ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [100]   Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
Tena   kho   pana   samayena   kakudho   nāma   koḷiyaputto   āyasmato
mahāmoggallānassa     upaṭṭhāko     adhunā     kālakato     aññataraṃ
manomayaṃ   kāyaṃ   upapanno   tassa   evarūpo   attabhāvapaṭilābho  hoti
seyyathāpi   nāma  dve  vā  tīṇi  vā  māgadhakāni  1-  gāmakkhettāni
so   tena   attabhāvapaṭilābhena   neva  attānaṃ  byābādheti  no  paraṃ
byābādheti.
     {100.1}  Athakho  kakudho  devaputto yenāyasmā mahāmoggallāno
tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   mahāmoggallānaṃ  abhivādetvā
ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito  kho  kakudho  devaputto  āyasmantaṃ
mahāmoggallānaṃ   etadavoca   devadattassa   bhante   evarūpaṃ  icchāgataṃ
uppajji   ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti   sahacittuppādā   ca   bhante
devadatto  tassā  iddhiyā  parihīnoti  idamavoca  kakudho  devaputto  idaṃ
vatvā   āyasmantaṃ   mahāmoggallānaṃ   abhivādetvā   padakkhiṇaṃ   katvā
tatthevantaradhāyi   .   athakho  āyasmā  mahāmoggallāno  yena  bhagavā
@Footnote: 1 Yu. māgadhikāni.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ  nisinno  kho  āyasmā  mahāmoggallāno  bhagavantaṃ  etadavoca
kakudho   nāma   bhante   koḷiyaputto  mamaṃ  upaṭṭhāko  adhunā  kālakato
aññataraṃ  manomayaṃ  kāyaṃ  upapanno  [1]- tassa evarūpo attabhāvapaṭilābho
seyyathāpi   nāma   dve   vā   tīṇi   vā  māgadhakāni  gāmakkhettāni
so   tena   attabhāvapaṭilābhena   neva  attānaṃ  byābādheti  no  paraṃ
byābādheti.
     {100.2}  Athakho  bhante  kakudho  devaputto  yenāhaṃ tenupasaṅkami
upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito
kho  bhante  kakudho  devaputto  maṃ  etadavoca devadattassa bhante evarūpaṃ
icchāgataṃ    uppajji    ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti   sahacittuppādā
ca  bhante  devadatto  tassā  iddhiyā  parihīnoti  idamavoca bhante kakudho
devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
     {100.3}  Kiṃ  pana te moggallāna kakudho devaputto cetasā ceto
paricca  vidito  yaṅkiñci  kakudho  devaputto  bhāsati   sabbantaṃ tatheva hoti
no  aññathāti  cetasā  ceto  paricca vidito me bhante kakudho devaputto
yaṅkiñci  kakudho  devaputto  bhāsati  sabbantaṃ  tatheva hoti no aññathāti.
Rakkhassetaṃ  moggallāna  vācaṃ  idāni  so  moghapuriso  attanāva attānaṃ
pātukarissati.
@Footnote: 1 Ma. hoti.
     {100.4}   Pañcime   moggallāna  satthāro  santo  saṃvijjamānā
lokasmiṃ  katame  pañca  idha  moggallāna  ekacco  satthā  aparisuddhasīlo
samāno   parisuddhasīlomhīti   paṭijānāti   parisuddhaṃ   me  sīlaṃ  pariyodātaṃ
asaṅkiliṭṭhanti   tamenaṃ   sāvakā   evaṃ  jānanti  ayaṃ  kho  bhavaṃ  satthā
aparisuddhasīlo    samāno   parisuddhasīlomhīti   paṭijānāti   parisuddhaṃ   me
sīlaṃ  pariyodātaṃ  asaṅkiliṭṭhanti  mayañceva  kho pana gihīnaṃ ārocessāma 1-
nāssassa   manāpaṃ   yaṃ   kho  panassa  amanāpaṃ  kathaṃ  nu  2-  mayaṃ  tena
samudācareyyāma    sammannati    kho   pana   cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārena  yaṃ  tumo  karissati  tumova  tena  paññāyissatīti
evarūpaṃ  kho  moggallāna  satthāraṃ  sāvakā  sīlato  rakkhanti evarūpo ca
pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati.
     {100.5}  Puna  caparaṃ  moggallāna idhekacco satthā aparisuddhājīvo
samāno    parisuddhājīvomhīti    paṭijānāti    parisuddho   me   ājīvo
pariyodāto  asaṅkiliṭṭhoti  tamenaṃ  sāvakā  evaṃ  jānanti  ayaṃ  kho bhavaṃ
satthā     aparisuddhājīvo    samāno    parisuddhājīvomhīti    paṭijānāti
parisuddho   me  ājīvo  pariyodāto  asaṅkiliṭṭhoti  mayañceva  kho  pana
gihīnaṃ  āroceyyāma  nāssassa  manāpaṃ  yaṃ  kho panassa amanāpaṃ kathaṃ nu 2-
mayaṃ   tena  samudācareyyāma  sammannati  kho  pana  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena    yaṃ    tumo   karissati   tumova   tena
@Footnote: 1 Ma. Yu. āroceyyāma .  2 Ma. naṃ.
Paññāyissatīti   evarūpaṃ   kho   moggallāna  satthāraṃ  sāvakā  ājīvato
rakkhanti evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati.
     {100.6} Puna caparaṃ moggallāna idhekacco satthā aparisuddhadhammadesano
samāno   parisuddhadhammadesanomhīti  paṭijānāti  parisuddhā  me  dhammadesanā
pariyodātā  asaṅkiliṭṭhāti  tamenaṃ  sāvakā  evaṃ  jānanti  ayaṃ  kho bhavaṃ
satthā      aparisuddhadhammadesano     samāno     parisuddhadhammadesanomhīti
paṭijānāti   parisuddhā   me   dhammadesanā   pariyodātā   asaṅkiliṭṭhāti
mayañceva   kho   pana   gihīnaṃ  āroceyyāma  nāssassa  manāpaṃ  yaṃ  kho
panassa   amanāpaṃ   kathaṃ   nu  1-  mayaṃ  tena  samudācareyyāma  sammannati
kho        pana       cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
yaṃ    tumo    karissati   tumova   tena   paññāyissatīti   evarūpaṃ   kho
moggallāna    satthāraṃ    sāvakā   dhammadesanato   rakkhanti   evarūpo
ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati.
     {100.7} Puna caparaṃ moggallāna idhekacco satthā aparisuddhaveyyākaraṇo
samāno   parisuddhaveyyākaraṇomhīti  paṭijānāti  parisuddhaṃ  me  veyyākaraṇaṃ
pariyodātaṃ  asaṅkiliṭṭhanti  tamenaṃ  sāvakā  evaṃ  jānanti  ayaṃ  kho  bhavaṃ
satthā     aparisuddhaveyyākaraṇo     samāno    parisuddhaveyyākaraṇomhīti
paṭijānāti    parisuddhaṃ    me   veyyākaraṇaṃ   pariyodātaṃ   asaṅkiliṭṭhanti
mayañceva   kho   pana   gihīnaṃ  āroceyyāma  nāssassa  manāpaṃ  yaṃ  kho
panassa   amanāpaṃ   kathaṃ   nu  1-  mayaṃ  tena  samudācareyyāma  sammannati
kho        pana       cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
@Footnote: 1 Ma. naṃ.
Yaṃ  tumo  karissati  tumova  tena  paññāyissatīti  evarūpaṃ  kho moggallāna
satthāraṃ   sāvakā   veyyākaraṇato   rakkhanti  evarūpo  ca  pana  satthā
sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsati.
     {100.8}  Puna  caparaṃ  moggallāna  idhekacco  satthā  aparisuddha-
ñāṇadassano      samāno      parisuddhañāṇadassanomhīti      paṭikhānāti
parisuddhaṃ   me   ñāṇadassanaṃ   pariyodātaṃ   asaṅkiliṭṭhanti  tamenaṃ  sāvakā
evaṃ   jānanti   ayaṃ   kho   bhavaṃ  satthā  aparisuddhañāṇadassano  samāno
parisuddhañāṇadassanomhīti     paṭijānāti     parisuddhaṃ    me    ñāṇadassanaṃ
pariyodātaṃ   asaṅkiliṭṭhanti   mayañceva   kho   pana  gihīnaṃ  āroceyyāma
nāssassa  manāpaṃ yaṃ kho panassa amanāpaṃ kathaṃ nu 1- mayaṃ tena samudācareyyāma
sammannati   kho   pana   cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
yaṃ  tumo  karissati  tumova  tena  paññāyissatīti  evarūpaṃ kho moggallāna
satthāraṃ   sāvakā   ñāṇadassanato   rakkhanti   evarūpo  ca  pana  satthā
sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati.
     {100.9}  Ime  kho  [2]-  moggallāna  pañca  satthāro santo
saṃvijjamānā   lokasmiṃ   .  ahaṃ  kho  moggallāna  parisuddhasīlo  samāno
parisuddhasīlomhīti     paṭijānāmi    parisuddhaṃ    me    sīlaṃ    pariyodātaṃ
asaṅkiliṭṭhanti   na  ca  maṃ  sāvakā  sīlato  rakkhanti  na  cāhaṃ  sāvakehi
sīlato   rakkhaṃ  paccāsiṃsāmi  .  parisuddhājīvo  samāno  parisuddhājīvomhīti
paṭijānāmi    parisuddho    me    ājīvo   pariyodāto   asaṅkiliṭṭhoti
na    ca    maṃ   sāvakā   ājīvato   rakkhanti   na   cāhaṃ   sāvakehi
@Footnote: 1 Ma. naṃ .  2 Ma. Yu. pana.
Ājīvato    rakkhaṃ    paccāsiṃsāmi    .    parisuddhadhammadesano   samāno
parisuddhadhammadesanomhīti    paṭijānāmi    parisuddhā    me    dhammadesanā
pariyodātā  asaṅkiliṭṭhāti  na  ca maṃ sāvakā dhammadesanato rakkhanti na cāhaṃ
sāvakehi   dhammadesanato   rakkhaṃ   paccāsiṃsāmi   .  parisuddhaveyyākaraṇo
samāno   parisuddhaveyyākaraṇomhīti  paṭijānāmi  parisuddhaṃ  me  veyyākaraṇaṃ
pariyodātaṃ    asaṅkiliṭṭhanti    na    ca   maṃ   sāvakā   veyyākaraṇato
rakkhanti   na   cāhaṃ   sāvakehi   veyyākaraṇato  rakkhaṃ  paccāsiṃsāmi .
Parisuddhañāṇadassano     samāno     parisuddhañāṇadassanomhīti    paṭijānāmi
parisuddhaṃ   me  ñāṇadassanaṃ  pariyodātaṃ  asaṅkiliṭṭhanti  na  ca  maṃ  sāvakā
ñāṇadassanato    rakkhanti   na   cāhaṃ   sāvakehi   ñāṇadassanato   rakkhaṃ
paccāsiṃsāmīti.
                    Kakudhavaggo pañcamo.
                        Tassuddānaṃ
        dve sampadā byākaraṇaṃ      phāsukuppena pañcamaṃ 1-
        sutaṃ kathañca araññaṃ            sīhakakudhena te dasāti 2-.
                  Dutiyo paṇṇāsako samatto.
                      -----------
@Footnote: 1 Ma. phāsuakuppapañcamaṃ .  2 Ma. ... kathā āraññako sīho ca kakdho dasāti.



             The Pali Tipitaka in Roman Character Volume 22 page 138-143. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=100&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=100&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=100&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=100&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=100              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1013              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1013              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :