ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [4]    Catūsu   bhikkhave   micchāpaṭipajjamāno   bālo   abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ    bahuñca   apuññaṃ   pasavati   katamesu   catūsu   mātari   bhikkhave
micchāpaṭipajjamāno    bālo    abyatto    asappuriso    khataṃ   upahataṃ
attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ  bahuñca
apuññaṃ     pasavati     pitari    bhikkhave    micchāpaṭipajjamāno    .pe.
@Footnote: 1 Po. Ma. Yu. mahantataro .  2 Ma. Yu. yamariyagarahī.
Tathāgate     bhikkhave    micchāpaṭipajjamāno    .pe.    tathāgatasāvake
bhikkhave   micchāpaṭipajjamāno   bālo  abyatto  asappuriso  khataṃ  upahataṃ
attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ  bahuñca
apuññaṃ    pasavati    imesu   kho   bhikkhave   catūsu   micchāpaṭipajjamāno
bālo   abyatto   asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo
ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati.
     {4.1}  Catūsu  bhikkhave  [1]-  sammāpaṭipajjamāno paṇḍito byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo   viññūnaṃ   bahuñca   puññaṃ   pasavati   katamesu   catūsu   mātari
bhikkhave    sammāpaṭipajjamāno    paṇḍito   byatto   sappuriso   akkhataṃ
anupahataṃ   attānaṃ   pariharati   anavajjo   ca   hoti  ananuvajjo  viññūnaṃ
bahuñca    puññaṃ   pasavati   pitari   bhikkhave   sammāpaṭipajjamāno   .pe.
Tathāgate   bhikkhave   sammāpaṭipajjamāno  .pe.  tathāgatasāvake  bhikkhave
sammāpaṭipajjamāno    paṇḍito    byatto   sappuriso   akkhataṃ   anupahataṃ
attānaṃ   pariharati  anavajjo  ca  hoti  ananuvajjo  viññūnaṃ  bahuñca  puññaṃ
pasavati    imesu   kho   bhikkhave   catūsu   sammāpaṭipajjamāno   paṇḍito
byatto   sappuriso   akkhataṃ   anupahataṃ   attānaṃ  pariharati  anavajjo  ca
hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti.
         Mātari pitari cāpi              yo micchāpaṭipajjati
         tathāgate ca 2- sambuddhe   athavā tassa sāvake
@Footnote: 1 Po. dhammesu .  2 Po. Ma. Yu. vā.
         Bahuñca so pasavati           apuññaṃ tādiso naro.
         Tāya [1]- adhammacariyāya     mātāpitūsu paṇḍitā
         idheva naṃ garahanti              peccāpāyañca gacchati.
         Mātari pitari cāpi              yo sammāpaṭipajjati
         tathāgate ca 2- sambuddhe  athavā tassa sāvake
         bahuñca so pasavati           puññaṃpi 3- tādiso naro.
         Tāya [4]- dhammacariyāya      mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti             pecca sagge pamodatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 4-6. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=4&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=4&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=4&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=4&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6491              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6491              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :