ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [63]  Sabrahmakāni  bhikkhave  tāni kulāni yesaṃ puttānaṃ mātāpitaro
ajjhāgāre   pūjitā   honti   sapubbācariyakāni   bhikkhave  tāni  kulāni
yesaṃ  puttānaṃ  mātāpitaro  ajjhāgāre  pūjitā  honti sapubbadevāni 1-
bhikkhave    tāni   kulāni   yesaṃ   puttānaṃ   mātāpitaro   ajjhāgāre
pūjitā   honti   sāhuneyyakāni   bhikkhave  tāni  kulāni  yesaṃ  puttānaṃ
@Footnote: 1 Ma. sapubbadevatāni.
Mātāpitaro   ajjhāgāre  pūjitā  honti  brahmāti  bhikkhave  mātāpitūnaṃ
etaṃ   adhivacanaṃ   pubbācariyāti   bhikkhave   mātāpitūnaṃ   etaṃ   adhivacanaṃ
pubbadevāti  1-  bhikkhave  mātāpitūnaṃ  etaṃ adhivacanaṃ āhuneyyāti bhikkhave
mātāpitūnaṃ  etaṃ  adhivacanaṃ  taṃ  kissa  hetu  bahukārā bhikkhave mātāpitaro
puttānaṃ āpādakā posakā imassa lokassa dassetāroti.
         Brahmāti mātāpitaro        pubbācariyāti vuccare
         āhuneyyā ca puttānaṃ        pajāya anukampakā.
         Tasmā hi ne namasseyya       sakkareyyātha 2- paṇḍito
         annena atho pānena         vatthena sayanena ca
         ucchādanena nhāpanena     pādānaṃ dhovanena ca
         tāya naṃ pāricariyāya             mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti               pecca sagge pamodatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 91-92. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=63&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=63&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=63&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=63&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=63              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8201              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8201              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :