ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [193]  Athakho  saṅgāravo  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  saṅgāravo
brāhmaṇo   bhagavantaṃ   etadavoca  ko  nu  kho  bho  gotama  hetu  ko
paccayo   yenekadā   3-   dīgharattaṃ   sajjhāyakatāpi  mantā  nappaṭibhanti
pageva   asajjhāyakatā   .   ko  pana  bho  gotama  hetu  ko  paccayo
yenekadā    dīgharattaṃ    asajjhāyakatāpi    mantā    paṭibhanti    pageva
sajjhāyakatāti.
     {193.1}   Yasmiṃ  brāhmaṇa  samaye  kāmarāgapariyuṭṭhitena  cetasā
viharati      kāmarāgaparetena      uppannassa      ca     kāmarāgassa
nissaraṇaṃ       yathābhūtaṃ       nappajānāti       attatthampi      tasmiṃ
samaye      yathābhūtaṃ      nappajānāti     na     passati     paratthampi
@Footnote: 1 Yu. yesañcidaṃ .  2 Ma. sajjhāyitamanusajjhāyantīti dissati .  3 Ma. yena kadāci.
Tasmiṃ   samaye   yathābhūtaṃ   nappajānāti   na   passati   ubhayatthampi  tasmiṃ
samaye    yathābhūtaṃ   nappajānāti   na   passati   dīgharattaṃ   sajjhāyakatāpi
mantā   nappaṭibhanti   pageva   asajjhāyakatā   .   seyyathāpi  brāhmaṇa
udapatto  saṃsaṭṭho  lākhāya  vā  haliddiyā  vā  nīliyā  vā  mañjiṭṭhāya
vā   tattha   cakkhumā   puriso  sakaṃ  mukhanimittaṃ  paccavekkhamāno  yathābhūtaṃ
nappajāneyya   na   passeyya   evameva   kho  brāhmaṇa  yasmiṃ  samaye
kāmarāgapariyuṭṭhitena    cetasā   viharati   kāmarāgaparetena   uppannassa
ca   kāmarāgassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   attatthampi   tasmiṃ
samaye   yathābhūtaṃ   nappajānāti   na   passati   paratthampi   tasmiṃ  samaye
yathābhūtaṃ   nappajānāti   na   passati   ubhayatthampi  tasmiṃ  samaye  yathābhūtaṃ
nappajānāti   na   passati   dīgharattaṃ   sajjhāyakatāpi   mantā  nappaṭibhanti
pageva asajjhāyakatā.
     {193.2}  Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye byāpādapariyuṭṭhitena
cetasā    viharati    byāpādaparetena    uppannassa   ca   byāpādassa
nissaraṇaṃ    yathābhūtaṃ    nappajānāti    .pe.    dīgharattaṃ   sajjhāyakatāpi
mantā    nappaṭibhanti    pageva    asajjhāyakatā   seyyathāpi   brāhmaṇa
udapatto  agginā  santatto  ukkuṭṭhito  1-  ussadakajāto  2-   tattha
cakkhumā   puriso  sakaṃ  mukhanimittaṃ  paccavekkhamāno  yathābhūtaṃ  nappajāneyya
na  passeyya  evameva  kho  brāhmaṇa  yasmiṃ  samaye byāpādapariyuṭṭhitena
cetasā   viharati  byāpādaparetena  uppannassa  ca  byāpādassa  nissaraṇaṃ
yathābhūtaṃ    nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi    mantā
@Footnote: 1 Ma. ukkudhito. Yu. ukkaṭṭhito .  2 Ma. usumakajāto.
Nappaṭibhanti pageva asajjhāyakatā.
     {193.3}  Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye  thīnamiddhapariyuṭṭhitena
cetasā   viharati   thīnamiddhaparetena   uppannassa  ca  thīnamiddhassa  nissaraṇaṃ
yathābhūtaṃ    nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi    mantā
nappaṭibhanti    pageva   asajjhāyakatā   seyyathāpi   brāhmaṇa   udapatto
sevālapaṇakapariyonaddho    tattha    cakkhumā    puriso    sakaṃ   mukhanimittaṃ
paccavekkhamāno   yathābhūtaṃ   nappajāneyya   na  passeyya  evameva  kho
brāhmaṇa    yasmiṃ    samaye    thīnamiddhapariyuṭṭhitena    cetasā    viharati
thīnamiddhaparetena    uppannassa    ca    thīnamiddhassa    nissaraṇaṃ   yathābhūtaṃ
nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi   mantā   nappaṭibhanti
pageva asajjhāyakatā.
     {193.4}  Puna caparaṃ brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena
cetasā  viharati  uddhaccakukkuccaparetena  uppannassa  ca  uddhaccakukkuccassa
nissaraṇaṃ    yathābhūtaṃ    nappajānāti    .pe.    dīgharattaṃ   sajjhāyakatāpi
mantā    nappaṭibhanti    pageva    asajjhāyakatā   seyyathāpi   brāhmaṇa
udapatto   vāterito   calito  bhanto  ūmijāto  tattha  cakkhumā  puriso
sakaṃ   mukhanimittaṃ   paccavekkhamāno   yathābhūtaṃ  nappajāneyya  na  passeyya
evameva  kho  brāhmaṇa  yasmiṃ  samaye  uddhaccakukkuccapariyuṭṭhitena cetasā
viharati    uddhaccakukkuccaparetena    uppannassa    ca   uddhaccakukkuccassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāti   .pe.  dīgharattaṃ  sajjhāyakatāpi  mantā
nappaṭibhanti pageva asajjhāyakatā.
     {193.5} Puna caparaṃ brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati
Vicikicchāparetena    uppannāya    ca    vicikicchāya   nissaraṇaṃ   yathābhūtaṃ
nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi   mantā   nappaṭibhanti
pageva    asajjhāyakatā    seyyathāpi    brāhmaṇa   udapatto   āvilo
luḷito   kalalībhūto   andhakāre   nikkhitto   tattha  cakkhumā  puriso  sakaṃ
mukhanimittaṃ    paccavekkhamāno    yathābhūtaṃ   nappajāneyya   na   passeyya
evameva  kho  brāhmaṇa  yasmiṃ  samaye vicikicchāpariyuṭṭhitena cetasā viharati
vicikicchāparetena    uppannāya    ca    vicikicchāya   nissaraṇaṃ   yathābhūtaṃ
nappajānāti    .pe.    dīgharattaṃ    sajjhāyakatāpi   mantā   nappaṭibhanti
pageva  asajjhāyakatā  yasmiñca  kho brāhmaṇa samaye na kāmarāgapariyuṭṭhitena
cetasā   viharati   na   kāmarāgaparetena   uppannassa   ca  kāmarāgassa
nissaraṇaṃ    yathābhūtaṃ    pajānāti   attatthampi   tasmiṃ   samaye   yathābhūtaṃ
pajānāti   passati   paratthampi   tasmiṃ  samaye  yathābhūtaṃ  pajānāti  passati
ubhayatthampi    tasmiṃ    samaye    yathābhūtaṃ   pajānāti   passati   dīgharattaṃ
asajjhāyakatāpi    mantā    paṭibhanti   pageva   sajjhāyakatā   seyyathāpi
brāhmaṇa  udapatto  asaṃsaṭṭho  lākhāya  vā  haliddiyā  vā  nīliyā  vā
mañjiṭṭhāya   vā  tattha  cakkhumā  puriso  sakaṃ  mukhanimittaṃ  paccavekkhamāno
yathābhūtaṃ  pajāneyya  1-  passeyya  evameva  kho  brāhmaṇa yasmiṃ samaye
na  kāmarāgapariyuṭṭhitena  cetasā  viharati  na  kāmarāgaparetena uppannassa
ca    kāmarāgassa    yathābhūtaṃ    pajānāti   attatthampi   tasmiṃ   samaye
yathābhūtaṃ   pajānāti   passati  paratthampi  tasmiṃ  samaye  yathābhūtaṃ  pajānāti
@Footnote: 1 Po. jāneyya.
Passati   ubhayatthampi   tasmiṃ   samaye  yathābhūtaṃ  pajānāti  passati  dīgharattaṃ
asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.
     {193.6}  Puna  caparaṃ  brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena
cetasā  viharati  na  byāpādaparetena  uppannassa  ca byāpādassa nissaraṇaṃ
yathābhūtaṃ  pajānāti  .pe.  dīgharattaṃ  asajjhāyakatāpi  mantā paṭibhanti pageva
sajjhāyakatā    seyyathāpi   brāhmaṇa   udapatto   agginā   asantatto
anukkuṭṭhito   anussadakajāto   tattha   cakkhumā   puriso   sakaṃ  mukhanimittaṃ
paccavekkhamāno  yathābhūtaṃ  pajāneyya  passeyya  evameva  kho  brāhmaṇa
yasmiṃ  samaye  na  byāpādapariyuṭṭhitena  cetasā viharati na byāpādaparetena
uppannassa    ca   byāpādassa   nissaraṇaṃ   yathābhūtaṃ   pajānāti   .pe.
Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva asajjhāyakatā.
     {193.7}  Puna  caparaṃ  brāhmaṇa  yasmiṃ samaye na thīnamiddhapariyuṭṭhitena
cetasā    viharati   na   thīnamiddhaparetena   uppannassa   ca   thīnamiddhassa
nissaraṇaṃ    yathābhūtaṃ    pajānāti    .pe.    dīgharattaṃ    asajjhāyakatāpi
mantā     paṭibhanti    pageva    sajjhāyakatā    seyyathāpi    brāhmaṇa
udapatto      na      sevālapaṇakapariyonaddho      tattha      cakkhumā
puriso    sakaṃ    mukhanimittaṃ    paccavekkhamāno    yathābhūtaṃ    pajāneyya
passeyya  evameva  kho  brāhmaṇa  yasmiṃ  samaye  na  thīnamiddhapariyuṭṭhitena
cetasā    viharati   na   thīnamiddhaparetena   uppannassa   ca   thīnamiddhassa
nissaraṇaṃ    yathābhūtaṃ    pajānāti    .pe.    dīgharattaṃ    asajjhāyakatāpi
mantā     paṭibhanti     pageva     sajjhāyakatā    .     puna    caparaṃ
Brāhmaṇa   yasmiṃ   samaye  na  uddhaccakukkuccapariyuṭṭhitena  cetasā  viharati
na   uddhaccakukkuccaparetena   uppannassa   ca  uddhaccakukkuccassa  nissaraṇaṃ
yathābhūtaṃ   pajānāti   .pe.   dīgharattaṃ   asajjhāyakatāpi  mantā  paṭibhanti
pageva   sajjhāyakatā   seyyathāpi   brāhmaṇa   udapatto  na  vāterito
na   calito   na   bhanto   na   ūmijāto   tattha  cakkhumā  puriso  sakaṃ
mukhanimittaṃ   paccavekkhamāno   yathābhūtaṃ   pajāneyya   passeyya  evameva
kho   brāhmaṇa   yasmiṃ   samaye   na  uddhaccakukkuccapariyuṭṭhitena  cetasā
viharati   na   uddhaccakukkuccaparetena   uppannassa   ca  uddhaccakukkuccassa
nissaraṇaṃ   yathābhūtaṃ   pajānāti   .pe.   dīgharattaṃ  asajjhāyakatāpi  mantā
paṭibhanti pageva sajjhāyakatā.
     {193.8}  Puna  caparaṃ  brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena
cetasā  viharati  na  vicikicchāparetena  uppannāya  ca  vicikicchāya nissaraṇaṃ
yathābhūtaṃ   pajānāti   .pe.   dīgharattaṃ   asajjhāyakatāpi  mantā  paṭibhanti
pageva   sajjhāyakatā  seyyathāpi  brāhmaṇa  udapatto  accho  vippasanno
anāvilo   āloke   nikkhitto   tattha  cakkhumā  puriso  sakaṃ  mukhanimittaṃ
paccavekkhamāno  yathābhūtaṃ  pajāneyya  passeyya  evameva  kho  brāhmaṇa
yasmiṃ  samaye  na  vicikicchāpariyuṭṭhitena  cetasā viharati na vicikicchāparetena
uppannāya   ca  vicikicchāya  nissaraṇaṃ  yathābhūtaṃ  pajānāti  .pe.  dīgharattaṃ
asajjhāyakatāpi  mantā  paṭibhanti  pageva  sajjhāyakatā . Ayaṃ kho brāhmaṇa
hetu  ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva
Asajjhāyakatā   ayaṃ   pana   brāhmaṇa   hetu   ayaṃ  paccayo  yenekadā
dīgharattaṃ   asajjhāyakatāpi   mantā   paṭibhanti   pageva   sajjhāyakatāti .
Abhikkantaṃ  bho  gotama  .pe.  upāsakaṃ  maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 257-263. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=193&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=193&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=193&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=193&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=193              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1644              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1644              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :