ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [53]  Ekaṃ  samayaṃ  bhagavā  antarā  ca  madhuraṃ  antarā ca verañjaṃ
addhānamaggapaṭipanno   hoti   .  sambahulāpi  gahapatī  ca  gahapatāniyo  ca
antarā  ca  madhuraṃ  antarā  ca  verañjaṃ  addhānamaggapaṭipannā  honti .
Athakho  bhagavā  maggā  okkamma  aññatarasmiṃ  rukkhamūle  [1]-  nisīdi .
@Footnote: 1 Yu. paññatte āsane.
Addasaṃsu  kho  te  1-  gahapatī  ca  gahapatāniyo  ca  bhagavantaṃ  aññatarasmiṃ
rukkhamūle   nisinanaṃ   disvā   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinne  kho te
gahapatī   ca   gahapatāniyo  ca  bhagavā  etadavoca  cattārome  gahapatayo
saṃvāsā   katame   cattāro  chavo  chavāya  saddhiṃ  saṃvasati  chavo  deviyā
saddhiṃ saṃvasati devo chavāya saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati.
     {53.1}  Kathañca  gahapatayo  chavo  chavāya saddhiṃ saṃvasati idha gahapatayo
sāmiko   hoti  pāṇātipātī  adinnādāyī  kāmesu  micchācārī  musāvādī
surāmerayamajjapamādaṭṭhāyī    dussīlo   pāpadhammo   maccheramalapariyuṭṭhitena
cetasā    agāraṃ    ajjhāvasati    akkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyāpissa   hoti   pāṇātipātinī   adinnādāyinī   kāmesu  micchācārinī
musāvādinī      surāmerayamajjapamādaṭṭhāyinī      dussīlā     pāpadhammā
maccheramalapariyuṭṭhitenacetasā    agāraṃ    ajjhāvasati   akkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo chavāya saddhiṃ saṃvasati.
     {53.2}  Kathañca  gahapatayo  chavo deviyā saddhiṃ saṃvasati idha gahapatayo
sāmiko     hoti    pāṇātipātī    .pe.    surāmerayamajjapamādaṭṭhāyī
dussīlo     pāpadhammo     maccheramalapariyuṭṭhitena     cetasā    agāraṃ
ajjhāvasati       akkosakaparibhāsako       samaṇabrāhmaṇānaṃ      bhariyā
ca     khvassa     hoti     pāṇātipātā    paṭiviratā    adinnādānā
paṭiviratā    kāmesu    micchārā    paṭiviratā    musāvādā   paṭiviratā
surāmerayamajjapamādaṭṭhānā      paṭiviratā      sīlavatī     kalyāṇadhammā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Vigatamalamaccherena    cetasā   agāraṃ   ajjhāvasati   anakkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo deviyā saddhiṃ saṃvasati.
     {53.3}  Kathañca  gahapatayo  devo chavāya saddhiṃ saṃvasati idha gahapatayo
sāmiko  hoti  pāṇātipātā  paṭivirato  adinnādānā  paṭivirato  kāmesu
micchācārā   paṭivirato  musāvādā  paṭivirato  surāmerayamajjapamādaṭṭhānā
paṭivirato   sīlavā   kalyāṇadhammo   vigatamalamaccherena   cetasā   agāraṃ
ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ   bhariyā   ca  khvassa
hoti    pāṇātipātinī    .pe.    surāmerayamajjapamādaṭṭhāyinī   dussīlā
pāpadhammā     maccheramalapariyuṭṭhitena    cetasā    agāraṃ    ajjhāvasati
akkosikaparibhāsikā    samaṇabrāhmaṇānaṃ   evaṃ   kho   gahapatayo   devo
chavāya saddhiṃ saṃvasati.
     {53.4}   Kathañca   gahapatayo  devo  deviyā  saddhiṃ  saṃvasati  idha
gahapatayo   sāmiko   hoti  pāṇātipātā  paṭivirato  .pe.  surāmeraya-
majjapamādaṭṭhānā   paṭivirato   sīlavā   kalyāṇadhammo  vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyāpissa   hoti   pāṇātipātā   paṭiviratā   .pe.   surāmerayamajja-
pamādaṭṭhānā    paṭiviratā    sīlavatī   kalyāṇadhammā   vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosikaparibhāsikā   samaṇabrāhmaṇānaṃ
evaṃ  kho  gahapatayo  devo  deviyā  saddhiṃ  saṃvasati. Ime kho gahapatayo
cattāro saṃvāsāti.
         Ubho ca honti dussīlā       kadariyā paribhāsakā
         Te honti jānipatayo         chavā saṃvāsamāgatā.
         Sāmiko hoti dussīlo        kadariyo paribhāsako
         bhariyā sīlavatī hoti             vadaññū vītamaccharā
         sāpi devī saṃvasati                chavena patinā saha.
         Sāmiko sīlavā hoti           vadaññū vītamaccharo
         bhariyā 1- hoti dussīlā       kadariyā paribhāsikā
         sāpi chavā saṃvasati                devena patinā saha.
         Ubho saddhā vadaññū ca         saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna             samasīlabbatā ubho
         nandino devalokasmiṃ        modanti kāmakāminoti.



             The Pali Tipitaka in Roman Character Volume 21 page 74-77. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=53&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=53&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=53&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=53&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=53              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8088              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8088              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :