ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [33]   Sīho   bhikkhave  migarājā  sāyaṇhasamayaṃ  āsayā  nikkhamati
āsayā  nikkhamitvā  vijambhati  vijambhitvā  samantā  catuddisā  anuviloketi
samantā     catuddisā    anuviloketvā    tikkhattuṃ    sīhanādaṃ    nadati
tikkhattuṃ   sīhanādaṃ   naditvā   gocarāya   pakkamati   ye  kho  pana  te
bhikkhave   tiracchānagatā   pāṇā  sīhassa  migarañño  nadato  saddaṃ  suṇanti
te  yebhuyyena  bhayaṃ  saṃvegaṃ  santāsaṃ  āpajjati  bilaṃ  bilāsayā  pavisanti
udakaṃ   udakāsayā   pavisanti   vanaṃ  vanāsayā  pavisanti  ākāsaṃ  pakkhino
@Footnote: 1 Ma. saṅgahe.

--------------------------------------------------------------------------------------------- page43.

Bhajanti yepi te bhikkhave rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā tepi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti evaṃmahiddhiko kho bhikkhave sīho migarājā tiracchānagatānaṃ pāṇānaṃ evaṃmahesakkho evaṃmahānubhāvo. {33.1} Evameva kho bhikkhave yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so dhammaṃ deseti iti sakkāyo iti sakkāyassa samudayo iti sakkāyassa nirodho iti sakkāyassa nirodhagāminī paṭipadāti yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti aniccā vata kira bho mayaṃ samānā niccamhāti amaññimhā 1- adhuvā vata kira bho mayaṃ samānā dhuvāti amaññimhā 1- asassatā vata kira bho mayaṃ samānā sassatamhāti amaññimhā 1- mayaṃ kira bho aniccā adhuvā asassatā sakkāyapariyāpannāti evaṃmahiddhiko kho bhikkhave tathāgato sadevakassa lokassa evaṃmahesakkho evaṃmahānubhāvoti. Yathā buddho abhiññāya dhammacakkaṃ pavattayi sadevakassa lokassa satthā appaṭipuggalo @Footnote: 1 Ma. Yu. amaññimha.

--------------------------------------------------------------------------------------------- page44.

Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ ariyaṭṭhaṅgikaṃ 1- maggaṃ dukkhūpasamagāminaṃ yepi dīghāyukā devā vaṇṇavanto yasassino bhītā santāsamāpāduṃ 2- sīhassevitare migā avītivattā sakkāyaṃ aniccā kira bho mayaṃ sutvā arahato vākyaṃ vippamuttassa tādinoti.


             The Pali Tipitaka in Roman Character Volume 21 page 42-44. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=33&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=33&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=33&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=33&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7600              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7600              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :