ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [168] Tatra kho āyasmā sārīputto bhikkhū āmantesi .pe. Dussīlassa
āvuso  sīlavipannassa  hatūpaniso  hoti  sammāsamādhi  sammāsamādhimhi  asati
sammāsamādhivipannassa       hatūpanisaṃ       hoti       yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassane     asati     yathābhūtañāṇadassanavipannassa     hatūpaniso
hoti    nibbidāvirāgo    nibbidāvirāge   asati   nibbidāvirāgavipannassa
hatūpanisaṃ    hoti    vimuttiñāṇadassanaṃ    seyyathāpi    āvuso    rukkho
sākhāpalāsavipanno    tassa   papaṭikāpi   na   pāripūriṃ   gacchati   tacopi
pheggupi  sāropi  na  pāripūriṃ  gacchati  evameva  kho  āvuso  dussīlassa
sīlavipannassa    hatūpaniso    hoti   sammāsamādhi   sammāsamādhimhi   asati
sammāsamādhivipannassa  hatūpanisaṃ  hoti  yathābhūtañāṇadassanaṃ  yathābhūtañāṇadassane
asati         yathābhūtañāṇadassanavipannassa        hatūpaniso        hoti
nibbidāvirāgo   nibbidāvirāge   asati   nibbidāvirāgavipannassa   hatūpanisaṃ
hoti vimuttiñāṇadassanaṃ.
     {168.1}   Sīlavato  āvuso  sīlasampannassa  upanisasampanno  hoti
sammāsamādhi       sammāsamādhimhi       sati      sammāsamādhisampannassa
upanisasampannaṃ    hoti    yathābhūtañāṇadassanaṃ    yathābhūtañāṇadassane    sati
yathābhūtañāṇadassanasampannassa     upanisasampanno    hoti    nibbidāvirāgo
nibbidāvirāge      sati      nibbidāvirāgasampannassa      upanisasampannaṃ
Hoti   vimuttiñāṇadassanaṃ  seyyathāpi  āvuso  rukkho  sākhāpalāsasampanno
tassa  papaṭikā  pāripūriṃ  gacchati  tacopi  pheggupi  sāropi  pāripūriṃ gacchati
evameva   kho   āvuso   sīlavato  sīlasampannassa  upanisasampanno  hoti
sammāsamādhi       sammāsamādhimhi       sati      sammāsamādhisampannassa
upanisasampannaṃ       hoti      yathābhūtañāṇadassanaṃ     yathābhūtañāṇadassane
sati       yathābhūtañāṇadassanasampannassa       upanisasampanno       hoti
nibbidāvirāgo      nibbidāvirāge      sati     nibbidāvirāgasampannassa
upanisasampannaṃ hoti vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 22 page 223-224. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=168&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=168&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=168&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=168&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=168              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1456              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1456              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :