}  Kathañca  bhikkhave  puggalo  anavajjo  hoti  idha bhikkhave
ekacco    puggalo    anavajjena    kāyakammena   samannāgato   hoti
anavajjena   vacīkammena   samannāgato   hoti   anavajjena   manokammena
samannāgato   hoti   evaṃ   kho  bhikkhave  puggalo  anavajjo  hoti .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [136]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame  cattāro  idha  bhikkhave  ekacco  puggalo  sīlesu  na paripūrakārī
hoti    samādhismiṃ    na   paripūrakārī   paññāya   na   paripūrakārī   idha
pana   bhikkhave   ekacco   puggalo  sīlesu  paripūrakārī  hoti  samādhismiṃ
na   paripūrakārī   paññāya   na  paripūrakārī  idha  pana  bhikkhave  ekacco
puggalo   sīlesu   paripūrakārī   hoti   samādhismiṃ   paripūrakārī   paññāya
na  paripūrakārī  idha  pana  bhikkhave  ekacco  puggalo  sīlesu  paripūrakārī
hoti   samādhismiṃ   paripūrakārī   paññāya   paripūrakārī   .   ime   kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [137]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   pana   bhikkhave  ekacco  puggalo  na  sīlagaru
hoti   na   sīlādhipateyyo   na   samādhigaru  hoti  na  samādhādhipateyyo
Na   paññāgaru   hoti  na  paññādhipateyyo  idha  pana  bhikkhave  ekacco
puggalo    sīlagaru   hoti   sīlādhipateyyo   na   samādhigaru   hoti   na
samādhādhipateyyo   na   paññāgaru   hoti  na  paññādhipateyyo  idha  pana
bhikkhave   ekacco   puggalo   sīlagaru   hoti  sīlādhipateyyo  samādhigaru
hoti   samādhādhipateyyo   na   paññāgaru   hoti   na   paññādhipateyyo
idha   pana   bhikkhave   ekacco   puggalo  sīlagaru  hoti  sīlādhipateyyo
samādhigaru   hoti   samādhādhipateyyo   paññāgaru   hoti  paññādhipateyyo
ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [138]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame    cattāro    nikkaṭṭhakāyo    anikkaṭṭhacitto    anikkaṭṭhakāyo
nikkaṭṭhacitto   anikkaṭṭhakāyo   ca   anikkaṭṭhacitto   ca   nikkaṭṭhakāyo
ca nikkaṭṭhacitto ca.
     {138.1}    Kathañca    bhikkhave   puggalo   nikkaṭṭhakāyo   hoti
anikkaṭṭhacitto    idha   bhikkhave   ekacco   puggalo   araññavanapatthāni
pantāni   senāsanāni   paṭisevati   so   tattha   kāmavitakkaṃpi  vitakketi
byāpādavitakkaṃpi   vitakketi  vihiṃsāvitakkaṃpi  vitakketi  evaṃ  kho  bhikkhave
puggalo nikkaṭṭhakāyo hoti anikkaṭṭhacitto.
     {138.2}    Kathañca   bhikkhave   puggalo   anikkaṭṭhakāyo   hoti
nikkaṭṭhacitto    idha    bhikkhave    ekacco    puggalo   naheva   kho
araññavanapatthāni    pantāni    senāsanāni    paṭisevati    so    tattha
nekkhammavitakkaṃpi       vitakketi       abyāpādavitakkaṃpi      vitakketi
avihiṃsāvitakkaṃpi   vitakketi   evaṃ  kho  bhikkhave  puggalo  anikkaṭṭhakāyo
Hoti nikkaṭṭhacitto.
     {138.3}    Kathañca    bhikkhave    puggalo   anikkaṭṭhakāyo   ca
hoti   anikkaṭṭhacitto   ca   idha   bhikkhave   ekacco  puggalo  naheva
kho   araññavanapatthāni   pantāni   senāsanāni   paṭisevati   so   tattha
kāmavitakkaṃpi    vitakketi    byāpādavitakkaṃpi    vitakketi   vihiṃsāvitakkaṃpi
vitakketi   evaṃ   kho   bhikkhave   puggalo   anikkaṭṭhakāyo   ca  hoti
anikkaṭṭhacitto ca.
     {138.4}   Kathañca   bhikkhave   puggalo   nikkaṭṭhakāyo  ca  hoti
nikkaṭṭhacitto   ca   idha   bhikkhave   ekacco  puggalo  araññavanapatthāni
pantāni   senāsanāni   paṭisevati  so  tattha  nekkhammavitakkaṃpi  vitakketi
abyāpādavitakkaṃpi    vitakketi   avihiṃsāvitakkaṃpi   vitakketi   evaṃ   kho
bhikkhave  puggalo  nikkaṭṭhakāyo  ca  hoti  nikkaṭṭhacitto  ca . Ime kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [139]   Cattārome  bhikkhave  dhammakathikā  katame  cattāro  idha
bhikkhave  ekacco  dhammakathiko  appañca  bhāsati  asahitañca  parisā  ca 1-
na    kusalā    hoti   sahitāsahitassa   evarūpo   bhikkhave   dhammakathiko
evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
     {139.1}  Idha  pana  bhikkhave  ekacco  dhammakathiko appañca bhāsati
sahitañca   parisā   ca   kusalā   hoti  sahitāsahitassa  evarūpo  bhikkhave
dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
     {139.2}  Idha  pana  bhikkhave  ekacco  dhammakathiko  bahuñca bhāsati
asahitañca  parisā  ca  na  kusalā  hoti  sahitāsahitassa  evarūpo  bhikkhave
dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
     {139.3}     Idha    pana    bhikkhave    ekacco    dhammakathiko
@Footnote: 1 Ma. cassa. ito paraṃ īdisameva.
Bahuñca   bhāsati   sahitañca   parisā   ca   kusalā   hoti   sahitāsahitassa
evarūpo   bhikkhave   dhammakathiko   evarūpāya   parisāya  dhammakathikotveva
saṅkhaṃ gacchati. Ime kho bhikkhave cattāro dhammakathikāti.
     [140]   Cattārome   bhikkhave   vādī   katame  cattāro  atthi
bhikkhave   vādī   atthato   pariyādānaṃ   gacchati   no  byañjanato  atthi
bhikkhave   vādī   byañjanato   pariyādānaṃ   gacchati   no  atthato  atthi
bhikkhave   vādī   atthato   ca  byañjanato  ca  pariyādānaṃ  gacchati  atthi
bhikkhave   vādī   neva   atthato   no   byañjanato  pariyādānaṃ  gacchati
ime   kho   bhikkhave  cattāro  vādī  aṭṭhānametaṃ  bhikkhave  anavakāso
yaṃ  catūhi  paṭisambhidāhi  samannāgato  bhikkhu  atthato  vā  1-  byañjanato
vā 2- pariyādānaṃ gaccheyyāti.
                    Puggalavaggo catuttho.
                         [3]-
                      ----------



             The Pali Tipitaka in Roman Character Volume 21 page 181-187. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=131&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=131&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=131&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=131&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8741              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8741              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :