ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [62]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   cattārīmāni
gahapati    sukhāni   adhigamanīyāni   gihinā   kāmabhoginā   kālena   kālaṃ
samayena    samayaṃ    upādāya    katamāni   cattāri   atthisukhaṃ   bhogasukhaṃ
anaṇasukhaṃ 1- anavajjasukhaṃ
     {62.1}   katamañca   gahapati   atthisukhaṃ   idha   gahapati  kulaputtassa
bhogā    honti   uṭṭhānaviriyādhigatā   bāhābalaparicitā   sedāvakkhittā
dhammikā    dhammaladdhā   so   bhogā   me   atthi   uṭṭhānaviriyādhigatā
bāhābalaparicitā    sedāvakkhittā    dhammikā    dhammaladdhāti   adhigacchati
sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati atthisukhaṃ.
     {62.2}   Katamañca   gahapati   bhogasukhaṃ   idha   gahapati   kulaputto
uṭṭhānaviriyādhigatehi     bhogehi    bāhābalaparicitehi    sedāvakkhittehi
dhammikehi  dhammaladdhehi  bhoge  2-  ca  3-  bhuñjati  puññāni  ca  karoti
so   uṭṭhānaviriyādhigatehi   bhogehi   bāhābalaparicitehi  sedāvakkhittehi
dhammikehi   dhammaladdhehi   bhoge   ca   bhuñjāmi   puññāni   ca  karomīti
adhigacchati     sukhaṃ    adhigacchati    somanassaṃ    idaṃ    vuccati    gahapati
@Footnote: 1 Ma. āṇaññasukhaṃ. 2-3 Ma. ime pāṭhā natthi.
Bhogasukhaṃ.
     {62.3}   Katamañca   gahapati   anaṇasukhaṃ  idha  gahapati  kulaputto  na
kassaci   kiñci   dhāreti   appaṃ   vā  bahuṃ  vā  so  na  kassaci  kiñci
dhāremi   appaṃ   vā   bahuṃ   vāti  adhigacchati  sukhaṃ  adhigacchati  somanassaṃ
idaṃ vuccati gahapati anaṇasukhaṃ.
     {62.4}   Katamañca   gahapati  anavajjasukhaṃ  idha  gahapati  ariyasāvako
anavajjena   kāyakammena   samannāgato   hoti   anavajjena   vacīkammena
samannāgato   hoti   anavajjena   manokammena   samannāgato  hoti  so
anavajjenamhi    kāyakammena    samannāgato    anavajjena    vacīkammena
samannāgato   anavajjena   manokammena   samannāgatoti   adhigacchati   sukhaṃ
adhigacchati   somanassaṃ   idaṃ   vuccati  gahapati  anavajjasukhaṃ  .  imāni  kho
gahapati   cattāri   sukhāni   adhigamanīyāni   gihinā   kāmabhoginā  kālena
kālaṃ samayena samayaṃ upādāyāti.
         Anaṇaṃ sukhaṃ ñatvāna              atho atthisukhaṃ sare
         bhuñjaṃ bhogaṃ sukhaṃ macco         atho paññā vipassati
         vipassamāno jānāti          ubho bhāge sumedhaso
         anavajjasukhassetaṃ                kalaṃ nāgghati soḷasinti.



             The Pali Tipitaka in Roman Character Volume 21 page 90-91. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=62&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=62&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=62&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=62&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=62              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8192              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8192              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :