ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                    Pattakammavaggo dutiyo
     [61]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   cattārome
gahapati   dhammā   iṭṭhā   kantā   manāpā   dullabhā   lokasmiṃ  katame
cattāro   bhogā   me   uppajjantu  sahadhammenāti  ayaṃ  paṭhamo  dhammo
Iṭṭho   kanto   manāpo   dullabho  lokasmiṃ  bhoge  laddhā  sahadhammena
yaso  maṃ  1-  abbhuggacchatu  saha  ñātīhi  saha  upajjhāyehīti  ayaṃ  dutiyo
dhammo  iṭṭho  kanto  manāpo  dullabho  lokasmiṃ bhoge laddhā sahadhammena
yasaṃ   laddhā   saha   ñātīhi   saha   upajjhāyehi   ciraṃ  jīvāmi  dīghamāyuṃ
pālemīti  ayaṃ  tatiyo  dhammo  iṭṭho  kanto  manāpo  dullabho  lokasmiṃ
bhoge   laddhā   sahadhammena  yasaṃ  laddhā  saha  ñātīhi  saha  upajjhāyehi
ciraṃ   jīvitvā   dīghamāyuṃ   pāletvā  kāyassa  bhedā  parammaraṇā  sugatiṃ
saggaṃ   lokaṃ  upapajjāmīti  ayaṃ  catuttho  dhammo  iṭṭho  kanto  manāpo
dullabho   lokasmiṃ   ime  kho  gahapati  cattāro  dhammā  iṭṭhā  kantā
manāpā dullabhā lokasmiṃ.
     {61.1}   Imesaṃ  kho  gahapati  catunnaṃ  dhammānaṃ  iṭṭhānaṃ  kantānaṃ
manāpānaṃ   dullabhānaṃ   lokasmiṃ   cattāro  dhammā  paṭilābhāya  saṃvattanti
katame cattāro saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.
     {61.2}  Katamā  ca  gahapati  saddhāsampadā  idha gahapati ariyasāvako
saddho   hoti   saddahati   tathāgatassa   bodhiṃ   itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho   bhagavāti   ayaṃ  vuccati
gahapati saddhāsampadā.
     {61.3}  Katamā  ca  gahapati  sīlasampadā  idha  gahapati  ariyasāvako
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati gahapati sīlasampadā.
     {61.4}       Katamā       ca       gahapati      cāgasampadā
idha           gahapati         ariyasāvako         vigatamalamaccherena
@Footnote: 1 Po. Ma. me āgacchatu.
Cetasā    agāraṃ    ajjhāvasati   muttacāgo   payatapāṇi   vossaggarato
yācayogo dānasaṃvibhāgarato ayaṃ vuccati gahapati cāgasampadā.
     {61.5}  Katamā  ca  gahapati  paññāsampadā abhijjhāvisamalobhābhibhūtena
gahapati  cetasā  viharanto  akiccaṃ  karoti kiccaṃ aparādheti akiccaṃ karonto
kiccaṃ  aparādhento  yasā ca sukhā ca dhaṃsati byāpādābhibhūtena gahapati cetasā
viharanto  akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento
yasā  ca  sukhā  ca  dhaṃsati  thīnamiddhābhibhūtena gahapati cetasā viharanto akiccaṃ
karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati
     {61.6}  uddhaccakukkuccābhibhūtena  gahapati  cetasā  viharanto akiccaṃ
karoti  kiccaṃ  aparādheti  akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā
ca  dhaṃsati  vicikicchābhibhūtena  gahapati  cetasā  viharanto  akiccaṃ karoti kiccaṃ
aparādheti  akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati sa kho
so   gahapati  ariyasāvako  abhijjhāvisamalobho  cittassa  upakkilesoti  iti
viditvā    abhijjhāvisamalobhaṃ   cittassa   upakkilesaṃ   pajahati   byāpādo
cittassa   upakkilesoti   iti   viditvā   byāpādaṃ  cittassa  upakkilesaṃ
pajahati    thīnamiddhaṃ    cittassa   upakkilesoti   iti   viditvā   thīnamiddhaṃ
cittassa   upakkilesaṃ   pajahati   uddhaccakukkuccaṃ   cittassa   upakkilesoti
iti     viditvā     uddhaccakukkuccaṃ    cittassa    upakkilesaṃ    pajahati
vicikicchā   cittassa   upakkilesoti   iti   viditvā   vicikicchaṃ   cittassa
upakkilesaṃ     pajahati    yato    ca    kho    gahapati    ariyasāvakassa
Abhijjhāvisamalobho      cittassa      upakkilesoti     iti     viditvā
abhijjhāvisamalobho    cittassa   upakkileso   pahīno   hoti   byāpādo
cittassa   upakkileso   ...   thīnamiddhaṃ   cittassa   upakkileso   ...
Uddhaccakukkuccaṃ    cittassa    upakkileso    ...   vicikicchā   cittassa
upakkilesoti    iti    viditvā    vicikicchā    cittassa    upakkileso
pahīno    hoti    ayaṃ    vuccati    gahapati    ariyasāvako   mahāpañño
puthupañño     āpāthadaso    paññāsampanno    ayaṃ    vuccati    gahapati
paññāsampadā   .   imesaṃ   kho   gahapati   catunnaṃ   dhammānaṃ   iṭṭhānaṃ
kantānaṃ    manāpānaṃ    dullabhānaṃ   lokasmiṃ   ime   cattāro   dhammā
paṭilābhāya saṃvattanti.
     {61.7}  Sa  kho  so  gahapati   ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
cattāri  pattakammāni  kattā  hoti katamāni cattāri idha gahapati ariyasāvako
uṭṭhānaviriyādhigatehi     bhogehi    bāhābalaparicitehi    sedāvakkhittehi
dhammikehi   dhammaladdhehi   attānaṃ   sukheti  piṇeti  sammā  sukhaṃ  pariharati
mātāpitaro  sukheti  piṇeti  sammā sukhaṃ pariharati puttadāradāsakammakaraporise
sukheti  pīṇeti  sammā  sukhaṃ  pariharati  mittāmacce  sukheti  pīṇeti  sammā
sukhaṃ pariharati idamassa paṭhamaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
     {61.8}   Puna   caparaṃ   gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi   bāhābalaparicitehi  sedāvakkhittehi  dhammikehi  dhammaladdhehi  yā
tā  honti  āpadā aggito vā udakato vā rājato vā corato appiyato
vā   dāyādato  vā  tathārūpāsu  āpadāsu  bhogehi  pariyodhāya  vattati
Sotthiṃ   attānaṃ   karoti   idamassa   dutiyaṃ   ṭhānaṃ  gataṃ  hoti  pattagataṃ
āyatanaso paribhuttaṃ.
     {61.9}   Puna   caparaṃ   gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
pañca   balī   kattā   hoti   ñātibaliṃ   atithibaliṃ   pubbapetabaliṃ  rājabaliṃ
devatābaliṃ   idamassa   tatiyaṃ   ṭhānaṃ   gataṃ   hoti   pattagataṃ  āyatanaso
paribhuttaṃ.
     {61.10}   Puna   caparaṃ  gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
ye   te  samaṇabrāhmaṇā  madappamādā  paṭiviratā  khantisoracce  niviṭṭhā
ekamattānaṃ   damenti  ekamattānaṃ  samenti  ekamattānaṃ  parinibbāpenti
tathārūpesu   samaṇabrāhmaṇesu   uddhaggikaṃ   dakkhiṇaṃ  patiṭṭhāpeti  sovaggikaṃ
sukhavipākaṃ   saggasaṃvattanikaṃ   idamassa   catutthaṃ   ṭhānaṃ  gataṃ  hoti  pattagataṃ
āyatanaso paribhuttaṃ.
     {61.11}  Sa  kho  so  gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
imāni   cattāri   pattakammāni   kattā   hoti   .  yassakassaci  gahapati
aññatra   imehi   catūhi   pattakammehi   bhogā  parikkhayaṃ  gacchanti  ime
vuccanti    gahapati    bhogā    aṭṭhānagatā   appattagatā   anāyatanaso
paribhuttā    yassakassaci   gahapati   imehi   catūhi   pattakammehi   bhogā
parikkhayaṃ   gacchanti   ime   vuccanti  gahapati  bhogā  ṭhānagatā  pattagatā
āyatanaso paribhuttāti.
         Bhuttā bhogā bhaṭā bhaccā      vitiṇṇā āpadāsu me
         uddhaggā dakkhiṇā dinnā    atho pañca balī katā
         Upaṭṭhitā sīlavanto              saññatā brahmacārayo
         yadatthaṃ bhogamiccheyya             paṇḍito gharamāvasaṃ
         so me attho anuppatto     kataṃ ananutāpiyaṃ
         etaṃ anussaraṃ macco              ariyadhamme ṭhito naro
         idheva naṃ pasaṃsanti                 pecca sagge pamodatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 85-90. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=61&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=61&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=61&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=61&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=61              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8150              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8150              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :