ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [243]   Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho   āyasmantaṃ   ānandaṃ   bhagavā   etadavoca   apinu   taṃ   ānanda
adhikaraṇaṃ    vūpasantanti   .   kuto   taṃ   bhante   adhikaraṇaṃ   vūpasamissati
@Footnote: 1 Ma.                  tassudadānaṃ
@ saṅkhittavitthārasoṇakāyanasikkhāpadaṃ   ariyamaggo bojjhaṅgaṃ
@ sāvajjañceva abyāpajjhaṃ                   samaṇo ca sapapurisānisaṃsoti.
Āyasmato  bhante  anuruddhassa  vāhiyo  nāma saddhivihāriko 1- kevalakappaṃ
saṅghabhedāya   ṭhito   tatthāyasmā   anuruddho  na  ekavācikampi  bhaṇitabbaṃ
maññatīti    .    kadā   panānanda   anuruddho   saṅghamajjhe   adhikaraṇesu
voyuñjati   nanu   ānanda   yānikānici   adhikaraṇāni  uppajjanti  sabbāni
tāni   tumhe   ceva   vūpasametha  sārīputtamoggallānā  ca  cattārome
ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati
     {243.1}   katame  cattāro  idhānanda  pāpabhikkhu  dussīlo  hoti
pāpadhammo    asuci    saṅkassarasamācāro   paṭicchannakammanto   assamaṇo
samaṇapaṭiñño    abrahmacārī    brahmacāripaṭiñño    antopūti   avassuto
kasambujāto tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti dussīlo pāpadhammo
asuci    saṅkassarasamācāro   paṭicchannakammanto   assamaṇo   samaṇapaṭiñño
abrahmacārī    brahmacāripaṭiñño    antopūti   avassuto   kasambujātoti
samaggā   maṃ   santā   nāsessanti   vaggā  pana  maṃ  na  nāsessantīti
idaṃ   ānanda   paṭhamaṃ   atthavasaṃ   sampassamāno   pāpabhikkhu  saṅghabhedena
nandati.
     {243.2}   Puna   caparaṃ   ānanda  pāpabhikkhu  micchādiṭṭhiko  hoti
antaggāhikāya   diṭṭhiyā  samannāgato  tassa  evaṃ  hoti  sace  kho  maṃ
bhikkhū      jānissanti     micchādiṭṭhiko     antaggāhikāya     diṭṭhiyā
samannāgatoti   samaggā   maṃ   santā   nāsessanti  vaggā  pana  maṃ  na
nāsessantīti   idaṃ   ānanda   dutiyaṃ   atthavasaṃ  sampassamāno  pāpabhikkhu
saṅghabhedena nandati.
     {243.3}   Puna   caparaṃ   ānanda  pāpabhikkhu  micchāājīvo  hoti
@Footnote: 1 Yu. saddhivihārī.
Micchāājīvena  jīvitaṃ  1-  kappeti  tassa  evaṃ  hoti  sace kho maṃ bhikkhū
jānissanti   micchāājīvo   micchāājīvena   jīvitaṃ   kappetīti   samaggā
maṃ  santā  nāsessanti  vaggā  pana  maṃ  na  nāsessantīti  idaṃ  ānanda
tatiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
     {243.4}  Puna caparaṃ ānanda pāpabhikkhu lābhakāmo hoti sakkārakāmo
anavaññattikāmo   tassa   evaṃ   hoti  sace  kho  maṃ  bhikkhū  jānissanti
lābhakāmo    sakkārakāmo    anavaññattikāmoti   samaggā   maṃ   [2]-
na  sakkarissanti  na  garukarissanti  na  mānessanti  na  pūjessanti  vaggā
pana   maṃ   sakkarissanti   garukarissanti   mānessanti   pūjessantīti   idaṃ
ānanda  catutthaṃ  atthavasaṃ  sampassamāno  pāpabhikkhu  saṅghabhedena  nandati.
Ime   kho   ānanda   cattāro   atthavase   sampassamāno   pāpabhikkhu
saṅghabhedena nandatīti.
     [244]   Cattārīmāni   bhikkhave   āpattibhayāni  katamāni  cattāri
seyyathāpi  bhikkhave  coraṃ  āgucāriṃ  gahetvā  rañño  dasseyyuṃ ayante
deva  coro  āgucārī  imassa  devo  daṇḍaṃ  paṇetūti tamenaṃ rājā evaṃ
vadeyya  gacchatha  bho  imaṃ  purisaṃ  daḷhāya  rajjuyā pacchābāhaṃ gāḷhabandhanaṃ
bandhitvā    khuramuṇḍaṃ    karitvā   kharassarena   paṇavena   rathiyā   rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   parinetvā   dakkhiṇena  dvārena  nikkhāmetvā
dakkhiṇato   nagarassa   sīsaṃ   chindathāti   tamenaṃ   rañño  purisā  daḷhāya
@Footnote: 1 Ma. jīvikaṃ. 2 Ma. Yu. santā.
Rajjuyā    pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ   karitvā
kharassarena   paṇavena   rathiyā   rathiyaṃ  siṅghāṭakena  siṅghāṭakaṃ  parinetvā
dakkhiṇena   dvārena   nikkhāmetvā   dakkhiṇato  nagarassa  sīsaṃ  chindeyyuṃ
tatraññatarassa   thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata  bho  ayaṃ
puriso  kammaṃ  akāsi  gārayhaṃ  sīsacchejjaṃ  yatra  hi  nāma  rañño purisā
daḷhāya    rajjuyā    pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā   khuramuṇḍaṃ
karitvā   kharassarena   paṇavena   rathiyā   rathiyaṃ   siṅghāṭakena  siṅghāṭakaṃ
parinetvā    dakkhiṇena   dvārena   nikkhāmetvā   dakkhiṇato   nagarassa
sīsaṃ  chindissanti  so  vatassāyaṃ  1-  evarūpaṃ  pāpakammaṃ  na  kareyya 2-
sīsacchejjanti  evameva  kho  bhikkhave  yassakassaci  bhikkhussa  vā bhikkhuniyā
vā   evaṃ   tibbā  bhayasaññā  paccupaṭṭhitā  hoti  pārājikesu  dhammesu
tassetaṃ   pāṭikaṅkhaṃ   anāpanno   vā  pārājikaṃ  dhammaṃ  na  āpajjissati
āpanno vā pārājikaṃ dhammaṃ yathādhammaṃ paṭikarissati.
     {244.1}  Seyyathāpi  bhikkhave  puriso  kāḷakaṃ  3-  vatthaṃ paridhāya
kese  pakiritvā  musalaṃ  khandhe  āropetvā  mahājanakāyaṃ  upasaṅkamitvā
evaṃ   vadeyya   ahaṃ  bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ  mosallaṃ  yena
me    āyasmanto    attamanā   honti   taṃ   karomīti   tatraññatarassa
thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata   bho  ayaṃ  puriso  kammaṃ
akāsi  gārayhaṃ  mosallaṃ  yatra  hi  nāma  kāḷakaṃ  vatthaṃ  paridhāya  kese
pakiritvā   musalaṃ  khandhe  āropetvā  mahājanakāyaṃ  upasaṅkamitvā  evaṃ
vakkhati   ahaṃ   bhante   pāpakammaṃ   akāsiṃ  gārayhaṃ  mosallaṃ  yena  me
@Footnote: 1 Ma. Yu. vatassāhaṃ. 2 Ma. Yu. kareyyaṃ. ito paraṃ īdisameva. 3 Ma. kāḷavatthaṃ.
Āyasmanto   attamanā   honti   taṃ   karomīti  so  vatassāyaṃ  evarūpaṃ
pāpakammaṃ   na   kareyya   gārayhaṃ   mosallanti  evameva  kho  bhikkhave
yassakassaci   bhikkhussa   vā   bhikkhuniyā   vā   evaṃ   tibbā  bhayasaññā
paccupaṭṭhitā    hoti    saṅghādisesesu    dhammesu   tassetaṃ   pāṭikaṅkhaṃ
anāpanno   vā   saṅghādisesaṃ   dhammaṃ   na  āpajjissati  āpanno  vā
saṅghādisesaṃ dhammaṃ yathādhammaṃ paṭikarissati.
     {244.2}   Seyyathāpi   bhikkhave   puriso  kāḷakaṃ  vatthaṃ  paridhāya
kese   pakiritvā   assapuṭaṃ   1-   khandhe   āropetvā  mahājanakāyaṃ
upasaṅkamitvā   evaṃ   vadeyya   ahaṃ  bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ
assapuṭaṃ   yena   me   āyasmanto   attamanā   honti   taṃ   karomīti
tatraññatarassa   thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata  bho  ayaṃ
puriso   kammaṃ   akāsi  gārayhaṃ  assapuṭaṃ  yatra  hi  nāma  kāḷakaṃ  vatthaṃ
paridhāya   kese   pakiritvā  assapuṭaṃ  khandhe  āropetvā  mahājanakāyaṃ
upasaṅkamitvā   evaṃ   vakkhati   ahaṃ   bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ
assapuṭaṃ   yena   me   āyasmanto   attamanā   honti   taṃ   karomīti
so   vatassāyaṃ   evarūpaṃ   pāpakammaṃ  na  kareyya  assapuṭanti  evameva
kho   bhikkhave   yassakassaci   bhikkhussa  vā  bhikkhuniyā  vā  evaṃ  tibbā
bhayasaññā    paccupaṭṭhitā    hoti    pācittiyesu    dhammesu    tassetaṃ
pāṭikaṅkhaṃ   anāpanno   vā  pācittiyaṃ  dhammaṃ  na  āpajjissati  āpanno
vā   pācittiyaṃ   dhammaṃ   yathādhammaṃ   paṭikarissati  .  seyyathāpi  bhikkhave
@Footnote: 1 Ma. bhasmapuṭaṃ. ito paraṃ īdisameva.
Puriso  kāḷakaṃ  vatthaṃ  paridhāya  kese  pakiritvā mahājanakāyaṃ upasaṅkamitvā
evaṃ   vadeyya   ahaṃ  bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ  upavajjaṃ  yena
me    āyasmanto    attamanā   honti   taṃ   karomīti   tatraññatarassa
thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata   bho  ayaṃ  puriso  kammaṃ
akāsi   gārayhaṃ   upavajjaṃ   yatra   hi   nāma   kāḷakaṃ  vatthaṃ  paridhāya
kese   pakiritvā  mahājanakāyaṃ  upasaṅkamitvā  evaṃ  vakkhati  ahaṃ  bhante
pāpakammaṃ   akāsiṃ   gārayhaṃ  upavajjaṃ  yena  me  āyasmanto  attamanā
honti   taṃ   karomīti   so   vatassāyaṃ  evarūpaṃ  pāpakammaṃ  na  kareyya
gārayhaṃ   upavajjanti   evameva  kho  bhikkhave  yassakassaci  bhikkhussa  vā
bhikkhuniyā  vā  evaṃ  tibbā  bhayasaññā  paccupaṭṭhitā  hoti pāṭidesanīyesu
dhammesu   tassetaṃ   pāṭikaṅkhaṃ   anāpanno  vā  pāṭidesanīyaṃ  1-  dhammaṃ
na   āpajjissati   āpanno   vā   pāṭidesanīyaṃ   2-  dhammaṃ  yathādhammaṃ
paṭikarissati. Imāni kho bhikkhave cattāri āpattibhayānīti.
     [245]   Sikkhānisaṃsamidaṃ   bhikkhave   brahmacariyaṃ   vussati  paññuttaraṃ
vimuttisāraṃ   satādhipateyyaṃ   .   kathañca  bhikkhave  sikkhānisaṃsaṃ  hoti  idha
bhikkhave   mayā  sāvakānaṃ  abhisamācārikā  sikkhā  paññattā  appasannānaṃ
pasādāya  pasannānaṃ  bhiyyobhāvāya  yathā  yathā  bhikkhave  mayā  sāvakānaṃ
abhisamācārikā   sikkhā   paññattā   appasannānaṃ   pasādāya   pasannānaṃ
bhiyyobhāvāya   tathā   tathā   so   tassā   sikkhāya  akhaṇḍakārī  hoti
@Footnote: 1-2 Yu. pāṭidesanīyakaṃ.
Acchiddakārī   asabalakārī   akammāsakārī   samādāya  sikkhati  sikkhāpadesu
puna  caparaṃ  bhikkhave  mayā  sāvakānaṃ  ādibrahmacariyakā  sikkhā  paññattā
sabbaso   sammādukkhakkhayāya   yathā   yathā   bhikkhave   mayā   sāvakānaṃ
ādibrahmacariyakā   sikkhā   paññattā   sabbaso  sammādukkhakkhayāya  tathā
tathā   so   tassā  sikkhāya  akhaṇḍakārī  hoti  acchiddakārī  asabalakārī
akammāsakārī   samādāya   sikkhati   sikkhāpadesu   evaṃ   kho   bhikkhave
sikkhānisaṃsaṃ hoti.
     {245.1}   Kathañca  bhikkhave  paññuttaraṃ  hoti  idha  bhikkhave  mayā
sāvakānaṃ   dhammā   desitā   sabbaso   sammādukkhakkhayāya   yathā  yathā
bhikkhave   mayā   sāvakānaṃ   dhammā  desitā  sabbaso  sammādukkhakkhayāya
tathā  tathā  1-  sabbe  te  dhammā  paññāya  samavekkhitā  honti evaṃ
kho bhikkhave paññuttaraṃ hoti.
     {245.2}  Kathañca  bhikkhave  vimuttisāraṃ  hoti  idha  bhikkhave  mayā
sāvakānaṃ   dhammā   desitā   sabbaso   sammādukkhakkhayāya   yathā  yathā
bhikkhave   mayā   sāvakānaṃ   dhammā  desitā  sabbaso  sammādukkhakkhayāya
tathā   tathā   2-  sabbe  te  dhammā  vimuttiyā  phusitā  honti  evaṃ
kho bhikkhave vimuttisāraṃ hoti.
     {245.3}  Kathañca  bhikkhave  satādhipateyyaṃ  hoti  iti  aparipūraṃ vā
abhisamācārikaṃ   sikkhaṃ   paripūressāmi   paripūraṃ   vā  abhisamācārikaṃ  sikkhaṃ
tattha   tattha   paññāya   anuggahessāmīti   ajjhattaṃyeva   sati  supaṭṭhitā
hoti   iti   aparipūraṃ  vā  ādibrahmacariyakaṃ  sikkhaṃ  paripūressāmi  paripūraṃ
vā   ādibrahmacariyakaṃ   sikkhaṃ   tattha   tattha   paññāya  anuggahessāmīti
ajjhattaṃyeva      sati     supaṭṭhitā     hoti     iti     asamavekkhitaṃ
@Footnote: 1-2 Ma. Yu. tathā tathāssa te. sabbeti pāṭho natthi.
Vā   dhammaṃ  tattha  tattha  paññāya  samavekkhissāmi  samavekkhitaṃ  vā  dhammaṃ
tattha   tattha   paññāya   anuggahessāmīti   ajjhattaṃyeva   sati  supaṭṭhitā
hoti   iti   aphusitaṃ   vā  dhammaṃ  vimuttiyā  phusissāmi  phusitaṃ  vā  dhammaṃ
tattha   tattha   paññāya   anuggahessāmīti   ajjhattaṃyeva   sati  supaṭṭhitā
hoti  evaṃ  kho  bhikkhave  satādhipateyyaṃ  hoti  .  sikkhānisaṃsamidaṃ bhikkhave
brahmacariyaṃ    vussati    paññuttaraṃ    vimuttisāraṃ   satādhipateyyanti   iti
yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     [246]   Catasso   imā   bhikkhave   seyyā   katamā   catasso
petaseyyā   kāmabhogiseyyā  sīhaseyyā  tathāgataseyyā  .  katamā  ca
bhikkhave   petaseyyā   yebhuyyena   bhikkhave   petā  uttānā  senti
ayaṃ  vuccati  bhikkhave  petaseyyā  .  katamā  ca bhikkhave kāmabhogiseyyā
yebhuyyena   bhikkhave   kāmabhogī   vāmena  passena  senti  ayaṃ  vuccati
bhikkhave kāmabhogiseyyā.
     {246.1}  Katamā  ca  bhikkhave  sīhaseyyā  sīho bhikkhave migarājā
dakkhiṇena    passena    seyyaṃ   kappeti   pādena   pādaṃ   accādhāya
antarasaṭṭhimhi    1-    naṅguṭṭhaṃ    anupakkhipitvā    so    paṭibujjhitvā
purimaṃ   kāyaṃ  abbhunnāmetvā  pacchimaṃ  kāyaṃ  anuviloketi  sace  bhikkhave
sīho   migarājā   kiñci   passati   kāyassa   vikkhittaṃ   vā  visaṭaṃ  vā
tena   bhikkhave   sīho  migarājā  anattamano  hoti  sace  pana  bhikkhave
sīho   migarājā   na   kiñci  passati  kāyassa  vikkhittaṃ  vā  visaṭaṃ  vā
@Footnote: 1 Yu. antarāsatthīnaṃ.
Tena   bhikkhave   sīho  migarājā  attamano  hoti  ayaṃ  vuccati  bhikkhave
sīhaseyyā   .  katamā  ca  bhikkhave  tathāgataseyyā  idha  bhikkhave  bhikkhu
vivicce   kāmehi   .pe.   catutthaṃ   jhānaṃ   upasampajja   viharati   ayaṃ
vuccati bhikkhave tathāgataseyyā. Imā kho bhikkhave catasso seyyāti.
     [247]  Cattārome  bhikkhave  thūpārahā  katame cattāro tathāgato
arahaṃ      sammāsambuddho     thūpāraho     paccekabuddho     thūpāraho
tathāgatasāvako   thūpāraho   rājā   cakkavattī   thūpāraho   ime   kho
bhikkhave cattāro thūpārahāti.
     [248]   Cattārome   bhikkhave   dhammā  paññāvuḍḍhiyā  saṃvattanti
katame    cattāro    sappurisasaṃsevo   saddhammassavanaṃ   yonisomanasikāro
dhammānudhammapaṭipatti   ime  kho  bhikkhave  cattāro  dhammā  paññāvuḍḍhiyā
saṃvattantīti.
     [249]   Cattārome   bhikkhave   dhammā   manussabhūtassa  bahukārā
honti  katame  cattāro  sappurisasaṃsevo  saddhammassavanaṃ  yonisomanasikāro
dhammānudhammapaṭipatti   ime   kho  bhikkhave  cattāro  dhammā  manussabhūtassa
bahukārā hontīti.
     [250]   Cattārome   bhikkhave  anariyavohārā  katame  cattāro
adiṭṭhe    diṭṭhavāditā    assute    sutavāditā    amute   mutavāditā
aviññāte     viññātavāditā     ime    kho    bhikkhave    cattāro
anariyavohārāti.
     [251]   Cattārome   bhikkhave   ariyavohārā  katame  cattāro
adiṭṭhe   adiṭṭhavāditā   assute   assutavāditā   amute   amutavāditā
aviññāte     aviññātavāditā    ime    kho    bhikkhave    cattāro
ariyavohārāti.
     [252]   Cattārome   bhikkhave  anariyavohārā  katame  cattāro
diṭṭhe    adiṭṭhavāditā    sute    assutavāditā    mute   amutavāditā
viññāte     aviññātavāditā     ime    kho    bhikkhave    cattāro
anariyavohārāti.
     [253]   Cattārome   bhikkhave   ariyavohārā  katame  cattāro
diṭṭhe   diṭṭhavāditā   sute   sutavāditā   mute   mutavāditā  viññāte
viññātavāditā ime kho bhikkhave cattāro ariyavohārāti.
                  Āpattibhayavaggo pañcamo.
                         [1]-
                     -------------
                    Abhiññāvaggo chaṭṭho



             The Pali Tipitaka in Roman Character Volume 21 page 324-333. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=243&items=11&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=243&items=11              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=243&items=11&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=243&items=11&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=243              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10166              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :