ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [54]   Cattārome   bhikkhave   saṃvāsā  katame  cattāro  chavo
chavāya   saddhiṃ   saṃvasati   chavo   deviyā   saddhiṃ  saṃvasati  devo  chavāya
saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati.
     {54.1}   Kathañca   bhikkhave   chavo   chavāya   saddhiṃ  saṃvasati  idha
bhikkhave     sāmiko    hoti    pāṇātipātī    adinnādāyī    kāmesu
micchācārī     musāvādī     pisuṇavāco     pharusavāco     samphappalāpī
abhijjhālu     byāpannacitto     micchādiṭṭhiko    dussīlo    pāpadhammo
maccheramalapariyuṭṭhitena   cetasā   agāraṃ   ajjhāvasati  akkosakaparibhāsako
@Footnote: 1 Po. Yu. bhariyāssa.

--------------------------------------------------------------------------------------------- page78.

Samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati. {54.2} Kathañca bhikkhave chavo deviyā saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī .pe. maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati. {54.3} Kathañca bhikkhave devo chavāya saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādaṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ

--------------------------------------------------------------------------------------------- page79.

Bhariyā ca khvassa hoti pāṇātipātinī .pe. maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave devo chavāya saddhiṃ saṃvasati. {54.4} Kathañca bhikkhave devo deviyā saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato .pe. vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātā paṭiviratā .pe. anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave devo deviyā saddhiṃ saṃvasati. Ime kho bhikkhave cattāro saṃvāsāti. Ubho ca honti dussīlā kadariyā paribhāsakā te honti jānipatayo chavā saṃvāsamāgatā. Sāmiko hoti dussīlo kadariyo paribhāsako bhariyā sīlavatī hoti vadaññū vītamaccharā sāpi devī saṃvasati chavena patinā saha. Sāmiko sīlavā hoti vadaññū vītamaccharo bhariyā hoti dussīlā kadariyā paribhāsakā sāpi chavā saṃvasati devena patinā saha. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati

--------------------------------------------------------------------------------------------- page80.

Amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti.


             The Pali Tipitaka in Roman Character Volume 21 page 77-80. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=54&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=54&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=54&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=54&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=54              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8102              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8102              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :